SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Sh a na Kende Acharya SheKailassagersuri Genmande मान्यानीति । कात्यं सुंदर योग्य तस्य तीर्येश्वरस्य पदं चरणं यानि कमलानि तानि प्राप्तानि तानि कमलानि विबुधैः यथा मन्यान्यादरणीयानि, तथा उचं सम्यक्तया विषक्तं चरणे संबई मुराणां देवानां नाथस्य स्वामिनः शिरः मस्तक परं श्रेष्ठं न मन्यते, यद्यपि | भगवत्पदमामि भयोः समाना तथापि कमलेषु देवानामधिका मान्यताऽधिकादरलामेन हेतुना पमानां कमलानां आकरेषु खनिषु जलेषु मामातानि कमलानि विकास फुल्लतां भजतीति विकासभांजि किं, विकासं भजन्ति किं । अथवा तत्पदेन मितानि परिमितानि यानि कमलानि देवयंचामान्यानि भवति, तवत् सम्यक संबडदेवनाथशिरः परं मान्यं न भवति, तर्हि जगत्यामियं रीतिर्यस्यान्येपामपेक्षयाऽधिकादरः स आनंदबाहुल्यात् विकसितो भवति खात्रापि देवनायकशिरोऽपेक्षया विशेष मान्यता लाभात् कमलानि विकासर्वति किमित्युस्पेक्षते स्तोत्रकारः ॥ ८॥ मयोऽन्तिके ब्रजति तेऽमृततां मुनीन्द्र-स्योत्पन्नसारगुणकेवलदर्शनस्य। मुक्त्याङ्गनारमण ! वारिधरस्य शुक्तो, मुक्ताफलद्युतिमुपैति ननूदविन्दुः ॥९॥ पर्त्य इति । मुक्तिः एवांगना सिद्धिभार्या तस्या रमण स्वामिन् उत्पन्नो जातः सारगुणः श्रेष्ठगुणः केवलदर्शनं केवलज्ञानात्मक यस्य मुनीनामिन्द्रस्य ते तव अन्तिके समीपे मर्त्यः मनुष्यः अमृततां सुधास्वरूपतां जन्ममरणरहितां वा मोक्षे जन्ममरणराहित्यात् बजति 15| वाति । वारीणि धरतीति वारीणिधरस्तस्य मेघस्योदानां जलानां बिन्दुः कणः शुक्कौ भुक्तिकायां मुक्ताफलस्य मौक्तिकस्य युति कान्ति-15 मुपैति पामोति । ननु फिल यथा शुक्ति सानिध्यात् मेघविन्दु मौक्तिकरूपतां पामोति तद्वत्तव सानिध्यात् मनुष्यो मोक्षरूपतां प्राप्नोति शइति भावः ॥९॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy