Page #1
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
श्री दयाविमलजि जैनग्रंथमाला (२२), श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितलक्ष्मीविमलगणिविरचितः ॥ श्रीसाधारणजैनस्तोत्रसंग्रहः ॥
संग्राहकः-श्रीमत्पन्न्याससौभाग्यविमलगणिशिष्यपन्न्यासमुक्तिविमलगणिः प्रकाशकः-श्रीराजनगरस्थश्रेष्टिमनसुखभ्रातापतोलीनिवासिश्रेष्टिभगुभ्रातात्मजजमनाभ्राताभिधगृहिवर्यद्रव्यसाहाय्येन
मुद्रयित्वा प्रकाशित. श्रीवीरनिर्वाणात् २४४५.
ई. सन १९२०.
विक्रमार्क १९७६. प्रथमावृत्ति मूल्यं वांचनमनन
प्रति ५००.
For Private And Personal use only
Page #2
--------------------------------------------------------------------------
________________
Shn Vanavan Achana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
घीकांटावाडी-राजनगरे ( अमदावाद )
श्री “जैन एडवोकेट" मुद्रणालये शा. गोकुलदासपुत्रचमनलालेन मुद्रितम्
RIUSLCORMANENSE
पुस्तकमाप्तिस्थानम्झरी चंदुलाल मोहनलाल कोठारी. मा. सेक्रेटरी-श्रीदयाबिमलजि जैनग्रन्थमाका.
के. दादासाहेवनी पोख-अमदावाद.
For Private And Personal use only
Page #3
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
श्री दयाविमलजि जैनग्रंथमाला (२२). श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितलक्ष्मीविमलगणिविरचितः ॥ श्रीसाधारणजैनस्तोत्रसंग्रहः ॥
संग्राहक:-श्रीमत्पन्याससौभाग्यविमलगणिशिष्यपन्न्यासमुक्तिविमलगणिः प्रकाशक:-श्रीराजनगरस्थश्रेष्टिमनसुखभ्रातापतोलीनिवासिश्रेष्ठिभगुभ्रातात्मजजमनाभ्राताभिधगृहिवर्यद्रव्यसाहाय्येन
सदायित्वा प्रकाशितच. श्रीवीरनिर्वाणात् २४४५.
ई. सन १९२०.
विक्रमार्क १९७६. प्रथमावृत्तिः मूल्य वांचनमनन
प्रति ५००. INDI RE
For Private And Personal use only
Page #4
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
घीकांटावाडी-राजनगरे (अमदावाद )
___ भी “जैन एडवोकेट " मुद्रणालये शा. गोकुलदासपुत्रचमनलालेन मुद्रितम्
पुस्तकमाप्तिस्थानम्झवेरी चंदुलाल मोहनलाल कोठारी. मा. सेक्रेटरी-श्रीदयाविमलजि जैनग्रन्थमाला.
के दादासाहेबनी पोल-अमदावाद.
For Private And Personal use only
Page #5
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
॥ नमः ॥ ॥श्रीमत्पडित तिविमलगणिशिष्यपण्डितलक्ष्मीविमलगणिगुम्फितम् ॥
___ श्रीभक्तामरस्तोत्रचतुर्थपादपूर्तिरूपं ॥ श्रीशान्तिनाथजिनस्तोत्रम् ॥
वसन्ततिलकावृत्तम् श्रीशान्तिमङ्गिसमवायहितं सुरेन्द्रा, लोकान्तिका इति गिराभिदधुर्यमाशु । तीर्थ विधेहि परिहाय नृराज्यभोगा-वालंबनं भवजले पता जनानाम् ॥१॥
भीशान्तिमिति । लोकान्तिका मुराणां देवानामिन्द्रा अधिपाः यं श्रीया विशिष्टः शान्तिस्तं श्री शांन्तितीर्थेश्वरं आशु शीघ्र मिति, शी गिरा वक्ष्यमाणवाण्याऽभिदधुः कथयामासुः कीदृशं श्री शान्ति ? अहं शरीरमस्ति येषां तेषां समवायः समहस्तस्य हितस्त, किमित्यभिदधुLal स्तदाह नृणां मनुष्याणां राज्यं नृराज्यं च भोगाव तौ परिहाय त्यक्त्वा भवः संसार एव जलं तस्मिन् पतन्तीति पतन्तस्तेषां निमग्नार्मा
जनानां भालंबनमाश्रयं तीर्थ विधेहि कुरू॥१॥
For Private And Personal use only
Page #6
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शातिन्नाथ
जिनस्तोत्र
१
॥
शक्रार्यपादकमलं विमलप्रतापं, व्यापादिताखिलखलारिनृपेन्द्र वर्गम् ।
क्षीणाष्टकर्मवरचक्रभृतां प्रयणां, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥
शक्रेति। ते जिनानामिन्द्रा, तं अहमपि स्तोष्ये स्तुतिविषय किये, किल ननु कथं भूतं जिनेन्द्रम् ? शः अमरेन्द्ररच्यै पादकमलं पस्य से देवेन्द्रपूजितचरणकमलं । पुनः कीदृशं ? व्यापादिता मारिता अखिलाच समग्राश्च ते खलाश्च दुष्टाश्च तेऽरयश्च रिपश्च ते नृपेन्द्राश्च पांवमः समूहः येन तं विनाशितसमस्तदुष्ठशवराजसमूहै । पुनः की! क्षीणानि नष्टानि अष्टकर्माणि येषां ते बराणि च श्रेष्ठानि च तानि चक्राणि च ताबि बिभ्रतीति भीणाष्टकर्माणश्च ते वरचक्रभृतश्च तेषां त्रयाणां त्रिसंख्याकानां मध्ये प्रथम मादिमं । पुनः कथं भूतं ! विमकः निर्मल: प्रतापः पराक्रमः यस्य ते ॥२॥
भुत्वेतीति वार्षिकमदाः प्रतिपादनं स्वं, भव्याय पापवनवन्दामृतायमानम् ।
सारं स्वभावसुखदं जिन ! तत्र दान-मन्यः क इच्छति जन सहसा ग्रहीतुम् ? ॥३॥
श्रुत्वेतीति । इति पूवोक्तरीत्या प्रतिपादनं देवेन्द्राणां वचनं श्रुत्वाऽऽकर्ण्य त्वं भव्याय कल्याणाय तत्र नगाँ वार्षिक वर्षप दानमदाः दत्तवानसि । कथं भूतं दानं ? पापवनस्य दुश्चरितारण्यस्य वहि तहहनेऽग्रिरूपं । पुनः कथं भूतं ? अमृतमिवाचरतीत्यमतापमान मुधासदृशं । पुनः कथम् भूतं ? सारभूतं, पुनः कथं भूतं ? स्वभावेन दाननिष्ठरूपरसादिधर्मेण मुखमानंदं ददातीति स्वभावसुखद, हे जिन ! अन्यस्त्वत्सकाशानिनः कः जनः मनुष्यः प्रतिपादनं सहसाऽकस्मात् ग्रहीतुमिच्छति ? न कोऽपीच्छतीत्यर्थः ॥३॥
For Private And Personal use only
Page #7
--------------------------------------------------------------------------
________________
Shahrin Aradhana Kendra
Acharya Sh
Gamande
आत्तं वृतं युगष्ठरस प्रमितं सहस्त्रं, स्त्रीणां (६४०००) त्वया निहितमुक्तिहृदाविहाय । स्वामन्तरेण वनितोदभृतं किलान्यः, को वा तरितुमलमम्बुनिधिं भुजाभ्याम् ॥ ४॥
आचमिति ।। जिन ! निहितं स्थापित मुक्तौ म.के हृद् चित्तं येन त्वया युगं च रसाथ तैः प्रमितं पुगं चतुष्टयसंख्या, रसः षट् , संख्याकानां चामतो गतिरितिन्यायेन चतुःषष्टिपरिमित स्त्रीणां भार्याणां सहस्र सइखसंख्यां विहाय त्यक्त्वा व्रतं आत्तं ग्रहीतं, त्वा मन्तरेण त्वद् विना पनिताः त्रिपस्तदेवो जलं तेन भृतं पूर्ण अंबुनां जलानां निधि समुदं भुजाभ्यां बाहुभ्याम् तरितुं तत् अन्यस्तदन्यः को वा किल निबयेऽलं समर्थः ? न कोऽपीत्यर्थः॥४॥
आदाय नाथ ! चरणं त्रिजगत्पिता त्वं, मोहाधिमत्तनुमतोऽपि चिकित्ससे स्म । चित्रं न तत्र गदिनो हि पितेव वैद्य, नाभ्येति किं निजशिशोः परिपालनार्थं ? ॥५॥
आदायेति । हे नाय ! स्वामिन् ! त्वं पितेव चरणमादाय चारित्रं हित्वा मोहेनाधिमद मानेनाधिष्ठिता तनु बेहो यस्य तस्यापि मोहरहित प्राणिन एव चिकित्सा क्रियत इति, नापि तु मोहव्याप्तदेहस्थापीत्यप्यर्थः चिकित्ससे स्म । मोहात्मकरोगपरीक्षां करोपि यत् तत्र कार्ये चित्रमावर्य न कुतो नाचर्य ? तत्राह यतस्त्वं त्रिजगतां पिता जनकर, पित्रा रोगिणो बालकस्य रोगपरीक्षाकार्यैव हि यस्मात् पिता, गदो रोग अस्यास्तीति गदीतस्य निजधासौ शिशुध तस्य.स्वबालकस्य परितः समन्तात् पालनायेति परिपालनार्थ रक्षणार्थ बेचं नाभ्येति न प्रामाति किं अपि तु मामोत्येव, त्वं सर्वजगत्पिताऽतस्त्वया मोहवतां चिकित्साकार्येव तत्रावय किमिति भावार्थः ॥ ५॥
For Private And Personal use only
Page #8
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शातिन्नाथ
जिनस्तोत्र
सर्व व्रतं क्षितिभृतो जगृहस्तवानु, तत्कारणं करणनागहरे ! स्वमेव ।
आल्हादयत्यपि वनं सुरभी जनात् यत्, तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥
सर्वमिति । क्षिति मूमि विभ्रतीति क्षितिभृतो राजानः तवानु तव पश्चात् सर्व पूर्ण व्रतं जगृहुः । गृहीतवन्तस्तत्र कारणं करणानींद्रियाणि तान्येव नागाः गजातेषां निपातने हरि सिंह इन्द्रियगजनिवारणासिंह त्वमेवासि। यत् यस्मात् वनमरण्यं सुरभी वसन्ते जनान् डोकान् आल्हादयति मुखयति, तदपि तत्रापि चाय॑श्वताचूतकलिकाश्च तासां निकर एवैकहेतुः सुंदराम्रकोरक समूह एव प्रधानो हेतुः ॥६॥
अज्ञानमाशु कठिनं दलितं स्वया त-द्धमानज्वलज्ज्वलनजोत्रमयेन विश्वम् । ज्ञानेन सोज्वलगुणेन हि पञ्चमेन, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥
बानपिति । हे जिन ! त्वया ध्यानमेव ज्वलदसौ ज्वलनश्च प्रदिप्तवहिश्च तस्य जोन प्रचुर जोखमयं तेन ध्यानात्मक प्रज्वलिसानिकांतिमयेन पंचमसंख्यांकन ज्ञानेन केवलज्ञानात्मकेन सम्यगुबलः सोज्वल: सचासौगुगच सोज्वलगुगस्तेन विच समग्रं कठिन निवि तदक्षानं आभु शीघ्र दखितं विनाशित । कमिव ? मूर्यस्यांशवस्तैभि शर्वरयाँ भवं शार्वरं रात्रिभवमंधकारमिव ।७।।
मान्यानि तानि विबुः कमलानि कान्स्य, गच्छन्ति तत्पदमितानि च यानि योग्यम् । उच्चं विषक्तसुरनाथशिरः परं न, पद्माकरेषु जलजानि विकाशभाजि ॥८॥
॥
२
॥
For Private And Personal use only
Page #9
--------------------------------------------------------------------------
________________
Sh
a
na Kende
Acharya SheKailassagersuri Genmande
मान्यानीति । कात्यं सुंदर योग्य तस्य तीर्येश्वरस्य पदं चरणं यानि कमलानि तानि प्राप्तानि तानि कमलानि विबुधैः यथा मन्यान्यादरणीयानि, तथा उचं सम्यक्तया विषक्तं चरणे संबई मुराणां देवानां नाथस्य स्वामिनः शिरः मस्तक परं श्रेष्ठं न मन्यते, यद्यपि | भगवत्पदमामि भयोः समाना तथापि कमलेषु देवानामधिका मान्यताऽधिकादरलामेन हेतुना पमानां कमलानां आकरेषु खनिषु जलेषु मामातानि कमलानि विकास फुल्लतां भजतीति विकासभांजि किं, विकासं भजन्ति किं । अथवा तत्पदेन मितानि परिमितानि यानि
कमलानि देवयंचामान्यानि भवति, तवत् सम्यक संबडदेवनाथशिरः परं मान्यं न भवति, तर्हि जगत्यामियं रीतिर्यस्यान्येपामपेक्षयाऽधिकादरः स आनंदबाहुल्यात् विकसितो भवति खात्रापि देवनायकशिरोऽपेक्षया विशेष मान्यता लाभात् कमलानि विकासर्वति किमित्युस्पेक्षते स्तोत्रकारः ॥ ८॥
मयोऽन्तिके ब्रजति तेऽमृततां मुनीन्द्र-स्योत्पन्नसारगुणकेवलदर्शनस्य।
मुक्त्याङ्गनारमण ! वारिधरस्य शुक्तो, मुक्ताफलद्युतिमुपैति ननूदविन्दुः ॥९॥
पर्त्य इति । मुक्तिः एवांगना सिद्धिभार्या तस्या रमण स्वामिन् उत्पन्नो जातः सारगुणः श्रेष्ठगुणः केवलदर्शनं केवलज्ञानात्मक यस्य मुनीनामिन्द्रस्य ते तव अन्तिके समीपे मर्त्यः मनुष्यः अमृततां सुधास्वरूपतां जन्ममरणरहितां वा मोक्षे जन्ममरणराहित्यात् बजति 15| वाति । वारीणि धरतीति वारीणिधरस्तस्य मेघस्योदानां जलानां बिन्दुः कणः शुक्कौ भुक्तिकायां मुक्ताफलस्य मौक्तिकस्य युति कान्ति-15
मुपैति पामोति । ननु फिल यथा शुक्ति सानिध्यात् मेघविन्दु मौक्तिकरूपतां पामोति तद्वत्तव सानिध्यात् मनुष्यो मोक्षरूपतां प्राप्नोति शइति भावः ॥९॥
For Private And Personal use only
Page #10
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
जिनस्तोत्र
स्वत्पादपद्यमभिपूज्य भजन्ति पाम्य, पद्मानि किं तदुचितं न वितीर्ण वित्त ? । ब्रह्मस्वरूपमय ! तस्य हि सेवया किं ?, भूत्याश्रितं य इह नात्मसमं करोति ॥१०॥
खदिति । विती दत्तं वितं धनं येन तत्संबुडौ तब पादावेव पचं चरणकमल अभिपूज्य पूजयित्वा पानि कमलानि पयस्यभाव: पायं पनत्वं भजन्ति तत्कि उचितं न ? अपि तूचितमेव ब्रह्मस्वरूपाचुरः ब्रह्मस्वरूपमयः तत्संबुद्धौ । हे ब्रह्मा कारवृत्तिमय ! यो जन इह नगति आश्रितं स्वसेवकं भूत्या संपदाऽत्मना समं तुल्यं न करोति तस्य सेवया किं फलं ? किमपि फलं हि नास्ति, हि निश्चित इति हेतोः तव पादपत्रसेवकार्मा कमलानां पञ्चत्वसंपादने युक्तमेवेत्ययः ॥ १० ॥
पीत्वा वचस्तव नृभिर्न पिपास्यतेऽन्य-दस्तसमानरसमाप्त नयं गताय ? । मिथ्याद्रगुक्तम्भुसिन्धुपयः पिबाना, क्षारं जलं जलनिधेरशितुं क इच्छेत् ? ॥ ११ ॥
पीत्वेति । गतमचं यस्मात्तस्संचुडी हे गताय ! पापरहित ! अस्त अस्तमित समानश्वासौ रसच समानरसा, शत्रुमित्रयोः समानद्रष्टिता, न समानरस असमानरस, यस्मिन् तत् । आप्तो नयो येन तत् । प्राप्तनीतिमार्ग, तब बचः बचा, पीत्वा पानं कुत्रा नृभिः मनुष्यैः अन्यत् मिथ्यादृष्टिवचनं न पिपास्यते न पीयते । ऋभूणां देवानां सिन्धुः नदी तस्याः पयः पानीयं पिबन्तीति तेषां मंदाकिनीजलपिवानां मध्ये को मनुष्यः मिथ्याशा मिथ्यादृष्टिनोक्तं कथिनं वचनात्मक जलानां निधिः तस्य समुदस्य क्षारं जलं अपितुं पातुमिच्छेन् ? न कोऽपीच्छेत् ॥ ११ ॥
For Private And Personal use only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्रः कलङ्गभृवहर्पतिरेव ताप-युक्तः किलार्द्धतनुतन्विरुमापतिश्च । विश्वेष्वशेषगुणभाक् शमभावपूर्ण, यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥
चन्ेति । चन्द्र इन्दुः कलंकं लांच्छनं विभर्तीति कलंकभृत् सलांच्छनः, अर्हपतिः सूर्यः तापेन युक्त एव सोष्ण एव उमायाः पार्वत्याः पतिः शंकर अर्ध तनौ शरीरार्धे तन्धी स्त्री यत्य किल ननु विश्वेषु जगत्सु अशेषाः समग्राश्च ते गुणाश्र तान भजतीति अशेषगुणभाक् समग्रगुणवन्, समभावेन शान्तिभादेन पूर्ण व्याप्तं ते तव समान तुल्यं यदपरं अन्यत् रूपं नास्ति हि निश्चितं ॥ १२ ॥
ख्यातं क्षितौ तब मतं यदबुद्धिना तज् ज्ञातं न दोष इह तेऽपि न पश्यतीदम् ।
घूको वेद्युतिमदेव हि मण्डलं न, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥
ख्यातमिति । क्षितौ भूमौ ख्यातं प्रसिद्धं यत् तव मतं तत् नास्ति बुद्धिर्यस्य तेन मूर्खेण न ज्ञातं न बुद्धं, इह अज्ञाने ते तब दोष अपि दूषणमपि न हि यस्मात् यदिदं पुरोदृश्यमानं वासरे दिवसे पाण्डुवासौ पलाशश्च तेन कल्पं तत् ईषत् पीतवर्णकिंशुकतुल्यं रवेः सूर्यस्य यथेच्छं मंण्डल युतिमदेव कान्तिमदेव तथापि घूकः दिवाभीतो न पश्यति तत्र सूर्यस्य किं दूषणं ? किमपि न ।। १३ ।।
शान्तान्देवमवबोधयुतं गुरुं च धर्मं श्रयन्त्यवमतोन्नतशासना ये ।
पुंसो विधूतपरवादधिनाभवन्तं, कस्तान्निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥
शान्तेति । है शान्त ! शान्तिगुणविशिष्ट एवं पूर्वश्लोकोक्त रीत्या अवमतमुन्नतं शासनं यैस्ते तिरस्कृत श्रेष्ठ शासना ये जनाः अब
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाव
जिनस्तोत्र
॥४
॥
RAHIWRIHSHOBHA
बोधेन ज्ञानेन युतं सहित अन्यत् भिर्म गुरु धर्म च अयत्याश्रयति । विधूतः-तिरस्कृतः परवादः प्रतिवादिवचनं येन तसंकुडी, पपेष्ट यथेच्छम् संचरतः प्रवृत्तिमतावान् पुंसः पुरुषान् भवन्तं बिना त्वदिना का निवास्यति ? को निवारयितुं शक्नोति ? न कोऽपि ॥ १४ ॥
अभ्रा रवेण न जितं भवतः स्वरं तत्, किं भूत (५)वह्नि (३)मित । (३५)गिर्गुणभारपूर्णम् । प्रास्तोपतापविषदाहमनेन वाग्भिः, किं मन्दराद्रिशिखरं चलितं कदाचित् ? ॥१५॥
अभ्रेति । हे जिन ! अनेन पुरोदृश्यमानेन अभ्रस्य मेघस्यरवो गर्जना तेन भवतः तव तत्मसिद्ध स्वरं देशनात्मकगर्जना किन जितं कुतो न पराजितं । कथं भूतं स्वरं भूतानि चाकाशादि पंचमूतानि, अग्नयश्च गार्हपत्यादि वहयस्तेषां मिताश्च परिमिताः गिरां गुणाश्व तेषां भारेण गौरवेण पूर्ण भृतं । पुनः कथं भूतं ? वाग्भिः वाणीरचनाभिः प्रकर्षणोत्तकणास्त अस्तं पापित उपतापः संसारताप एव विष हलाहलस्तस्य दाहः दहनं येन तत् । कुतो न जितमित्यत्र जेतुमशक्यत्वात् न जितमित्याह-मन्दरश्वासावद्रिश्च तस्य शिखरं मंदराचलशृंगं, कोटिशतपवनैरपि कदाचित् कस्मिनपि समये चलितं चलायमानं भवति किं ? अपि तु न भवति, तर्हि तत्सदृश पंचत्रिंशत् गुणभारयुक्त भगवत्स्वरं मेघगजेनया कथं जेतुं शकुयात् । यथा दृष्टया मेघस्तापं हरति तद्वत् जिनमेषो वाग्वृष्टचा भवतापं हरतीति भावार्थः ॥ १५ ॥
एकत्र जन्मनि पदे च गते त्वया हे, या चक्रवर्तिपदवी खलु सा च मुक्ता। इक्ष्वाकु भूपतिषु तीर्थकरोऽत एव, दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥ १६ ॥ एफबेति । एकत्र जन्मनि एकस्मिनन्मनि च त्वया । पदे पदव्यो गते प्राप्ते। एका चक्रवर्तीपदवी अन्य तीर्थफरपदवीच। तयोर्मध्ये
For Private And Personal use only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
DUNNING
www.kobatirth.org.
