SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] 741 धारणापरिभोगरूपम्। बृह. ३१ आ। परिहारः-पुरीषः। द्रव्यक्षेत्रकालभावापेक्षाः सोढव्या-सहितव्या इत्यर्थः। ओघ० १३५। परिहारः-पुरीषम्। पिण्ड० २०| जो गिरिं नदीं | आव०६५६) वा परिहरंतो जाति परिहारो। निशी० ८९आ। परिभोगो। | परीसहोवसग्ग-परीषहाः-क्षुधादयस्त एवोपसर्गानिशी० ११८ आ। पुरीषम्। बृह. १८१ आ। उपसर्जनात्-धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा मासलघुकादि। बृह० १७० अ। वज्जणं-वहणं। निशी. दवाविंशतिपरीषहाः तथा उपसर्गाः-दिव्यादयः। भग. ८५ | १०१ परिहारविशुद्धिकल्पिकः-साधभेदविशेषः। भग०४| परुढपणयं-प्ररूढप्रणयम्। उत्त. २०७। परिहारविसुद्धिय-परिहारः-तपोविशेषस्तेन विशुद्धं, परूण्ण- प्ररूण्णः । आव० २२५ प्ररुहिता। आव० ३५३| अथवा परिहारः-अनेषणीयादेः परित्यागो विशेषेण शुद्धो प्ररूदिता। उत्त. ३०२ यत्र तत्प-रिहारविशुद्धं तदेव परिहारविशुद्धिकम्। परूवंति-प्रभेदादिकथनतः-प्ररूपयन्ति। स्था० १३६। एवं अनुयो० २२१। "सम्यग्दर्शनज्ञानचारित्राणिमोक्षमार्गः" परिहारियकूल- गुरुगिलाणबालवुढ्ढआदेसमादियाण 'मिथ्यात्वाविरतिप्र-मादकषाययोगाबन्धहेतवः' जत्थ पाउग्गं लभति ते। निशी० २९४ आ। "स्वरूपभावेन सदसती तत्त्वंपरिहित-परिहितः-निवसितः। सूर्य० २९२ ज्ञाता० २७ सामान्यविशेषात्क"मित्यादिनाप्रकारेणप्ररूपयन्ति। परिहिय-परिहितः-परिहितवान्। प्रज्ञा० ९१| आचा० १७९| परिहिस्सामि-परिधास्यामि। आचा० २४४। परूवइत्ता- प्ररूप्य प्रभेदतः। स्था० ११९। पडिहेरग-रूढ्यवसेयम्। औप० ५५ परूवग-परूपकः मूलकृतस्याख्याता। दशवै० ११४। परित्त-परिमितः। बृह. ११६। प्रत्येकवनस्पतिकायः। परूवण- प्ररूपणं-स्वरूपकथनम्। आव०६१९। प्ररूपणंबृह. ७१। परीत्तः-प्रत्येकशरीराः। अल्पसंसारी वा प्ररूपणाकारकमध्ययनम्। नन्दी०५४॥ स्वरूपकथनम्। आयुष्यः । भग० २५७। निशी. २४ । परीसह-परीषहाः-क्षुत्पिपासादयः। आव. १३४। परीषहः- | परूवणा-भासा विभासा अर्थ-व्याख्या इत्यर्थः। निशी. परि-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्च्यवननिर्जरार्थं २१ आ। प्ररूपणा-एकैकभङ्गनिरूपणम्। बृह. २१७ आ। साध्वादिभिः सह्यत इति। उत्त०७२। उत्तराध्ययनेषु पन्नवणा। निशी. १७आ। प्ररूपणा-विस्तारवती द्वितीयमध्ययनम्। सम०६४। परीषहः-उत्तराध्ययनेषु व्याख्या। अनयो. १७६। प्ररूपणा-प्रदर्शना। उत्त. २३० द्वितीयमध्ययनम्। उत्त०९। परीषहः-क्षुत्पिपासादिः। प्ररूपणा यथास्वं विनियोगः। आचा०७ दशवै०११९। परिपदयमाणं-निश्चलचित्ततया परूविज्जति-नामादीनामेव भेदानां धार्यमाणम्। उत्त० ८३| परीषहः-अरतिपरीषहः। भग० सप्रपञ्चस्वरूपकथनेन पृथग्विभक्ताः ख्याप्यन्ते। ८६ परीषहाः-परीष-हचमार्गाच्यवननिर्जरार्थं स्था० २१२ परिषोढव्याः परीषहाः। बृह. २१९ अ। परूवियं- प्ररूपितं भेदानभेदकथनेन। प्रश्न. ११३॥ परीसहप्रभंगुरा-परीषहप्रभाजिनः, परीषहैः परूविया-प्ररूपिता-प्रसाधिता। आचा०५८ सद्धिर्भगुराः। आचा० २७५१ परुति- प्ररूपयन्ति भेदकथनतः। भग० ९८१ परीसहा- चमत्कारा, पहाविता। निशी० ४३ आ। परूवेइ-प्रतिसूत्रमर्थकथनेन। भग०७११। प्ररुपयति उपपरीतिसमन्तात् स्वहेतुभिरुदीरितामार्गाच्यवननिर्जरार्थं | पत्तितः। जम्बू. ५४० साध्वादिभिः सह्यन्त इति परीषहाः। भग० ३८९) परवेज्ज-उपपत्तिकथनतः। भग०४३६) परीषहा क्षुदादयः। भग० २०१। परीषहा-सम्यग् परुवेति- प्ररूपयति प्रतिसूत्रमर्थकथनेन। स्था० ५०२। दर्शनादिमार्गाच्यव-नार्थ ज्ञानावरणादिकर्मनिर्जरार्थं च | परेण परं अत्थि- परेणापि परमस्ति-तीक्ष्णादपि परि-समन्तादापतन्तः क्षुत्पिपासादयो तीक्ष्णतर-मस्ति। आचा. १७४। मुनि दीपरत्नसागरजी रचित [210] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy