Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
513
COLOPHON:
इति श्रीसोमदेव प्राचार्यकृत सूक्तमुक्तावलीनाम संस्कृत ग्रन्थ की देशभाषामय वचनिका विष सामान्य प्रक्रम बाईसमा अधिकार पूर्ण भया ।।२२।।
इति श्रीसिन्दूर प्रक्रम (प्रकर) की वचनिका समाप्ता भया ।१।
2016/7972. विद्यातत्व-भारतीयोपदेश
॥६॥ ॐ नमो वीतरागाय ।।
OPENING:
अथातः सम्प्रपद्यम---हित-----सम्प्रवक्ष्यामीत्येवं गुरणशीलसम्प्रदायमाराध्यां निर्ममैनिवृत्तमत्स रैः मन्त्रतरी विद्यां विज्ञानघनैरेवं विद्भिरिति । १।
यत्रानुरक्ताकवयो महान्तो निवृत्ततरषा देहाचू ढसंगं चिरन्तनं जहति, तदेव वृषमिति इतरेषां सोह्यतत्त्वमिति सम्यक्त्वपराणां दृढंकचेतसो वजन्त्यपवर्गरसम् । २।
तदेवाऽऽर्षभं महान्तं दर्शनिनो भिदित्वा (?) भिदन्ति दृढान् भूतग्रन्थी नननुक्रमेण भित्वेव श्रुति १४ कुगुणस्थितिभिः सोपानैरिव ते मोक्षोपलिकायाः शाश्वतं सिद्धसुखमारोहयेयुः ।।
यत्रैव वृषे रसतत्त्ववनमामनन्त्येव संयमोपशमाभ्यासपराणामय मेवोपास्यो, न रागपरः । तस्मात्तमेवाऽऽर्षभाहती विद्यामुपासते । ये तत्प्रमाणा वा संतरेयुर्दुरन्तमृत्युपथमिति ।४।
तस्मिन्न वाहते ह्यार्षभायणेन तत्त्वानि स्युः। तेभ्यो हि अाद्य प्रात्मतत्त्वं, यन्नतो विदन्ति तत् ज्ञानाय व इतराणि सर्वाण्यष्टावेव तत्वानि भवन्ति । ह्यार्ष भोक्तानि ह्यानात्मादीनि तेषु कर्मनिर्जरणे तत्वभेदत्रयमुदाहरन्ति-देशकेष्टदेववृषात्मकम् ।।
सुसाधुनिवृत्तपरिग्रहो निर्ममो ह्यात्मतत्वविवृद्गुरुस्तद् विद्याया विधेयो । यः कश्चित् प्रसवकालगुणानुभूतिः कालमृगयु जानतो गेहाख्या निर्गतश्च तद्गृहान्धकूपतो निमुमुक्षुभिरेव आराध्यतमः स एवासीत् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634