या चकवर्तीपदवी सा च सा तु त्वया मुक्ता त्यक्ता खलु निश्चितं, तदनन्तरं त्वं इक्ष्वाकवश्च ते भूपतयश्च तेषु इक्ष्वाकुकुलरासु तीर्थकरो भूः । हे नाथ! नायकात एव तर्थकर त्वादेव स्वमपरो दीपोऽसि । कथं भूतो दीपो ? जगति त्रिलोके प्रकाशो यस्य से जगत्प्रकाशः यथा दीपस्तमो विनाशकत्वाद्दीपयतीति दीपस्तद्वत् त्वमपि जगदांध्य विनाशकत्वाद्दीपोऽसीति भावार्थः ॥ १६ ॥
क्षित्यां पदे र्हततमः स्मरणेन शश्वत् सहृत्पयोजमवबोधमुपैत्यरं ते ।
गोपाशनाशकरदर्शन एष चात्र, सूर्यातिशायि महिमासि मुनीन्द्र ! लोके ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
सित्यामिति । यथा सूर्यकिरणैस्तमो विनश्यति, पयोजं च विकसति तत् ते तव क्षित्यां भूमौ पदैः पादन्यासैः हतं च विनष्टं तत्सम मोहः ते क्षितौ पदन्यासै जगदांध्यं विनष्टं ते शश्वत्सततं स्मरणेन सतां सज्जनानां हृदेव हृदयमेव पयसि जले जातं पयोजं कमलं अरं शीघ्रं तदवबोधं जाग्रति मुपैति प्राप्नोति । इदं तु तव सूर्यसादृयं परंतु तत्र सूर्यातिशायी प्रभावः कथमिति चेनित्यं हे मुनीनामिन्द्र ! अत्र च लोके जगति गावः मनोप्रभृतींद्रियाणि ता एव पाशः भवबन्धनरज्जुः “न एव मनुष्याणां कारणं बंधमोक्षयोरिति वचनात् ", तस्य नाशकरं मनोमभृतीनां संसारात् निवृत्तिकरं दर्शनं प्रत्यक्षं यस्य स एषः । मानवं सूर्यादविशायी भानुमतिक्रमितः महिमा प्रभावो यस्य स एतादृशस्त्वमसि ॥ १८ ॥
आस्यार्णवादिह नदी धृतिपूतवर्मा, सङ्ख्येय सा गुणरत्नचयाद्वचस्ते । उच्छिन्ननाशममृताच्छिशिरं प्रभावै, विद्योतयज्जगदपू (शशाङ्कबिम्बम् ॥ १८ ॥
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
आस्यति । हे जिन ! इह जगति पूतं पवित्रं वा मागों यया सा पूतवर्मा, धृतिश्चासौ पूतवा च धृतिपूतवा, धृतिर्निविका-जिनस्तोत्रं रचित्तत्वं चेतसि विकाररहिते सति प्रवृत्तिरूपो मार्गों निर्दोषो भवति । शितप्रवृत्तेः कामादिजन्यत्वात् पवित्रमार्गों धृतिरूपा नदी सरित | नद्यपि पूतमार्गा भवतीयमपि तादृशी ते तवास्यमेवार्णवः मुखमेव समुद्रस्तस्मात् जावाऽत एवाऽपूर्वा नदी नद्यस्तु पर्वतेभ्यो जायन्ते, समुद्र प्रविशन्ति न तु समुद्रात् जननं, इयं तु समुद्रजाताऽतो नूतना यथा समुद्र असंख्यरत्नविशिष्टो भवति, मुखसमुद्रोऽपि तत्सदृश इत्याह-कथं भूतात् आस्यार्णवात् , असंख्येया अपरिमिताश्च ते सारगुणाः श्रेष्ठगुणाश्च त एव रत्नानि तेषां चयः समूहो यस्मिन् सतस्मात् चापूर्व नूतन च सत् शशांकस्य चन्द्रस्य बिम्बम् च तत् तव मुखसमुद्राजातं, कथं भूतं ? जगल्लोके विशेषेण द्योतयति प्रकाशयतीति जगत्प्रकाशक लोकाज्ञाननाशकत्वात् , चन्द्रोऽपि तिमि विनाश्य प्रकाशयति प्रकर्षेण भावा धर्माः शान्त्यादयस्तैः शिशिरं शीतलं शान्त्यादिबोधकत्वात् । पुनः
कथंभूतंचंद्रवियमपि शैत्यादि गुण-शीतलं । अमृतात् ज्ञानामृतात् उच्छिनो नाशो येन तत् प्रकर्षण डेदितमरणं वचनजन्यज्ञानेन जन्ममरणा२. भावात् , चन्द्रबिम्बमपि मुघया मरणं वारयति ॥१८॥
वाड्नीरदैः प्रशमिताः सदशेषजीवाः, प्रक्षालितातिमलराशिभिरेव सन्ति । नाथ ? प्रफुल्लवृषकल्पनगैस्तु ते तत्, कार्य कियजलधरैर्जलभारनम्रः ॥ १९ ॥
वाङ्नीरदरिति । हे नाथ ! स्वामिन् ! ते तव वाचो वचनान्येव नीरं जलं ददतीति नीरदास्तै र्वचनमेधैरेव सन्तो भव्याश्च ते अशेषाः समग्राश्च ते जीवाः जन्तवश्च ते प्रकर्षण शमिताः शान्ति प्रापिताः सन्ति, वारिदा अपि सत्समग्रजीवान् शान्तिदा भवन्ति । कर्य भूत नीरदैः ? आर्तयः पीडाथ मलानां पापानां राशयः समुहाच प्रक्षालिता धौता आर्तिमलराशयो यैस्ते, तैर्मेघा अपि धौतग्रीष्मपीडा
For Private And Personal use only
Page #15
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
त्रा पापटला भवन्ति । तु पुनः कथं भूतः प्रफला पाः पर्मा एव कल्पसंज्ञता, न गच्छतीति नगाः वृक्षाः यैस्ते तैनीरदा अपि विकसितधसा मेसवकल्परक्षा भवन्ति । तत्तस्मात् जलदकार्य तव वचनमेधेरेव करणात् जलानां भारैः नम्रास्तैर्जलधरैमॅधैः कियत्कार्य किं कार्य किमपि कार्य नास्ति, निष्फलत्वं प्रतीपमुपमानस्य कैमर्थ्यमपि मन्वत । अत्र वाङ्मचैर्मेघकार्यकरणात् मेघनिष्फलत्वप्रदर्शनात् प्रतीपालंकारः ॥१९॥
प्रीतियथा स्वदुदिते समये मुनीनां, कस्मिंस्तथा न गतराग ! विरोधवावि । ज्योत्स्नाप्रियस्य विधुरोचिषि मुद्यथास्ति, नैवं तु काचशकले किरणाकुलेऽपि ॥ २०॥
प्रीतिरिति । गतः विनष्टः राग प्रीतिर्यस्य तत्संबुद्धौ हे गतस्नेह ! त्वयोदितः कथितस्तस्मिन्समये शाखे मुनीनां यथा प्रीतिस्तथा विरोधाः विरोषवत्यः वाचो वाग्यो यस्मिन् तस्मिन्कस्मिनपि समये श्रीविन जोत्स्ना चन्द्रिका पिया प्रीतिविषया यस्य तस्य चकोरपक्षिणः पुरुषस्य वा विधोश्चन्द्रस्य रोचिः कान्ति स्तस्मिन्यथा मद् प्रीति अस्ति । एवं तु एवं प्रकारेण किरणैः आकुलेऽपि व्याप्तेऽपि काचस्य शकले खण्डे मुद्न ॥२०॥
आरोपितं समयपर्वतसानुद-, हृद्यैस्तवोच्चलितचित्तजचित्रकायाम् । सम्भाव्य तद्विषयतस्करकान तेषां, कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥ २१ ॥
आरोपितमिति । हे नाथ ! तस्य मनसः विषयाः दयासम्पत्तत्वादयः, तेषां तस्करकान् चोरान् संभाव्य विचार्य यैः हृयैः सुंदरः जनः उत् अत्यन्तं चलितानि कम्पितानि चिचात् जात: चित्तजः तस्य मदनस्य चित्रकाणि हावभावकटाक्षादीनि यस्यां तस्यां तव समय: चावं एव पर्वतः तस्य सानु शिखरं तास्मिन्निगरिगुहा तस्यां मनः आरोपितं स्थापितं तेषां मनः अन्योभवः जन्म भवान्तरं तस्मिन् जन्मा
For Private And Personal use only
Page #16
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
जिनस्तोत्र
॥६॥
तरेऽमि कश्चित् चार्वाकादिः न हरति । इतु न शन्कोति । लोकेऽपि मुवर्णरत्नाविद्रव्यमंजुषा चौरभयागुतस्थाने स्थापिता तां चौसा दम शन्कुवन्ति, तब व दयासम्यक्त्वादिरत्नपूर्णा ममोमयमंजुषा भव्यः तव शाखपर्वतशिखरगुहायां गुप्तस्थाने स्थापिता तां चार्वाकादिकोऽपि तस्करोऽस्मिन् जन्मनि न हरित । अत्र किमुवक्तव्यं, भवान्तरेऽपि न हरत्ययं भवार्यः ॥ २१ ॥
