________________
सनातनजेनमंथमालायां
[जैनेंद्र
oscom
.. खमादेश ॥१६३॥ आदेशे सुपि तयोः स्य रेफो भवत्यचि परतः । तिस्रः सति । तिम: खं भवति । त्वं । अहे। स्वत् ।मत । युष्मत् । अस्मत। पश्य । चतस्रो याति । चतसो नय। .
मोगा ॥१६॥ मकारांतयोस्तयोः ख भवति / +वास्येश्यौटि ॥ १७४ ॥ तिसृचतथा, आदेशभूते सुपि । युष्मानाचक्षाणेभ्यः सोरसंख्यावाचिनोः फारस्य फो भवति युष्मम्यं । युषभ्यं । अस्मभ्यं । असभ्यं । वा -औटि च परतः । प्रियतिसि । प्रियमावषेर्ये विधयस्ते परत्वात भवति । युस्मत । तिसरि । प्रियचतसि । मियचतसीर । प्रिययुषत् । अष्मत् । असत् । युस्माकं । युषाकं । तिसौ । प्रियतिसरौ। प्रियचतसौ । प्रियचतअस्माकं । असाकं ॥
| सरौ । प्रियातिखः । प्रियतिसरः । प्रियचततः । मावधेः ॥१६५ ॥ तयोर्मकारावधेः संघात- प्रियचतसरः । प्रियतितं । प्रियतिसरं । प्रियस्यादेशा भवंति इत्येषोऽधिकारो वेदितव्यः। तत्रै- चतसं । प्रियचतसर । बोदाहरिष्यामः ।
*जराया ङस्॥१७५।। सुप्यजादौ परे जराया युवावो दो॥१६६।। तयामोवधयुवावादशी वाङस् भवति।जरे,जरसौ।जराःजरसः।जरां,जरसं । स्तः द्वौ परतः । युवां । आवां । युवाभ्यां । जरे जरसौ। जराः, जरसः।जरया । जरसा । आवाभ्यां।
। त्यदादरः ॥ १७६ ॥ त्यदादीनामत्वं त्वमौ त्यद्यौ चैके॥१६७॥ एकार्थे वर्तमान- भवति सुपि परतः स्यात्यौ । त्ये । सातौ।तोद्वौ। योयुष्मदमदोर्मावधेस्त्वामावादेशौ स्तः सुपि किमः कः ॥ १७७ ॥ किमः को भवति से यौ च एकत्वे । त्वयि । मयि । त्वदीयः । सपि परे । कः। को । के। मदीयः। त्वतरः । मत्तरः । त्वच्छिष्यः। मच्छिष्यः । *कुस्तशोः ॥१७८॥ किमः कुभेवति तकात्वत्पुत्रः। मत्पुत्रः ।
रादावाश च परतः । कुतः । क । त्याहौ सौ ॥१६८॥ युष्मदस्मदोः त्वाही *तोः सोऽनंते सौ ॥ १७९॥ त्यदादेः तवभवतः सौ परे । त्वं । अहं ।
र्गस्यानंते वर्तमानस्य सो भवति सौ परे । स्यः । यूयवयौ जसि ॥ १६९ ॥ तयो!यवयौ | सः । एषः । अनंत इति किं ! यः । सः। भवतः जसि परे । यूयं वयं ।
असौ ॥ १८ ॥ असावित्यदसः भौत्वं तुभ्यमयौ गाय॥१७०॥तयोस्तुभ्यमद्यौ स्तः | सोश्च खं निपात्यते । असौ । अयि परे । तुभ्यं । मह्यं ।
+वाऽसुकः॥१८१॥ असुक इत्यदसोऽकोऽका सवममौ ससि ॥१७१ ॥ तयोस्तवममावादशौ । रस्योत्वं वा निपात्यते सौ परे। असुकः।असको । स्तः सि परे । तव स्वं । मम स्वं।
___ इदमो मः।। १८२ ॥ इदमः मकारो भवति त्रिचतुरः स्त्रियां तिसृचतम् ॥ १७२ ॥ | सौ परे । इयं । अयं । । त्रिचतुरोः स्त्रियां वर्तमानयोः तिसृचतसृ इत्येता- दः॥ १८३.॥ इदमो दकारस्य मो भवति वादेशौ भवतः सुपि । तिसृभिः । तिसृभ्यःातिसूषु | सुपि । इमौ । इमे।इमां। इमाः । इमे । इमानि । चतसृभिः। चतमृभ्यः । चतसृषु । यः सौ ॥ १८४ ॥ इदमो दकारस्य यो . रोऽच्युः ।। १७३ ।। तिसृचतस्रोः ऋकार | भवति सो परे । इयं ।