Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
547
चन्द्राभ्रयुग्म २०१ विहृतं फलमब्दयुक्त, सप्तोद्ध तं भवति संक्रमणध्र वोऽयम् ॥२॥
CLOSING :
प्रासीदृषिः सन्निदिताधि वासी, श्रीमुद्गला ब्रह्मविदां वरेण्यः । तस्यान्वये वेदविदां वरिष्ठः, श्रीभानुनामा रविवत्प्रसिद्धः ।।
तम्योत्पन्नः प्रथमतनयो विष्णु नामा मनीषी, बेदैः शास्त्रः प्रतिहतगतिस्तस्य पुत्रो बभूव । श्रीवत्साख्यो धनपतिरसौ कल्पवृक्षोपपान्:, तस्यैकोऽभूत् प्रवरतनयो-षिताख्यः सुविद्वान् ॥१६॥
तस्याऽथ सूनुगु रणकाब्जभानुराशाधरो विष्णुपदैकभक्तः। भौमादिपचग्रहसारणी ......"रसा विदुषां हिताय ॥१७॥
COLOPHON: इति श्री आशाधरकृतग्रन्थसारणीश्लोकः समाप्तः ।
4286/10319 हस्तकाण्ड-प्रश्नशास्त्र
OPENING
वर्द्धमानं जिनं नत्वा ज्ञानं केवलिभाषितम् । सुबोधं सर्वजन्तुनां सद्यः प्रत्ययकारकम् ॥१॥
गौतमाद्य : पुरा प्रोक्तमनुभूतं यथा स्वयम् ! स्वस्मृत्य साम्प्रतं वक्ष्येऽन्यस्मै वा दुष्टभक्तये ।।२।।
लाभालातं सुखं दुक्खं जीवितं मरणं तथा । जयं पराजयं चैतद् भूभङ्ग यच्च चिन्तितम् ॥३!!
Jain Education International
For Private & Personal Use Only
www.jaineli
www.jainelibrary.org
Loading... Page Navigation 1 ... 630 631 632 633 634