Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 632
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix) 547 चन्द्राभ्रयुग्म २०१ विहृतं फलमब्दयुक्त, सप्तोद्ध तं भवति संक्रमणध्र वोऽयम् ॥२॥ CLOSING : प्रासीदृषिः सन्निदिताधि वासी, श्रीमुद्गला ब्रह्मविदां वरेण्यः । तस्यान्वये वेदविदां वरिष्ठः, श्रीभानुनामा रविवत्प्रसिद्धः ।। तम्योत्पन्नः प्रथमतनयो विष्णु नामा मनीषी, बेदैः शास्त्रः प्रतिहतगतिस्तस्य पुत्रो बभूव । श्रीवत्साख्यो धनपतिरसौ कल्पवृक्षोपपान्:, तस्यैकोऽभूत् प्रवरतनयो-षिताख्यः सुविद्वान् ॥१६॥ तस्याऽथ सूनुगु रणकाब्जभानुराशाधरो विष्णुपदैकभक्तः। भौमादिपचग्रहसारणी ......"रसा विदुषां हिताय ॥१७॥ COLOPHON: इति श्री आशाधरकृतग्रन्थसारणीश्लोकः समाप्तः । 4286/10319 हस्तकाण्ड-प्रश्नशास्त्र OPENING वर्द्धमानं जिनं नत्वा ज्ञानं केवलिभाषितम् । सुबोधं सर्वजन्तुनां सद्यः प्रत्ययकारकम् ॥१॥ गौतमाद्य : पुरा प्रोक्तमनुभूतं यथा स्वयम् ! स्वस्मृत्य साम्प्रतं वक्ष्येऽन्यस्मै वा दुष्टभक्तये ।।२।। लाभालातं सुखं दुक्खं जीवितं मरणं तथा । जयं पराजयं चैतद् भूभङ्ग यच्च चिन्तितम् ॥३!! Jain Education International For Private & Personal Use Only www.jaineli www.jainelibrary.org

Loading...

Page Navigation
1 ... 630 631 632 633 634