चैतन्यमाप्तविदुषां निजक व्यनक्ति, वहाग वृषांचितपदी चिरकालनष्ठम् । मीनाकरस्य निशि नन्दधिया सुधांशु, प्राच्येव दिग्जनयति स्फुरदेशुजालम् ॥ २२ ।।
चैतन्यमिति । हरेण धर्मेगांचितानि पूजितानि पदानि सुविगतानि यस्यां सा तब वाक् तव वाणी चिरकालेन बहुकालेन नष्ट विध्वम्तं निजी स्वकीयं चैतन्य ज्ञान, आता यथार्थवक्तारचते विद्वान्सश्च विबुधाच तेषां व्यनक्ति प्रगटयति, काकमिव प्राचीदिक् पूर्वदिक निशि रात्रौ स्फुरत् दीप्यमान अंशुनां किरणानां जाल समूहो यस्य तं । मीनानां मत्स्यनां आकरः खनिः तस्य समुद्रस्य नंदस्य पुत्रस्य धीः बुद्धिः तथा सुधाः अमृतमयाः अंशयः किरगाः यस्य तं चन्द्रं जनयतीच यथोत्पादयति, तथा पूर्वदिक् जलनिधिपुत्रबुध्याचन्द्रमुत्पादयति तदेव आता विबुधमुपिया त्वद् वाणी चैतन्य जनयति, प्राचीदिगेव जलनिधिसुतं चन्द्रं जनयति तबचबागेवाप्सविबुधानामात्मस्वरूपज्ञानात्मक चैतन्यं जनयति । नान्येषां वाणीनां सामर्थ्यमिति, वा एवकार करणे टांतालङ्कार इव करण उपमालङ्कार इत्यर्थः ॥२२॥
सिद्वान्तवम॑नि पलायितदुर्मनीष-दस्यौ तवा गुरमृतं ननुयन्ति भूत्वा । एष्यन्ति ये स्वगुणभारभृता हि नाथ ! नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः॥ २३ ॥
For Private And Personal use only
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kailassagersuri Gyanmandir
सिद्धान्तेति । स्वस्यात्मन गुणा सम्पत्सवशानस्थादयस्तेषां भारेण गुरुयन भृताः पूर्णा ये जना यंति भूत्वा पलायिताः विनटा दृष्टा र नीचा मनीषा युद्धि र्येषां ते दुर्मनीपाश्च दस्यषश्च तस्करा अस्मिन् स तस्मिन् ता सिदान्तस्य प्रमाणनिर्णित पदार्थस्तवमा मार्ग स्तरिमन्
एष्यन्ति आगच्छन्ति । हे नाथ ! ते ननु ते एव अमृतं मोक्षं अगुः प्रापुः, नि य पात् पुनीन्द्र! यतीन्द्र : शिवः सुखकारकः शिवपदस्य मोक्षपदस्यान्यः भिन्नः पन्थाः पदवी नास्ति ॥ २३ ॥
आराध्यशासनमपास्तकुशासनं ते, ये ज्ञानिनः स्युरति विस्मय एष नात् । अन्येभ्य एकमिदमेव पृथग्विधाय, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥
आराध्येति । हेऽईन् जिन ! अपास्तं कुशासनं येन तत् त्यक्तदर्भासनं ते तब शासन शाखमाराध्याराधयित्वा ये पुरूषा ज्ञानिनः केवलज्ञानवन्तः स्युरपि भवन्त्यपि एषः विस्मय आधर्य न, यत एकम द्वितीयमिदमेव तब शासनमेवान्येभ्योऽन्यशानेभ्यः पृथग विधाय पृथक् कृत्वा सन्तः साधवः अमलं निर्मल ज्ञानस्य स्वरूपं प्रवदन्ति कथयन्ति, तब शासनस्य ज्ञानस्वरूपत्वात् ज्ञानराधनेन शानिनो भवम्त्यत्राश्चर्य कयमिति भावः ॥२४॥
त्वां सेवते दिननिशं निजकेवलश्रीः, प्रक्षीणमोहदनुजं ससुदर्शनं सा।
अध्यासितोपशमसागरमध्यमस्मा-द्वयक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५॥ त्वामिति । हे भगवन् ! भगमणिमायैश्वर्षमस्यास्तीति भगवान् तत्संबुद्धौ हे भगवन् ! अस्मात् इनोस्त्वमेष व्यक्तं स्पष्ट पुरुषोत्त
For Private And Personal use only
Page #18
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
पिनस्तोत्रं
शान्तिनाय
मोऽसि । पुरुषेषु नरेषु उत्तम श्रेष्ठः, सा प्रसिद्धा निजा खकीया चासौ केबलस्य केवलज्ञानस्य श्री लक्ष्मीः, त्वां दिनं च निशं च दिनशनिशं दिवारात्रौ सेवते, पुरुषोत्तमस्य विष्णोरपि श्रीः दिवाररात्रौ सेवते । कीदृशं त्वां ? प्रक्षीण: विनष्टः मोहो अज्ञानमेव दनुजो दैत्यो
यस्मा, विष्णुर,पे विनाशितदैत्यः। पुनः कीदृशं? सुष्टु सम्यक् दर्शनं सर्वजगत्प्रत्यक्षं तेन सहितं स सुदर्शनं, विष्णुरपि सुदर्शनचक्र सहितः । पुनः कथं भूतं ? अध्यासितः उपशमः शान्तिरेव सागरः समुद्रो येन तं विष्णुरपि समुद्रमध्ये तिष्ठति, उक्त पुरुषात्तमविशेषगर्दैतुमिस्त्वमेव नरश्रेष्ठ इति भावः ॥२५॥
देवाः परे स्वमपि तारयितुं न हीशा, आत्मश्रितान्कथमिमे तु भवेयुरत्र । नत्यादि तेषु च वृथा श्रितवैभवाय, तुभ्यं, नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥
देवा इति । परे अन्ये देवाः सुराः स्वमपि स्वात्मानमपि तारयितुमुद्धतु नेशाः न समर्थाः हि निश्चित, तु पुनः, इमे देवाः आत्मानं स्वं श्रिता आश्रितास्तानत्र तारणे समर्थाः कथं स्यु ? । यः स्वात्मानं न तारयति स अन्य कथं तारयेत ? अतः कारणात् तेषु च देवेषु नति मनदिर्यामन् नन्नत्यादि वृथा विफलं । हे जिन ! नितानां आश्रितानां वैभवः संपद् यस्मात्तस्मै श्रितवैभवाय भवः संसार एवोदधिः सागरस्तं शोपयतीति विनाशयति यस्मै तुभ्यं नमोऽस्तु ।। २६ ।।
ये त्वां विमुच्य परकोयविभून् भजन्त्य-विज्ञाततत्त्वमधुरैर्वरतत्त्वकीर्णः । नाम्ना प्रशान्तभधिपापजसाध्वसस्तैः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७॥
For Private And Personal use only
Page #19
--------------------------------------------------------------------------
________________
Shahrin Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmande
ये इति । ये जनाः त्वां विमुच्य त्यत्तया परकीयाथ अन्याश्च तं विधवध समर्थाथ तान् भजन्ति सेवन्ते, तच्चस्य सारस्य मधुरं माधुर्य अविज्ञातं न ज्ञातं तच्चमधुरं यैस्ते तैरविज्ञाततच्चमधुरैः वरं श्रेष्ठं च तवं च सारश्च तेन कीर्णः व्याप्तः नाम्ना नामसंकीर्तनात्, प्रशान्तः शान्ति प्रापितः भवीनां संसारीणां पापाज्जातः पापजः सचासौ साध्वसश्च भयं च पापजसाध्वसः, येन स त्वं तैः स्वमस्यान्तरं स्वमान्तरं तस्मिन् स्वप्नमध्येऽपि कदाचिदपि कस्मिन्समयेऽपि नेक्षितोऽसि नावलोकितोऽसि ॥ २७ ॥
दुर्भव्यविहिवपुर्वलतीह नाथा-भ्यासे कथं तव चितामृतसारशीते !। ज्ञातो मयाऽस्य सहजो न भवेस्किमुष्णं, बिम्बं रवेरिव पयोधरपार्श्ववत्ति ॥ २८ ॥
दुर्भवीति । हे नाथ ! स्वामिन् ! चितः व्याप्त बासौ अमृतस्य सूधायाः सारश्च तच च तेन शीत शीतलं तरिमन, इहात्र तवाभ्यासे समीपे नास्ति विशेषेण भेदेन ग्रहः सदसद्विवेकात्मकज्ञानं येन तदविग्रहि वपुः शरीरं यस्य सः सदसविदेकशून्यशरीरी, दुष्टः अनन्तसंसारसंपादकः भवः जन्मः यस्य सः दोपवत्वं दुष्टत्वं दोषस्त्वत्रानन्तभवसंपादकत्वं, दुभवी दुराग्रही, की ज्वलति मज्वलितः कथं भवति? शीते तव समीपे शीतेन भवितव्य उष्णः कथं भवति मयोष्णं अस्य दुर्भविणः सहजातः सहजः स्वभाविको धर्मों ज्ञातः तन्न भवेत् किं ? अपि तु भवेदेव । पयांसि जलानि धरति वहतीति पयोधरस्य मेघस्य पार्च समीपे वर्तत इति पयोधरपार्ववर्ति मेघसमीपवर्ती, रवेः सूर्यस्य विम्बमिव मण्डलमिव यथा जलपूर्णमेघसमीपवति सूर्यविम्बेन शीवलेन भवितव्य तथापि स्वभावादुष्णमेव न तु शीतं भवति तदेव सुधा व्याप्त तव स्वभावो दुर्लष्य इति भावः ॥ २८॥
For Private And Personal use only
Page #20
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
निस्वो
॥८॥
त्वत्ताऽन्यवादिनिचयो हि दवीयसोऽपि, भीत्वा प्रणश्यति निरीहविदर्पसिंहात् ।
अश्वेततावनितलासमोभरस्तु, तुङ्गोदयाद्रिशिरसीव सहस्त्ररश्मेः ॥ २९ ॥
स्वत्त इति । निर्गता ईहा तृष्णा यस्मात्सो निरीहः वितृष्णाश्चासौ विगतो निर्गतो दर्पोऽहंकारो यस्मात्सो विदर्पशासौ सिंहब निरीहविदर्पसिंहस्तस्मात् सिंहसदृशपराक्रमवत्वात् सिंह इति व्यवहारः । त्वत्तः त्वत्सकाशात् कथं भूता त्वचः दूरे तिष्ठतीति ? दवीयान्वस्मादवीयसः, दूरे वर्तमानादपि अन्ये परे च ते वादिनी वादक रच तेषां निचयः समूहः भीत्वा भयं प्राप्य, हि निश्चितं प्रणश्यति, विनश्यति, कस्मात्क इच तुंग उमतचासौ उदर्यस्याद्रिः पर्वतश्च तस्य शिरसि वर्तमानात् सहस्रं रक्ष्मय किरणा यस्य तस्मात् सूर्यात् अश्वेतता शाम्यवा रूपवासो अवन्याः भुवस्तला ये तमसा तमिस्राणां भरः समूह इव । यथा भानो ध्वान्त विनश्यति, तथा त्वत्ता वादिनः प्रणश्यन्तीति भावः। तु पादपूरणार्थ ॥ २९॥
अंश्रियं सुरवरा अवमन्य नाकं, संसार कृच्छू भिदुरं निवसन्ति नित्यम् । नानांघ्रिपीटसुमनोरचिता भाग-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३०॥
अनियमिनि । सुरेष देयेषु वराः श्रेष्ठाः नाकं स्वर्ग अवमन्य तिरस्कृत्य संसारस्य कृच्छू कष्टं भिनतीति भिदुरं मेदकं तत् नाना अनेका अंध्रयो पादाः यस्य तत् नानानि च तत्पी च पादासनं च तस्मिन्मुमनोभिः पुष्पः रचितः भंगियुक्त कृतः अग्रभाग पूर्वदेशी यस्य तत् ते अंघियं उमतं पुरगिरेः सुवर्णाचकस्य तटमिव निवसन्ति चासं उरम्ति ।। ३०॥
For Private And Personal use only
Page #21
--------------------------------------------------------------------------
________________
Sun Mahavir Jain Aradhana Kendra
www.bath.org
Acharya Shri Kailassagersuri Gyanmandir
।
आप्त्वापचेतनमहो ! प्रसवीयवृन्द, त्वां स्मरतां लभत एव कयं विहस्य ?। पत्रैः परश्रियमतीव विभो ! त्वदीयं, प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥
आप्त्वेति । अहो ! आश्चर्य ! अपगतं चैतन्यं यस्मात्तदपचेतनं चैतन्यररितं प्रसवाणां पुष्पाणामिदं प्रसवीयं च तद्वन्दं च पटलं च ते मेवाप्त्वा प्राप्त्वा पत्रैः विहस्य हासं कृत्वा कथं कस्मात्कारणात्स्मेरतां विकसतां लभते पामोति ?। अचेतनस्य त्वद् माप्त्यैव एवकारेणान्य माप्त्यो नेति सूचन, चेतनधर्महास्यवदा संभवित संभवनमाश्चर्य, कयं भूतं प्रसवीयवन्दं विभो समर्थातीवात्यन्तं परा श्रेष्ठा भीर्यस्य तत्तत् | अनतिशयितसमृद्धिमत् तवेदं त्वदीयं त्वत्संबन्धि, प्रयाणां जगतां लोकानां समाहारखिजगत् तस्य त्रिलोकस्य इष्टेऽसौ ईश्वरः य इष्टे कार्य
करणे समर्थों भवति स ईन्चरः, परमश्चासौ इश्वरध परमेश्वरस्तस्य भावः परमेश्वरत्वं तत् असंभवितवस्तुकरणसामर्थ्य परमेश्वरत्वं, प्रख्या| पयति प्रसिरि नयतीति प्रख्यापयत् परमसामर्थ्यमन्तराऽचेतनस्य चेतनधर्मवत्वं कथं स्यात् ? चेतनधर्महास्यं धारयन् त्वदीयमनुपमसामर्थ्य सूचयतीति भावः ॥ ३१ ॥
सम्भाव्य भद्र ! भवदीयगुणान् श्रितास्त्वा-मा भवेयुरणि नेतदसत्यमत्र । पत्ते क्रमौ श्रयति पीठमतिप्रणिम्नं, पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२॥
सम्भाव्येति । हे भद्र ! श्रेष्ठः! भवत इमे भवदीयाश्च ते गुणाश्च तान् सम्भाव्य ज्ञात्वा, ये जनास्त्वामाश्रितास्ते अचितुं योग्या अर्ध्याः पूज्या अपि, अत्र लोके भवेयुः स्युः, एतदसत्यं न त्वदाश्रिता जगति पूज्या भवन्ति एतन्मिथ्या न, कुतस्ते तव क्रमौ पादौ
MasaNISHRA
For Private And Personal use only
Page #22
--------------------------------------------------------------------------
________________
Shi
n
Aradhana Kendra
Acharya Shri Kailasagasul Garmandir
शान्तिनाय
जिनस्तोत्र
यत्पी पादस्थानं श्रयत्याश्रति तत्पीठमपि अतिशयेन प्रणमितुं योग्य अतिप्रणिम्नं अति नमस्कार्य भवति, यतो विबुधा देवाः तत्र पादपीठे पानि कमलानि परिकल्पयन्ति रचयन्ति, त्वदाश्रितंपादपीठमपि पूज्यं भवति, तहि जनाः पूजार्दा भयेपुरत्र किं वक्तव्यमिति भावः।॥३२॥
सालोकलोकमणिहारसुनायकस्य, यादृक् प्रताप इह दीव्यति ते सखेलम् । ध्माताम्यशास्त्रमद! सोष्णकरस्य ताप-स्ताहक् कुतो ग्रहगणस्य विकाशिनोऽपि ।। ३३ ।।
सालोकेति । ध्यातः तिरस्कृतः अन्यशास्त्राणां मदो येन तत्संबुद्धौ हे ध्मातान्यशास्त्रमद ! तिरस्कृतान्यशाखाभिमानालोकेन पकाशेन सहिताः सालोकाः च ते लोकानां त्रिजगतां मणयश्च तेषां हारो यस्य स चासौ सुष्टु सुन्दरो नायकः स्वामी सुनायकश्च तस्य ते तव प्रतापः पराक्रमः खेलेन सहितं क्रीडाव्यापारेण सहितं यथास्यात्तवा, याहा याद्रशः इह जगति दीव्यति क्रीडति, तथाऽन्येषां प्रताप कुतः ? नैवक्रीडति, उष्णेनोष्णस्पर्शन सहिता कराः किरणा यस्य सूर्यस्य ताप: याक् भवति ताक् ग्रहाणां चन्द्रादीनां गण: समूहस्तस्य, विकसते इति विकाशि तस्य प्रकाशिनोऽपि तापः कुतः १ नैव भवेत् ।। ३३ ॥
साटोपकोपशितिरोप निरोधकार, मोहप्रवेशपिहिताररिसन्निभं ते । दिव्यं कुतश्च न यथार्थतया स्वरूपं, द्रष्ट्वा भयं भवति नो भवदाश्रितानां ॥ ३४ ॥
साटोति । आटोपेन सहितः साटोप आडम्बरसहितश्चासौ कोपश्च क्रोधः, स एव शितिरोपस्तीक्ष्णवाणस्तस्य निरोधं प्रतिबन्ध करोतीति निरोधकारं तत् , अररिचं कपाटं तेन सनिभं सदृशं तत्, ते तव दिव्यमलौकिक स्वरूपं, अर्थमनतिक्रम्य वर्तते यथार्थ तस्य भाव
For Private And Personal use only
Page #23
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
NNNNNUA
www.kobatirth.org.
