Book Title: Updesh Mala
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 7
________________ .............. ......... ............. ........ विषयनिरुपणम् गाथाङ्कः या सा सा सा कथानकम् । ....... स्वदोषस्वीकारस्य गुणत्वे मृगावतीकथानकम् । ............ क्षमाया महत्त्वम् ।............... कषायाणाम् अपायकारिता । ........... शब्दादिविषयानां त्यागे जम्बूस्वामिकथानकम् । ............. धर्ममाहात्म्यात् परमघोरप्राणिप्रतिबोधे चिलातीपुत्रकथा ।........ प्राणप्रहाणेऽपि प्रतिज्ञानिर्वाहे ढण्ढणमुनिकथानकम् ।. साध्वधिकाराऽनधिकारप्रकरणम् । ................. .............. आपत्स्वपि दृढधर्मविषये स्कन्दकाचार्यकथानकम् । ......... ..... ४०-४१ क्षमा कर्तव्या ।... .................. ४२ लधुकर्मता कारणं, न कुलं, तद्विषये हरिकेशबलकथा ।................................ ४3 संसारिजीवस्य नटसदृशता, ततः कः कुलाभिमानः ।............. ....... ४४-४६ विवेकिनो मोक्षका?कताना, न धनादिलिप्सवः, एतदुपरि वज्रस्वामिकथा, साधुस्वरुपम् ।.. ............... ....४७-४८ परिग्रहस्याऽपायहेतुता । ...... ..................... ४८ परिग्रहदोषाः । ... ................. ५०-५१ कुलाभिमानस्य त्यागविषये नन्दिषेण-वसुदेवकथा ।............... .५२-५3 क्षमाया मोक्षाङ्गत्वाद् गजसुकुमालवत् उपसर्गकारिणि क्षमा कर्तव्या ।............. क्षमाकरणोपदेशः ।......... ................... ५५ (पू. विजय संपाहित उपदेशमाला सिद्धर्षिगणिकृतटीकासमलकृता પુસ્તકમાંથી આ અનુક્રમણિકા સાભાર ગ્રહણ કરેલ છે.) ૫૪

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 138