Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
बान्विनाथ
पिनस्तोत्र
॥२०॥
PHEYENTRIEEEEEEE
अलङ्कृत्य सिद्धिं वधू प्राप यत्र, नतोऽहं सुभक्क्यैव सिद्धाचलं तम् ॥ २६ ॥ मुनीति। यत्र पर्वते, तु पुनः, मुनीनां यतीनां कोटीद्रयं तेनैव युक्तौ नमिः साधुः वा च 'विनम्य' इति आख्या अभिधानं यस्य सः विनम्याख्यथासौ साधु विनम्याख्यसाधु द्वौ समाधिमलंकृत्य समाधि कृत्वा सिद्धि वधू पाप तं सिद्धाचलं सुभत्त वाई नतोऽस्मि ॥२६॥
ययौ निवृत्तिं द्राविडो वालिखिल्लो, घनं कर्म हत्वा च दिक्कोटिमानैः।
समं सारनिग्रन्थमुख्यमनुष्य-नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ २७ ॥ ययाविति । च किं च यत्र द्रविडेभव द्राविडः द्रविडदेशजः वालिखिल्लो बालिनामा दिशां कोटिसंख्याकैर्मा ने तं धनं निवि कर्म हत्वा च विनाशयित्व निवृत्तिं मोक्ष ययौ प्राप, अहं तं सिद्धचलं मुभक्त्यैव नतोऽस्मि ।। २७ ।।
विना यस्य यात्रां न जग्धि करोमी-ति पूर्वे भवेऽभिपही यो वभूव ।
शुकः शोकमुक्तः स मुक्तिं जगाम, नतोऽई सुभत्यैव सिद्धाचलं तम् ॥ २८ ॥ विनेति । यत्र यस्य सिहाचलस्य यात्रां विना यात्रामकृत्वा जन्धि भोजनं न करोमि न करिष्यामीति पूर्वे भवे पूजनने अभिग्रहः नियमः अस्यारतीत अभिग्रही यः शुकः कीरः बभूवाभूत् । सः शुकः शोकात् मुक्तः शोकमुक्तः शोकरहितः सन् मुक्ति जगाम पाप ते सिद्धाचलं मुभत्तबह नतोऽस्मि ॥ २८॥
सुनिर्माणभाङ् नारदः पारदारा-प्रसङ्गीन्दुनन्द (९१) प्रमेयेस्तु लक्षैः ।
For Private And Personal use only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76