यथार्थ तस्य भावः यथार्थता तया यादृशं स्वरूपं तादृशं द्रष्ट्वा भवत आश्रितानां नः अस्माकं कृतश्च कृत अपि भयं भीतिर्न भवति ॥ ३४ ॥ कन्दर्पसर्पपतिदाहसुपर्णरूप-नष्टज्वलत्स्मयहुताशनलोलुपाऽपि ।
Acharya Shri Kailassagarsuri Gyanmandir
तृनिम्नगा स्वयमतीर्य्यमिषाम्बुपङ्का, नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥
कंदर्पति । कन्दर्पः मदनः स एव सर्पाणां पतिस्तस्य दाहे नाशे सुपर्णरूपः गरूडरूपः नष्टः नाशप्राप्तः ब्वलन् प्रज्वलन् स्मयो दर्प एव हुताशनो वहि र्यस्मात् तत्संबुद्धौ, तृट् तृष्णा एव निम्नं नतप्रदेशं गच्छतीति निम्नगा नदी, कथं भूता तर्तुं योग्यं तीयै च कपटं तदेबाम्बुपङ्कौ जलकर्दमौ यस्यां पुनः कथं लोलुपापि आक्रमणं लोभवत्यपि ते तव क्रमयोः पादयोः युगं युग्मं तदेवाचलः पर्वतः तस्मिन् संश्रितं आश्रितं जनं स्वयमात्मना नाक्रामति नाधितिष्ठति ।। ३५ ।।
दिश्येत मुक्तिरिति वा न हि सेवयाऽस्य. मिथ्याविमर्शनमदोऽस्ति मदोज्झितस्य । संसारदुःखनिचितं यदि पापतापं, त्वन्नामकीर्त्तनजलं शमयत्यशेषम् ॥ ३६ ॥
दिश्येति । यदि तव नामाभिधानं तस्य कीर्तनं तदेवजलं तत् संसारस्य दुःखं निचितं संपादितं येन स तं पापस्य तापः अग्निस्तं नास्ति शेषः यस्य तं समग्रं शमयति नाशयति, तर्हि मदः उज्जितस्त्यक्तो येन तस्यास्य शान्तिनाथस्य सेवया मुक्तिः दिश्येत प्राप्येतेति विमर्शनं विचारः अदः वा इदमपि मिथ्या नास्ति, हि निश्चितं कर्मणां भवदातृत्वं तेषां समूलं तब नामकीर्तनात् नाशे मुक्तिरेबावशेषिता इति भावः ॥ ३६ ॥
For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
मिनस्तो
फुत्कार निर्गतगरप्रसरहवाग्नि-धूम्रीकृतत्रिजगतीजनसद्गुणोघः । दंदश्यते जिन ! न तं स्मयदन्दशक-स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥
फुकारेति । हे जिन ! फुत्कारेण फुत्करणेन निर्गतश्वासौ गरश्च विषं तेन प्रसरं श्वासौ दवाग्निश्च बनाग्नि स्तेन धूम्रीकृताः त्रिजगत्या त्रिलोकस्य जनस्तेषां सद्गणानामोघाः समूहा येन, स्मय एव दंदकः दर्पसर्पः यस्य पुंसः नरस्य हदि मनसि तव नाम, तदेव नाग सर्प दमयति निस्तेजस्कं करोतीति नागदमन्यौषधिरस्ति तं न दंदश्यते न दशति ॥ ३७॥
निर्दस्युमित्र ! भुवि यद्यसि वीतराग-स्वद्रागिणों कथमनन्तभवोद्भवाकम् ।
आदित्यतः किमु ननु वदवाङ्मुखानां, वकीर्तनात्तम इवाशु भिदामुपैति ॥ ३८॥
निर्दस्युमित्रेति । निर्गताः दस्यवः कामक्रोधादि चौराः यस्मात् अत एव मित्र इव सूर्य इव, चौरा हि वस्तुहरणं कुर्वन्ति कामादयोऽपि आत्मस्वरूपवस्तुहरा इति चौराः, तमोऽपि वस्तुदर्शनहरमत थोररूपं तत्, यथा सूर्यात्पलायति तयत् कामादयास्तीर्थेवरात् पलायन्ते इति सूर्यसादृश्य, अथवा निर्दस्यूनां निर्गतकामादीनां मित्रं मुहृत्तत्संबुडौ निर्दस्युमित्र ! भुवि भूमौ विगतः रागः स्नेहो यस्य सत्वं यद्यसि ? तहि त्वयि रागो येषां तेषां त्वद् रागीणां अनन्ताश्च ते भवाश्च तेभ्यः उद्भवं च जातं तदकं च दुःखं तत् कथं भवेत् ? नैव भवेत् । तु वितर्क, त्वयि अवारु ननं मुखं येषां तेषां तब रागीणां तब कीर्तनात् स्मरणात् आदित्यतः सूर्यात् इव तमः अज्ञानं भिदां भेदं नोपैति कि ? अपि तूपैति ॥ ३८ ॥
For Private And Personal use only
Page #25
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.baitorg
Acharya Shri Kailassagersuri Gyanmandir
संतप्तदीप्ततमनीयमनोज्ञमूर्ते ! प्रोद्गच्छदुर्मिचलभावविनाशरूपम् । सद्धधानगन्धमिह कोविदचश्वरीका-स्त्वत्पादपङ्कजवनाशयिणो लभन्ते ॥ ३९ ॥
संपतेति । संतप्तं च तत् दीप्ततपनीयं च अग्नितप्तदेदीप्यमानसुवर्ण तद्वत मनोज्ञा सुन्दरा मुर्तिर्यस्य तत्सबुडौ प्रकर्षणोद्गच्छन्त्यश्च शता धर्मयश्च पोच्छलत्तरंगास्ता इच चलाश्च ते भावाश्च मनोविकारास्तेषां विनाशो विध्वंसः, रूपं स्वरूपं यस्य तं इह जगति तव पादाषेव
पङ्कजानां कमलनां वनं तदायिणः तदाश्रयकर्तारः कोविदाश्च विद्वांसस्ते चश्चरीकाश्च भ्रभराः ते सच्च तत् ध्यानं तस्य गन्धं मुगन्धं सभन्ते माप्नुवन्ति ॥ ३९ ॥
माहात्म्यमत्र तव कैरपि चिन्तनीयं, तहयेयगात्रतपसोऽसुकरान्न केचित् ।
अन्तं जनुर्निधनयोर्गहनेऽपि भूय-खासं विहाय भवतः स्मस्णाद् ब्रजन्ति ॥ ४०॥
माहात्म्यमिति । अत्र जगति कैरपि जनैस्तव तत्मसिद्ध महानात्मा यस्य तस्य भावः माहात्म्य सामर्थ्य चिन्तितुं योग्यं चिन्तनीयं मनोविषयीकरणयोग्यं न भवति, माहात्म्यस्यापारलात् । तर्हि माहात्म्यचिन्तनेन केऽपि मोक्ष मन्तुं न शक्नुवन्ति । ध्यातुं योग्यं ध्येय तत् गच्छतीति ध्येयगस्तत्संबुद्धौ हे ध्येयग! साप्तात्मस्वरूप ! अत्र संसारे केचिज्जनाः नसुकरममुकरं तस्मादसुकरात् दुष्करात् तपसस्तपश्चरणात् मुक्ति गच्छन्ति, गहनेऽपि दुर्मयेऽपि भये भूयः बहवो जनाः भवतः स्मरणात् जनुब जन्म च निधनं च नाशब जनुनिधन एतयोः जनुनिधनयोस्खासं दुखं विहाय त्यत्वाऽन्तं मोक्षं ब्रजन्ति गच्छन्ति ।। ४०॥
For Private And Personal use only
Page #26
--------------------------------------------------------------------------
________________
She
hana Kendra
Acharye Shri Kailasagarsuri Gyanmande
शान्तिनाथ
११॥
यैरापि ते विशदधर्मतटाकतीर-मुत्फुल्लयोधकमलं शुचिहेसतुल्यः ।
मिनस्तोत्र तेऽसारभोगपरिखां न तु भोक्तुमीशा, मां भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥
यैरिति । शुचयश्च निर्मलाश्च ते हंसाच तैस्तुल्यैः सदृशैः यः जनः उत्फुलानि विकसितानि बोध एव कमलानि यस्मिन् तत् ते तव विशदो निर्मलचः सौ धर्मध तस्य तटाकं सरस्तस्य तीरं आपि मापि, मकरध्वजेन कामेन तुरूप रूप पां ते पाः मनुष्या तु पुनः, श्र असारा साररहिता चासौ भोगानांपरिखा च मां नगर परितो जलमयी लोके 'खाई' इति व्यवह्रियमाणा परिखोच्यते तां भोक्तुं नेशाः समर्थाः न भवन्ति ।। ४१॥
स्वर्नर्मशर्मपरिभोगविपाकरूपो, धम्र्मोऽस्ति योऽमितसुखाकर आपदस्तः ।
तं प्राप्य कर्मनरराजसितात्मनोऽपि, सद्य: स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥
स्वरिति । स्वरः स्वर्गस्य नर्म च क्रीडा शम्मं च सुखं परिभोगाश्च नानामुख विलासाः तेषां विपाकः परिपकता प्राप्तिरूपा रूपं स्वरूप यस्य, आपदः विपदः अस्ता अस्तं प्राप्ता, यस्मात् अमित निरूपमं च तत्सुखं च तस्याकरः खनिः, एतादृशः यः धर्मः अस्ति तं माप्य कर्माणि न राजसितानि न क्षपितानि येषां ते च ते आत्मानश्च कर्मनरराजसितात्मनोऽपि वहात्मनो बहात्मनोऽपि सद्यस्तरक्षणं स्वयं स्वतः विगतं बन्धस्य भयं येषां विगतवन्धभयाः, संसारभीतिरहिता भवन्ति ॥ ४२ ॥
