SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ प्रवृत्तिः] शब्दार्णवचंद्रिका । अ०.५१ मा । पुंसीदोज्य ॥ १८५ ॥ इदमः इदरूपस्याय भवति पुंसि सौ । अयं । *ौस्पनोजकः ॥ १८६ ॥ इदमः ककार द्वितीयः पादः। हीनस्येदः मनादशो भवति टौसि परे । भनेन। मृजेरेम् ॥ १॥ मृजेोरेन् भवति । भाष्टि। अनया ।अनयोजक इति किंाइमकेनाइमकयो। मार्टा । माष्टुं । माटव्यं । मार्जिता । मार्जित। हलि खं ॥ १८७ ॥ इदमोऽककारस्येदः मार्जितव्यम् । खं भवति हलादौ सुपि परतः। आभ्यां । एभिः। वित्यचि वा॥२॥ कियजादौ मृजेएभ्या आमिता एषां । आसां । एषु । आसु । | रैब्वा भवति । संमृति । संमार्जति । परिम अक इति किंइमकाभ्यां । इमकेभ्यः। मृजतुः । परिममार्जतुः । किङ्तीति किंमार्जनं । *अन्वादेशेऽश ॥ १८८ ॥ इदमोश भवति | अचीति किं ? मृष्टः । मृष्टवान् । . अन्वादेशे कथितानुकथने हलादौ सुपि परे । | णित्यवः॥३॥ अजंतस्य ब्णित्यैप भवति । इमकाभ्यां छात्राभ्यां रात्रिमुषिता । अथो प्राकारः। अध्यायः । गौः। गावौ । गावः । आभ्यां हिंसा च कृता । इमकस्य छात्रस्य कुल सखायौ । सखायः। मशोभनं अथोऽस्य शीलमपि । इमकस्य राज्ञो उडोऽतः॥४॥ उमेऽकारस्यैन्भवति ब्णिति जनपदो दुनिीतः। अथोऽस्य भृत्याश्च अवश्याः। | परतः। अपाचि । पाचकः । पाठकः । पाकः । *टोसिप्येतदश्चनत ॥ १८९ ॥ इदमः एतदश्च एनद्भवति अन्वादेशे टा-ओस---इप पाठः । अत इति किं ? भेदकः । इत्येतेषु परतः । अनेन छात्रेण रात्रिरीता--अथो हत्यक्ष्वादेः॥५॥ अचामादेरच ऐन्भवति। हृति णिति परे । त्रैपुष्टिः। औत्सः।आंगाजैनः। एनेनाहरप्यधीतं । एतेन छात्रेण रात्रिरीता ।। अथो एनेनाहरपि । अनयोः छात्रयो शोभनं । देविकाशिंशपादीर्घसत्रभेयसामाः॥ ६ ॥ शीलं । अथो एनयोः सपमपि । एतयोः छात्रयोः देविकादीनामादरच ऐब्भवत्याकारः । देविकायां | भव-दाविकमुदकं । शिशपायाः विकारः शांशपं शोभनं शीलं अथो एनयोरूपमपि । इमं छात्रं जैनेंद्रमध्यापय अथो एन छंदोपि -। एतं छात्रं भस्म । दीर्घसत्रे भवं दार्थसत्रं पुण्यं । श्रेयोकाव्यमध्यापय-अथो एनं तर्कमपि । सु ऽधिकृत्य कृतो ग्रंथः श्रायसः स्याद्वादः। शीलाविमौ । अथो एनौ जगत् मानयति । दुष्टौ xवहीनरस्यैः ॥७॥ वहीनरस्यादेरच ऐकारो एतौ । अथो एनौ लोको निंदति । धार्मिका इमे | भवति । वहीनरस्यापत्यं वैहीनरिः। देवा अप्येनान् नमस्यति । विनीता एते अथो | केकयमित्रयुमलयानां यादेरिय् ॥ ८॥ एनान पूजयति । इदं सरः अमराः सेवते । अयो । एषां यकारादेरिय् भवति इति म्णिति परतः । एनद्विहगाश्च । एतत कुलमर्थिनः सेवते अथो केकयस्यापत्य कैकेयः । मित्रयोर्भावः मैत्रेयिकएनन्मित्राणि च । अन्वादेश इति किं ! देवदत्त- या साधते । प्रलयादागतं प्रालेयमुदकं । .. मध्यापय इमं च छात्रं पश्य । | पदे व ऐयौन ॥९॥ पदे परतोऽश्वादेरचा इति जैनेन्द्रव्याकरणे शब्दार्णवचंद्रिकायां वृत्तौ स्थाने कृतयोर्यकारवकारयोः ऐयौव् इत्येता पंचमस्याध्यायस्य प्रथमः पादः। बादेशो भवता इति म्णिति परतः । वैयाकरणः ।
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy