Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
522
Rajasthan Oriental Research Institute, Jodhpur.
(Jaipur-Collection)
बकुलाभरणं वन्दे जगदाभरणं मुनिम् । य:श्र तेरुत्तरं भागं चक्रे द्रविडभाषया ।।५।।
नमोऽचिन्त्याभुताक्लेष्टज्ञानवैराग्यराशये । नाथयामुनयेऽगाधभगवद्भक्तिसिन्धवे ॥६॥ नमस्यामरविन्दाक्षं नाथभावे व्यवस्थितम् । शुद्धसत्त्वभयं शौरेरवतारमिवापरम ॥७॥
अनुद्धतक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमादिशगन्तं रामं तूर्यमुपास्महे ॥८॥
विगाहे यामुनि तीर्थ साधु वृन्दावने स्थितम् । निरस्तजिह्वगस्पर्श यत्र कृष्णकृतादरः ॥९॥
दयानिघ्नं यद्रस्य"देसकं पूर्णमाश्रये । येन विश्वस्रजो विष्णु रपर्याप्तमनोरथः ।।१०।।
पाखण्डद्र मखण्डदावदहनश्चार्वाकशैलाशनिबौद्धध्वान्तनिरासवासरपतिज नेभकण्ठीरवः । मायावादिभुजङ्गभङ्गगरुडस्त्र विद्यचूडामणिः, श्री रङ्गशजयध्वजो विजयतेरामानुजोऽयं मुनिः ॥११॥१२॥ यज्ञमूत्यैकदण्डी च प्रतिवादिभयङ्करः । सनाथयतिराजादजये दण्डान दधौ मुने ॥१३।।
देवाचार्य महं वन्दे मन्नाथसुरराजकम् । रामानुजपदाम्भोजमकरन्दं पपौ सदा ॥१४।।
भक्तिग्रामोतिभक्त्येव तत्पूर्णेन गतिस्तथा । तया प्राप्तिहरौ यस्य हर्याचार्य इतिस्मृतः ॥१५॥
देवाचार्य पदाश्रित्य रङ्गभूभ्यामुवाससा । भजामि चरणौ तस्य शरणागतशम्प्रदौ ॥१६॥
राघवार्य महायोगी सर्ववेदकराम्लकः । वेदान्तद्वयकण्ठस्थौ हर्याचार्यप्रसादतः ॥१७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634