Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
नमामीति। भटेवभाभः अमिभीडभजनं मुढेर चिन्तामणि काकथंभणः इति रीत्या ईहितं इच्छितं नामाभिधानं जनेषु ददत्म सत्सु धारयन्त पंचासरे पायः पंचासरपाबासौ शंकरश्च तं मुखकर पंचासरपा नमामि नमस्करोपि ॥८॥
अहो ! अरेऽस्मिन् विषमेऽपि पञ्चमेऽ-श्वसेनवामातनुजोऽवलम्बनम् ।
भवोदधौ भीतिरतिप्रियभ्रमौ, निमजतां प्राणभृतां त्वमीदृशाम् ॥ ९॥ अहइति । अतिप्रिया भ्रमियस्य स तस्मिनतिप्रियभ्रमणे भव एव उदधि स्तस्मिन्संसारसमुद्रे निमज्जन्ति चुदन्तीति निमज्जन्तस्तेषां निमज्जतां चुदन्तान् माणान् बिभ्रतीति माणभृतस्तेषां पाणीनाम् भीतिरस्ति भयमस्ति ईदशां भयवतां जन्तूनां अहो ! आश्चर्ये विषमे विरूद्ध अस्मिन् पञ्चमअरेऽपि पञ्चमस्य नरकदातृत्वात्तस्मिन् त्वं आधार इति आधार इति आश्चर्य अश्वसेनस्य राज्ञः वामा मार्या तस्यास्तनोर्जातस्तनुजः पुत्रः त्वं अवलम्बनम् आधारः असि ॥९॥
सुतोऽसि मातुर्हरिभिः कृतस्तुतेः, गुणेरनन्तैः परिपूर्णवर्मणः।
तव क्षितिख्यापितकीर्तिमण्डल-स्त्वमेव मोहस्य रणाङ्गणेऽग्रणीः॥१०॥ मतोऽसीति । हरिभिः इन्द्रः कृता स्वतिर्यस्य स कृतस्तुतेः कृतस्तवनस्य अनन्तैः गुणैः परिपूर्णदेहस्य तब मानुस्त्वं मुतोऽसि PSI पुत्रोऽसि, क्षिती भूमौ ख्यापितं प्रतिक कीर्तेः मण्डलं समूहो पस्य स त्वमेव मोहस्य अझानस्य रणस्य भङ्गणं, तस्मिन् युद्धस्थाने भग्रणी अग्रेसरोऽसि ॥१०॥
तव प्रशसा क्रियते मया च का, न केवलज्ञानदतो विकर्मणः ।
For Private And Personal use only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76