Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 607
________________ 522 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) बकुलाभरणं वन्दे जगदाभरणं मुनिम् । य:श्र तेरुत्तरं भागं चक्रे द्रविडभाषया ।।५।। नमोऽचिन्त्याभुताक्लेष्टज्ञानवैराग्यराशये । नाथयामुनयेऽगाधभगवद्भक्तिसिन्धवे ॥६॥ नमस्यामरविन्दाक्षं नाथभावे व्यवस्थितम् । शुद्धसत्त्वभयं शौरेरवतारमिवापरम ॥७॥ अनुद्धतक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमादिशगन्तं रामं तूर्यमुपास्महे ॥८॥ विगाहे यामुनि तीर्थ साधु वृन्दावने स्थितम् । निरस्तजिह्वगस्पर्श यत्र कृष्णकृतादरः ॥९॥ दयानिघ्नं यद्रस्य"देसकं पूर्णमाश्रये । येन विश्वस्रजो विष्णु रपर्याप्तमनोरथः ।।१०।। पाखण्डद्र मखण्डदावदहनश्चार्वाकशैलाशनिबौद्धध्वान्तनिरासवासरपतिज नेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्र विद्यचूडामणिः, श्री रङ्गशजयध्वजो विजयतेरामानुजोऽयं मुनिः ॥११॥१२॥ यज्ञमूत्यैकदण्डी च प्रतिवादिभयङ्करः । सनाथयतिराजादजये दण्डान दधौ मुने ॥१३।। देवाचार्य महं वन्दे मन्नाथसुरराजकम् । रामानुजपदाम्भोजमकरन्दं पपौ सदा ॥१४।। भक्तिग्रामोतिभक्त्येव तत्पूर्णेन गतिस्तथा । तया प्राप्तिहरौ यस्य हर्याचार्य इतिस्मृतः ॥१५॥ देवाचार्य पदाश्रित्य रङ्गभूभ्यामुवाससा । भजामि चरणौ तस्य शरणागतशम्प्रदौ ॥१६॥ राघवार्य महायोगी सर्ववेदकराम्लकः । वेदान्तद्वयकण्ठस्थौ हर्याचार्यप्रसादतः ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634