Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
530
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
CLOSING:
OPENING:
CLOSING
Jain Education International
भट्टा मेवाड संज्ञास्तृतीयपठनाश्चोविशाख्या शरणाश्च, मोढास्त्रिवेदसंज्ञास्त्वपरमपि चतुर्वेदभेदेषु दक्षाः ||२||
गोमती च रविवाल रोढवाल वायडा च मुनिवाल रैक्यवाल । प्रेतवाल करडा च गोलवाल खेटका ह्यविधिवाह्य पल्लिवाल || ३ ||
मैंथिला च कपिला कनोजिया द्राविडा च परिघा खडायतां । खेडुग्रा च दशरा तडागिया नार्मदीच मरठावलादरा ||४||
गयावाल वाल्यम्बजम्बू दधीचा दहीमा माधुरीया करेडाभिराया । दिशावाल सूपद्विजा मातृलिङ्गा चोराशीक सारस्वता षट् शरणोला || ५ |
पराशरोदुम्बर गुर्जगौडा गोमुत्रीय सोमपुरा मुताला । स्वामते वाल्लीय थला प्रसिद्धा साचोदरा रैवतके श्रिमाली ॥६॥
नान्दोजिया वोरसिया भटेला जालोराख्या भारथी हारियारणा । गङ्गापुत्रा पुष्करा गौडसंज्ञा श्रीगौडौ द्वौ मालवीमेढवाली ||७|| धीरगोजिया नगदहविशुद्धा कंदोलिया भार्गव नाडयविज्ञाः । नन्दूणा सारथि शन्नवाढा विश्व चेमा वेणिरामेण चोक्ता ||८||
एतच्चौ राशिकास्तोत्र ं यः पठेत् प्रयतः पुमान् । सर्वेषां चैव विप्राणां पूजनीयः पदे पदे ||९||
3337 / 7812 सूरिमन्त्रकल्पाम्नाय
ॐ नमो भगवप्रो बाहुबलिस्स पन्नसमरणस्य महापन्नसमरणस्स सयबलवीरियस्स महावलस्स जाह परक्कमस्स सहस्समल्लस्स महाबाहुस्स महाबल विक्कमस्स सिज्झर में भगवई महई महाविज्जा स्वाहा: । अस्य जाप १२०००, इति बाहुबली, नया बाहूत्थापनं शुभाशुभे, तथा एतन्मध्ये चतस्त्रो विद्या:- प्रदेशविद्या: जयाद्र, विजयाद्र, अपराजिता ४, पण्णासमणस्स महापण्णसमरणस्स एतदन्ता देशविद्या स्वप्नविद्यत्यर्थः ।
सुरही प्रभठ्ठी पवयरणमुछाई तह य पडिबोहो । गरुडा य रक्खा रोहग्गा कृरणइ सोहग्गं ||४||
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634