Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 39
________________ Shn Mahavir Jain Aradhana Kendra www.baitorg Acharya Shri Kailassagersuri Gyanmandir जना येऽत्र मोक्ष्यन्ति मुश्चन्ति मुक्ताः, प्रभो! तेऽपि सर्वे भवद्भयानयुक्ताः । अतः सिद्धिसङ्गे स्वमेवासि हेतुः, सदा मे स आधार एकोऽस्तु देवः ॥ १४ ॥ जनेति !हे प्रभो! ये जना अत्र संसारे मोस्यन्ति सक्ति प्राप्नुवन्ति मुक्ताः शान्ति संसारं त्यजन्ति सर्वेऽपि ते भवतः ध्यानं तेन युक्ताः भवरचानयुकाः तव चिन्तवनसहिताः सन्तः मोहरहिताः भवन्ति अतः कारणात् सिद्धः सगः सिद्धिसंगः तस्मिन् मोक्षप्राप्ती त्वं एन । एक्कारेणत्वदतिरिक्त निषेधः, हेतुः कारणं असि स देवः सदा मे एक आधारोऽस्तु ॥ १४ ॥ निषिद्धोऽपि रागो विरुद्धो न शुद्ध-स्तथापि त्वदीयो मया धीयतेऽतः । तवोपर्यरागोन को वीतरागः, सदा मे स आधार एकोऽस्तु देवः ॥१५॥ निषिद्धेति । रागः स्नेहः निषिद्धोऽपि निषेधिकृतोऽपि विरुद्धः सिद्धियतिबन्धकः न शुद्धः शुद्धतारहितः आत्ममलिनिकरणात् तथापि उक्तरीत्या निपिरोऽपि अतः कारणात् मया तब अयं त्वदीयः तब संबन्धीरागः मीनिः धीयते धार्यते, हे वीतराग ! विगतः रागो यस्मात् स वीतरागः तत्संचुडो वीतराग स्नेहरहित तव उपरि नास्ति रागः इति अरागः कः? न कोऽपीति। त्वदूरागरहितः जगति नात्येव अतस्तवरागो धार्यते, स देव मे आधारोऽस्तु ॥ १५॥ न तं धन्यमन्यं वदन्यं च मन्ये, प्रदत्तं प्रशस्तं न ते येन भोज्यम् । पतः पात्रदानं निदानं शुभानां, सदा मे स आधार एकोऽस्तु देवः ॥१६॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76