For Private And Personal use only
Page #27
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
स्वर्गस्य भोग इह हस्त इवास्ति तस्य, भूयिष्ठ पुण्यकणकोलितजीवितस्य । कैवल्यनिर्वृतिवदान्यसमं प्रशस्तं, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥
स्वर्गस्येति । मति जिरस्ति यस्य मतिमान यः कैवलस्य मोक्षस्य निर्वृत्तिः सुखं तस्य वदान्यो दाता तेन स तुल्यं प्रशस्तं श्रेष्ठ तावकं खदीयमि स्तवं स्तोत्र मधीते पठति भूयिष्ठं च तत्पुण्यं च बहुपुष्पं च तस्य कगास्तैः कीलितं व्याप्त जीवितं यस्य तस्य पुरूपस्येह कोके स्वर्गस्य भोगो इस्तस्थ इवास्ति ॥ ४३ ॥
उद्यन्ति चित्त सरसि स्तवतोयजानि, शान्तर्जिनस्य करुणाच्छजलौघभाजि ।
नूर्यस्य सच्छतदलप्रमुखासनस्था, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥
जयन्तीति । यस्य नु मनुष्यस्य चित्तमेव सरस्तस्मिन् मनःसरोवरे शान्तेजिनस्य स्तवान्येव तोयजानि स्तोत्रकमलानि उद्यन्ति उद मामुनि । कथं भूतानि तोयनानि ? शान्तिजिनस्य करुणा कौवाऽच्छो निर्मलो जलौघो जलसमुदायस्तं भजन्तीति, मानेनादरेण तुंग मुन्नतं तं जन संत विद्यमानानि शत:लानि शापत्राणि यस्मिन्नत्कमलं प्रमुखं प्रधानमासनं यस्याः, न वशाऽवशा कस्यापि नाधिना लक्ष्मीः समुपैति सम्यक् प्राप्नोति ॥४४॥
श्रीकीतिनिर्मलगुरोश्चरणप्रसादा-द्भक्तामरस्तवनपादतुरीयमापवा।। पादत्रयेग रचितं स्तवनं नवीनं, लक्ष्मीसितेन मुनिना विमलस्य शान्तः ॥ ४५ ॥
For Private And Personal use only
Page #28
--------------------------------------------------------------------------
________________
Sh
a
na Kende
Acharya Shri Kaassagersuri Gyanmandir
शान्विनाथ
जिनस्तो
॥ १२ ॥
श्रीकीर्तिरिति । श्री कीर्तिश्चासौ निर्मलगुरुश्च तस्य श्रीकीर्तिविमलगुरोश्चरणयोः पादयोः प्रसादस्तस्मात् पादकपातो भक्तामरस्तवनस्य पादतरीय चतुर्थेपादमाप्त्वा गृहीत्वा पादानां त्रयं तेन नूतन पादत्रयमेलनेन लक्ष्मीसितेनमुनिना लक्ष्मीविमलमुनिना विमलस्य निमलस्य शान्तः शान्तिनाथस्य नवीनं नूतने स्तवनं स्तोत्रं रचितं कृतं ॥ ४५ ॥
॥इति श्रीशान्तिनाथस्तवन समाप्त ॥ ॥ इति श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितलक्ष्मीविमलगणिरचित श्रीभक्तामरस्तोत्रचतुर्थपादपूर्तिरूपं श्रीशान्तिनाथस्तवनं समाप्तम् ॥ ॥ अथ श्रीमत्तपागच्छाचार्यश्रीज्ञानविमलसूरिविरचितम् ।।
॥ साधारणजिनस्तोत्रम् ॥
श्री गणेशाय नमः सर्वशा जगतामंचा, मयूरवर वाहिनी । वाग्देवी सरसां वाणी, तनुतां मे शुभावहं ॥१॥ मंगलरूपां स्तुतिमेवारभते । तेन न मंगलान्तरापेक्षा । इष्टानि ति मुखजनक इष्टपदार्थः दुःखजनकस्तद् विपरीतः, इष्टानिष्टयोः परिहारप्राप्त्योः कारिणी इष्टनाशानिष्टमाप्तिपरिहारिणीत्यर्थः । कल्याणं सुखं मोक्षश्च तयोः संपादयित्री चिन्ता मनोव्याधिः शोककुत्सितयोगरोगादीनां विनाशीनी मनुष्यानन्ददात्री सदा जनेच्छितवस्तुदात्री कल्पवृक्षसदृशी चाञ्छितार्थसम्पादकत्वात् सत्यवचनाहारिणीमूर्ति निरुपमं सुखं करोतु. इति प्रतिपादनाय स्तौति.
प6ि45464646886HVARSHVASNEHEK
For Private And Personal use only
Page #29
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शार्दुलविक्रिडितहतम् । इटानिष्टवियोगयोगहरिणी कल्याणनिष्पादिनी, चिन्ताशोककुयोगरोगशमिनी मूसिर्जनानन्दिनी। नित्यं मानववाञ्छितार्थकरिणी मन्दारसंवादिनी, कल्याणं विदधातु सुन्दरतरं सत्यं वचोवादिनी ॥१॥
भूतिः मुन्दरतरं कल्याणं विदधातु इति सम्बन्धः । अत्र मूर्तिशम्देन अष्टमातिहार्यविशष्टतीर्थकरस्वरूपा बाबा । अन्यासा भूचिना स्तोत्रप्रतिपादितस्वरूपाभावात् ग्रन्थासंगतेः । तीर्थंकरस्वरूपातिः सुन्दरतरं अतिशयेन सुन्दरमिति सुन्दरतरं निरूपममित्यर्थः। कल्याण
मोक्षमुखं च विदधातु ददातु । कीदृशी मूर्तिः ? इष्टानिष्टवियोगयोगहरिणी इष्टं चानिष्टं च इष्टानिष्टे वियोगच योगश्च वियोगयोगी इष्टावा निष्ठयोः वियोगयोगौ इष्टानिष्टवियोगयोगी, हरतीति हरिणी इष्टानिष्टवियोगयोगहरिणी। इवाञ्छितवस्तु न वञ्छितं तविपरीतं
अनि, वियोगः अपातिः, योगः प्राप्तिः, इष्टवियोगस्यानिष्टमाप्त ही । पुनः को भूता? कल्याणनिपादिनी कल्यागस्यात्यन्तिक दुःखः निवचे निष्पादयतीति निष्पादिनी संपादिनी । पुनः कीदृशी? चिन्ताशोककुयोग रोगामिनी, चिन्ता च बोकश्च रोगध तान् शमयसीति । चिन्ता मनोव्याधिः निंद्ययोगः कुयोगः चिन्तादिनिवारिणी । पुनः कथं भूता ? जनानन्दिनी जनान् मनुष्यान् आनन्दयति मुखयतीति सकलजनसुखकारिणी, पुनश्चानवरतं नित्यं मानवानां वाञ्छितश्चासौऽयश्च वांच्छितायः तं करोतीनि मानववान्छितार्थ करणी नुप्सितार्यदायिनी । पुनः कथं भूता ? मन्दारेण संवदतीति मन्दारसंवादिनी 'मन्दारेण कल्पवृक्षण संवदति विवादकरोति याचकमनोरखपूरणे मत्सद व सामर्थ्य नास्तीति विवदति । पुनश्च सत्यं वचो अविवषवचनं वत् वदतीति सत्यवचोवादिनी । सर्वविशेषणांनाएको मानो शासचाइति ॥१॥
For Private And Personal use only
Page #30
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
पान्विनाथ
चित्रं चेतति वर्ततेऽद्युतमिदं व्यापल्लताहारिणी, मूर्तिस्कृतिमतीमतीवविमलां नित्यं मनोहारिणीम् ।। विख्यातां स्तपयन्त एव मनुजाः शुद्धोदकेन स्वयं, सङ्ख्यातीततमोमलापनयतो नैर्मल्यमाबिभ्रति ॥२॥
. चित्रमिति । जनाः शुद्धोदकेन स्वयं मति तपयन्त एवं नैपल्यमाविनति इति संवन्धः । जना मनुष्याः शुद्धोदकेन शुद्ध प| तदुदकं च शुद्धोदकं तेन निर्म जलेन स्वयं आत्मना मूर्ति सर्वज्ञात स्नग्यन्त एवं स्नान कारयन्त एव, एक्कारेण निरुपमा ध्वान्तनिरस न समयतपवरणादिकमकुर्वन्तोऽपि नै विशुद्धि आसमन्तात विम्रति धारयन्ति । कुनः संख्यातीततमोमलापनयतः, संख्पारहित: तमः एव मलः ध्वान्त पेच दोषः संरूपातीतबासौ तमोपलध तस्यानयस्तस्मात् गणनारहिताज्ञानदोपनिरासनतः इदमद्भुतं चित्रं चेतसि वर्ततें, 21
असंभवितवस्तुनो भवः चित्रमित्युच्यते, पुरो क्यमानं चित्रं निरुपमपंचमहाव्रतपालनादिकारणमन्तरापि आत्मनो विशुद्धचादि जननाप्रत्यर्फ अान्त एतावत्कालान्तमेतादशावदर्शनाभावात् मे मनसि प्रतिभाति । इत्यनेन मतिमापूजायां निरूमा सामर्षे ध्वनि । 22 की मूर्ति ? विशेषेण आपरेव लता तो हरतीति व्या साहारिणी, दुःखापनियतहारिणीं । पुनः कीदृशीं ? स्फू: अस्या अस्तीति
