Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
520
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
आचार्यनार्यशमनाय मयाथितो यश्चक्रे ऽतिवक्रमपि तं मृदुतासमेतम् । तं दिव्यदेवमखिलार्थ वरैकहेतु, श्रीलाडि. ॥६॥
श्रीसौख्यसद्मसमवायिगृहं स्वलीलं, नेतु स्वकुन्दनमितोऽथ च लालभागम् । तच्छीघ्रमेव परिकल्पय ते स्वदृष्ट्या, श्रीलाडि. ॥७॥
CLOSING:
श्यामं समुन्मदभरेण विलोकयन्तं, सदरत्नमौलिमधरापितहेमवंशम् । पीताम्बरोच्छलितकोमलवर्णरश्मि, श्रीलाडि. ॥८॥
गाङ्गे यतीरविलसच्चरणा-घट्टे, श्रीलाडिलेयविजयस्यनुति कृतेयम् । रुद्राधिकेनिधिदिगीशशते गतेब्दे, गोस्वामिभि: प्रियतमैः रसिकैनिया ।।
इति श्रीलाडिलेय विजयाष्टक सम्पूर्णम् । श्रीरस्तु । शुभमस्तु । श्रीः।
2852/9625. गङ्गास्तुति
OPENING:
मदनमथनमारादाश्लिषं वीक्ष्य दारानिवहृदिकृतरोषाहावमाना धरित्रीम् । इव शिवधृतताराकान्तयान्तैक्यधारा, हरतु दुरितपारावारमारान्मदोयम् ॥१॥
सुरधुनि तव धन्ये रोधसी क्वाप्यरण्ये, खगमृगम धिमन्ये सार्वभौमत्शरण्ये । अपि भवभयशून्ये वारिणि कायि पुण्ये, जलचरकुलमिन्द्रान्मोदते जन्हुकन्ये ॥२॥
तव पयसि पतन्तः श्वानकाकश्वयाका, सुपदमभिलषेन्तो दिग्धवद्धि हसन्ते । युवनृपतिपदस्थः स्फीतसाम्राज्यमिच्छनिव नृपतिकुमारो भूयसीमन्तभूतिम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainel
www.jainelibrary.org
Loading... Page Navigation 1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634