Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Sh
a
na Kende
Acharya Shri Kaassagersuri Gyanmandir
शान्विनाथ
जिनस्तो
॥ १२ ॥
श्रीकीर्तिरिति । श्री कीर्तिश्चासौ निर्मलगुरुश्च तस्य श्रीकीर्तिविमलगुरोश्चरणयोः पादयोः प्रसादस्तस्मात् पादकपातो भक्तामरस्तवनस्य पादतरीय चतुर्थेपादमाप्त्वा गृहीत्वा पादानां त्रयं तेन नूतन पादत्रयमेलनेन लक्ष्मीसितेनमुनिना लक्ष्मीविमलमुनिना विमलस्य निमलस्य शान्तः शान्तिनाथस्य नवीनं नूतने स्तवनं स्तोत्रं रचितं कृतं ॥ ४५ ॥
॥इति श्रीशान्तिनाथस्तवन समाप्त ॥ ॥ इति श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितलक्ष्मीविमलगणिरचित श्रीभक्तामरस्तोत्रचतुर्थपादपूर्तिरूपं श्रीशान्तिनाथस्तवनं समाप्तम् ॥ ॥ अथ श्रीमत्तपागच्छाचार्यश्रीज्ञानविमलसूरिविरचितम् ।।
॥ साधारणजिनस्तोत्रम् ॥
श्री गणेशाय नमः सर्वशा जगतामंचा, मयूरवर वाहिनी । वाग्देवी सरसां वाणी, तनुतां मे शुभावहं ॥१॥ मंगलरूपां स्तुतिमेवारभते । तेन न मंगलान्तरापेक्षा । इष्टानि ति मुखजनक इष्टपदार्थः दुःखजनकस्तद् विपरीतः, इष्टानिष्टयोः परिहारप्राप्त्योः कारिणी इष्टनाशानिष्टमाप्तिपरिहारिणीत्यर्थः । कल्याणं सुखं मोक्षश्च तयोः संपादयित्री चिन्ता मनोव्याधिः शोककुत्सितयोगरोगादीनां विनाशीनी मनुष्यानन्ददात्री सदा जनेच्छितवस्तुदात्री कल्पवृक्षसदृशी चाञ्छितार्थसम्पादकत्वात् सत्यवचनाहारिणीमूर्ति निरुपमं सुखं करोतु. इति प्रतिपादनाय स्तौति.
प6ि45464646886HVARSHVASNEHEK
For Private And Personal use only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76