SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ 492 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur Collection) रत्नप्रभाभिधं सेवे सित-सम्भवसंज्ञको। अकलङ्क तथा चन्द्रस्वामिनं च शुभङ्करम् ।।१।। सत्वनाथमथ स्तौमि सुन्दरं च पुरन्दरम् । स्वामिनं देवदत्त च तथा वासवदत्तकम् ॥२॥ इत्थं द्वितीयभरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति द्वितीय भरतस्तवः ।। वृषभं प्रिय मित्राख्यं शान्तनु सुमृदु तथा । अतीतमव्यक्त-कलाजित सर्वजितः स्तुवे ॥१॥ प्रबुद्ध प्रत्नजिताख्यमीडे सौधर्मसंज्ञकम । तमोऽन्धदीप- वजे शौ बुधनाथं प्रबन्धकम् ॥२॥ एवं तृतीये भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य : श्रीसंघतिलकश्रियम् ॥१३॥ इति तृतीय भरतस्तवः ।। मदमूर्त तथा मूर्तिस्वामिनं च निरागसम् ! प्रलम्बितं नमस्कुर्वे पृथ्वीपत्यभिधानकम् ॥१॥ चारित्रनिधिमञ्चामोऽपराजित-सुबोधको । बुद्धे शं वैतालिकाख्यं त्रिमुष्टि मुनिबोधकम् ॥२॥ इत्थं चतुर्थे भरतेऽतीताद्या जिनपुङ्गवाः । संस्तुता अद्भुतां दद्य :श्री संघतिलकश्रियम् ।।१३।। इति चतुर्थ भरतस्तवः ।। पद्मचन्द्र च रक्ताङ्ग पूजयेऽहमयोगिकम् । सर्वार्थमृषिनाथं च हरिभद्र गणाधिपम् ॥१॥ पारत्रिकं ब्रह्मनाथं मुनीन्द्र दीपकं तथा । राजर्षि विशाखं च चिन्तितं चिन्तयाम्यहम् ।।२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018050
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Original Sutra AuthorN/A
AuthorJinvijay, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages634
LanguageEnglish, Hindi
ClassificationCatalogue
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy