Book Title: Sadharan Jain Stotra Sangraha Author(s): Muktivimal Gani Publisher: Mansukhlal Shah View full book textPage 9
________________ Sh a na Kende Acharya SheKailassagersuri Genmande मान्यानीति । कात्यं सुंदर योग्य तस्य तीर्येश्वरस्य पदं चरणं यानि कमलानि तानि प्राप्तानि तानि कमलानि विबुधैः यथा मन्यान्यादरणीयानि, तथा उचं सम्यक्तया विषक्तं चरणे संबई मुराणां देवानां नाथस्य स्वामिनः शिरः मस्तक परं श्रेष्ठं न मन्यते, यद्यपि | भगवत्पदमामि भयोः समाना तथापि कमलेषु देवानामधिका मान्यताऽधिकादरलामेन हेतुना पमानां कमलानां आकरेषु खनिषु जलेषु मामातानि कमलानि विकास फुल्लतां भजतीति विकासभांजि किं, विकासं भजन्ति किं । अथवा तत्पदेन मितानि परिमितानि यानि कमलानि देवयंचामान्यानि भवति, तवत् सम्यक संबडदेवनाथशिरः परं मान्यं न भवति, तर्हि जगत्यामियं रीतिर्यस्यान्येपामपेक्षयाऽधिकादरः स आनंदबाहुल्यात् विकसितो भवति खात्रापि देवनायकशिरोऽपेक्षया विशेष मान्यता लाभात् कमलानि विकासर्वति किमित्युस्पेक्षते स्तोत्रकारः ॥ ८॥ मयोऽन्तिके ब्रजति तेऽमृततां मुनीन्द्र-स्योत्पन्नसारगुणकेवलदर्शनस्य। मुक्त्याङ्गनारमण ! वारिधरस्य शुक्तो, मुक्ताफलद्युतिमुपैति ननूदविन्दुः ॥९॥ पर्त्य इति । मुक्तिः एवांगना सिद्धिभार्या तस्या रमण स्वामिन् उत्पन्नो जातः सारगुणः श्रेष्ठगुणः केवलदर्शनं केवलज्ञानात्मक यस्य मुनीनामिन्द्रस्य ते तव अन्तिके समीपे मर्त्यः मनुष्यः अमृततां सुधास्वरूपतां जन्ममरणरहितां वा मोक्षे जन्ममरणराहित्यात् बजति 15| वाति । वारीणि धरतीति वारीणिधरस्तस्य मेघस्योदानां जलानां बिन्दुः कणः शुक्कौ भुक्तिकायां मुक्ताफलस्य मौक्तिकस्य युति कान्ति-15 मुपैति पामोति । ननु फिल यथा शुक्ति सानिध्यात् मेघविन्दु मौक्तिकरूपतां पामोति तद्वत्तव सानिध्यात् मनुष्यो मोक्षरूपतां प्राप्नोति शइति भावः ॥९॥ For Private And Personal use onlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76