Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
516
CLOSING :
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
COLOPHON:
Post-colophon:
OPENING:
Jain Education International
सव्वेव केई पुरा दुरंत पंतलक्खणे प्रदधव्वे एगाए जरणणीए जमगसमगं पसूए गिम्मेरे पावसी निदुज्झाय जम्मे सुरोद्दय पंडाभिगिडियदूर महासिच्छादिट्टा भविसु इत्यादि पत्र ९ । यदाह भक्त प्रकीर्णके-भावं णमोक्कार विविज्जियाइ । जीवेण अकमकरणाइ । गहिमारिंग य मुक्कारिणय प्रणतसो दव्वलिंगाइ । तथा चंदाविज्जे ...
देवविचारे उत्तरस्वरूप यथा व्य. वृ. उ. ५ प ७९ - सव्वट्टसिद्धि गामे उक्कोसेणं ठिइ विजयमादिमुणावसेसगब्भा भवंति लवसत्तमा देवा । ये देवाः सर्वार्थसिद्धिनामके विमाने ये च विजयादिषु उत्कृष्टस्थितयः । एकोऽवशेषगर्भो येषाँ ते एकावशेषगर्भास्ते सम्भवन्ति लवसत्तमाः । तथा कल्प. कल्पभा. वृत्तौ १७७ उदायिराजा निवीर राजगृहथी नीकल्या, वीतमयपाटण भरणी चाल्या । तिवारे वाटि जल तिल संज्ञा प्रचित्त हुर्ति प्रज्ञा न दीधी, अनवस्था प्रसंग दोष माहिं धणे मुनीश्वरे सिहांकाल कीधां । पत्र २४ । भगवंतई तिहां जइ उदाईराज वंदाव्या, दीख्या दीधी, मोक्षं प्राप्ताः ।
इति श्रीखरतरगच्छालंकरण - श्री जिनप्रभसूरि विपचितदीपालिकाकल्पोपरि-स्वमतसंस्थापन- कटु कपक्षीय - जिनदासाजीविक
शैष्य - तेजपालाजीविकेनविरचितं दीपालिकाकल्पम् । संवस् १६७१ वर्षे वैशाख सुदि ५ शनौवारे |
तदुपरि लिपीकृतं सं. १७२४ वर्षे श्रीथिरापद्रमध्ये भ. श्रीजिनस मुद्रसूरिभिः श्रयसे भूयात् !
2485 / 8594 (3) कृष्णप्रातः स्मरण - पञ्चश्लोकी
प्रातः स्मरामि नवनीरदसुन्दराङ्गमारयेदेशो विदधतं वृषभानुजा यः । कन्दर्पकोटिललितं कमनीयमूर्ति, सोऽयं हरिः स्फुरतु चेतसि सर्वदा नः || १ ||
प्रातः स्मरामि मकराकृतकुण्डलाभ्यां संशोभ्यमानमरविन्दविशालनेत्रम् । यस्मै च वक्त्रकमलं विमलं समोदमाचुम्बितं सविनयं वृषभानुपुत्री ||२||
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634