स्फूतिमती तां प्रतिभावती च चमत्कृतिवतीं। पुनः अतिशयेन विमला बाद्यान्तरदोषरहिता तां अतीरविमलां प्रतिमापदेशे वायदोपरहितात्मप्रदेशे रागादिदोषरहिता चात एव सततं मनोहरतीति मनोहारिणी, मनः पियां: पुनव विख्यानां जगमसिद्धां इत्ययः । जगति येन भोजन क्रियो तस्व मलापहरणां जायते नान्यस्य तु मुनेः स्नानं मलापहरणं पूजाकर्तृणामित्याश्चर्यत इति ॥२॥ धन्या दृष्टिरियं यया विमलया दृटो भवान् प्रत्सह, धन्यासौ रसना यस स्तुतिपयं नीतो जगहस्तलः । धन्यं कर्णयुगं वचोऽमृतरसं पोतं मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः ॥३॥
समसामयसमASANKAWAIIA
For Private And Personal use only
Page #31
--------------------------------------------------------------------------
________________
Shr
a
na Kendre
Acharye Sherilassagers
Gyanmandir
चन्येति । विमलया यया निर्दोषया यया दष्टया प्रत्यहं प्रतिवासरे भवान् दृष्टस्वदीया मुर्तिर्यया दृष्टा सेयं दृष्टि धन्यता युता। यया रसनया जिहया जगति सही वत्सलः प्रेमयुक्त जगबत्सलः, स्तुतेः पन्था इति स्तुतिपयः तं नीतः स्तुतिं पापितः यया स्तवेन नव वर्णन कुत सेयं पदीया रसना धन्यताशालिनी । येन कर्मपुटेन ते तव संवन्धी अमृतस्य रस इव रसो यस्य तत् अमनरस पीयूपसरशं वचो वचन सदा हर्षेण पीतं कर्णयुगलेन गृहित तस्कर्णयुग धन्य धन्यता विशिष्टं । च पुनः देन हृदयेन विशदः निर्मल स्तव नाम त्वमाम एव मन्त्र त्वनामंत्रोतः सततं गृहीत तरहन मनो धन्यं धन्यता युतं ॥ ३॥
किं पीयूषमयी कृपारसमयी कर्पूरपारीमयी, किं चानन्दमयी महोदयमयी सद्धयानलीलामयी। तत्वज्ञानमयी सुदर्शनमयो निस्तन्द्रचन्द्रप्रभा, सारस्फारमयी पुनातु सततं मूर्तिस्वदीया सताम् ॥४॥
कि पीयूपेति । त्वदीया मूर्तिः सततं सताम् पातु । तवेयं त्वदीया मूर्तिः स्वरूपं निरन्तरं सतां सज्जनानां पातु रक्षतु । कथं भूता? पीयूषमयी, किं पीयूष प्रचुरा पीयूषमयो सुधा स्वरूपा इच, पुनः कीदृशी ? पारसमयी कृपा एव रसः पारसमचुरा पारसमयी दयारसमयी किमु । पुनः कथं भूता? कपूरपारीमयी, कपूरस्य पारी कपूरपारी प्रचुरा कारपारीपयी कपरमूर्तिस्वरूपा। किं च आनन्दस्वरूपा आनन्दमयीच । पुनश्च पहाबासौ उदयश्च महोदयः महोदयमचुरा महोदयस्वरूपा कि अत्युदयस्वरूपा। किं पुनश्च स च तड्यानं च सरयानं सरचानस्य लीला प्रचुरा सहयानलीलामयी निदोंपात्वस्वरूपध्यानविलासस्वरूपा किम् ? च तस्य भावः तचं तचस्व ज्ञानं तवज्ञानं तत्वज्ञानमचुरा तत्वज्ञानमयी तत्वोधस्वरूपा किं? । सुष्टु च तदर्शनं च मुदर्शनं सुदर्शनस्वरूपा मुदर्शनमयी सम्यत्तषभरास्वरूपेव । पुनः कीरशी मूर्तिः ? निस्वन्द्र बासौ चन्द्रस्य निस्तन्द्रचन्द्रो निस्तन्द्रचन्द्रस्य प्रभा निस्तन्द्रचन्द्रप्रभा तस्याः सार स्वस्य स्कार
For Private And Personal use only
Page #32
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शान्विनाय
॥ १४ ॥
www.kobatirth.org.
स्फारमचुरा स्फारमयी निस्तन्द्रः मेघायावरणर हितेन्दुचन्द्रिका श्रेष्ठांशप्रसरणस्वरूपेव त्वदीयामूर्तिः सतां पातु रक्षत्वित्यर्थः ॥ ४ ॥ लोकालोकविभासनैकतरणिप्रायास्वदीयाः शुभाः, वाचो वाक्यवतामशेषविमलज्ञानं सदा तन्यते । संसाराम्बुधिमध्यमज्जदसुभृवृन्दस्य याः साम्प्रतं, पोतायन्त इव प्रहृष्टमनसस्त्वद्धयानमासेदुषः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
लोकालोकेति । त्वदीयाः शुभाः वाचः वाक्यवतां सदा अशेष विमलज्ञानं तन्वते इवि सम्बन्धः । वत्रेति त्वदीया तव संबंधिन्यः शुभाः कल्याणकारिण्यो वाचो वाग्विलासाः वाक्यमस्ति येषां ते वाक्यवन्तस्तेषां वाक्यवतां वाक्यं शास्त्रोपदेशः अस्ति येषां तेषां विद्वज्जनानां सदा सततं नाहिन शेषो यस्य तदशेषं शेषरहितं विमलं च निर्नलं च तत् ज्ञानं च विमलज्ञानं मलरहितं ज्ञानं अशेषं च तद्विमलज्ञानं च अशेषविमलज्ञानं पूर्ण निर्मज्ञा तन्वते विस्तारयन्ति । करं भूताः वाचः ? लोकवालोकाच लोकालोकौ चतुर्दशलोकाभ्यन्तरवर्ति बाह्य"पदार्थों तयोर्विभासनं प्रकाशकरणं तत्र एकवासौ तरणिवैकतरणि एकतरणिसटसा एकतरणिप्राया अद्वितीय सूर्य स्वरूपा या वाचः सा । पुनश्च कथं भूता वाचः ? व्रतं वर्तमानकाले तत्र ध्यानं वड्यानं तत् त्वम्येकचित्ततां आससादेत्यास दितवान्तस्याः सेदुषः त्वदेकविततां मास्यात एवम मनो यस्य तत् ममनस्तस्य महृष्टमनस आनन्दपूर्णमनस संसार एवाम्बुधिः तस्य मध्ये मज्जन्तः ये अनुभूव प्राणिनः तेषां वृन्दस्य समूहस्य पोववदाचरन्तोति पोतायन्त इव जलपानपात्र सदृशा इव ॥ ५ ॥
॥ इति श्रीमत्तपागच्छाचार्यश्री ज्ञान विमल घरिरचितम् ॥ ॥ सधारण जिनस्तोत्रं समाप्तम् ॥
For Private And Personal Use Only
जिनस्तो
॥ १४ ॥
Page #33
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.baitorg
Acharya Shri Kailassagersuri Gyanmandir
॥अथ श्रीषभदेवस्तुतिगर्मितश्रीसिहाचलस्तोत्रम् ॥
॥मुजङ्गप्रयातवृत्तम् ॥ मुनीन्द्रेः सुरेन्द्रेनरेन्द्रैः सदा यः, प्रगीतः प्रणीतः शमीशः स्तुतो वा।
स्वकीय स्वभावं स्वरूपं समेतुं, नमः श्रीयुगादीश्वरायैव तस्मै ॥१॥ सुनीति बस्मै श्रीयुगादीचराय नम इति संबन्धः । युगस्य आदिः तस्पिञ्जातः ईन्धरः इष्टेसौ ईश्वरः श्रीयुतवासौ युगादीवरच श्रीयुगादीश्वरस्तस्मै गुमस्य युगमतेः आदि समये जात उत्पन्न इश्वरः समर्थः तस्मै प्रसिद्धाय शोभासहितयुगादीश्वराय नमः नमोऽस्तु । कथं भूतः श्रीयुगादीश्वरः यः शमीनामिश्वरः शमीश्वरः ऋषीणाम् स्वामी मुनीनां पञ्चमहाव्रतीनां इन्द्रा नाथा स्तैः तथा पुराणां देवानां इन्द्रः स्वामिभिः, तथा नराणां इन्द्रः नाथैः, भकषेणं गीतः उत्कर्षेण गीतविषयिकृत: वाचकार्थे च प्रणीतः नमस्कृतः च स्तुत: स्तुतिविपयिकतः । किमर्थ । स्वस्य अयं स्वकीयः तं नपुंसकेन स्वरूपविशेषणं च स्वकीयं शानदर्शनचारित्रात्मकं स्वभावं च द्रव्यरूपतया नित्य स्वरूप समेत प्राप्तुं स्तुत्यादिविषयिकृतः ॥१॥
विचित्रं पवित्रं तपो येन तसं, न तप्तं हि गात्रे क्षितो न प्रसुप्तम् ।
मनो गुप्तमुतं व सद्धर्भ बीजं, नमः श्रीयुगादीश्वरायेव तस्म ॥२॥ विचित्रमिति । येन श्रीयुगादीवरेण विचित्रं आश्चर्यकारकै पवित्र दोषरहितं मपस्तपवरण वसं कृतं कथमाचर्यकारक कया रीत्या
For Private And Personal use only
Page #34
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
जिनस्वार्थ
शान्विनाया पवित्रत्वमित्युच्यते चेत् । श्रूयतां ! तपस्विनो हि सूर्यावलोकनादिरीत्या शरीर तापयन्ति च भूमौ शयनं कुर्वन्ति । अस्पृश्व स्पर्शनादि
परित्यजन्ति । आदितावरण व गात्रे शरीरे न तप्तं शरीरं न तापितं च क्षितौ न प्रसुप्तं पृथिव्यां शयनं न कृतं अलौकिकरीति सत्वात् विचित्र अस्पृश्यविष्टामुत्रादि स्पर्कपरित्यागस्नानादिरूपा पवित्रता न कृता । किन्तु गुप्त मनः सद्धर्मबीजमुस गुप्तं कामक्रोधादिभ्यो रक्षित कामादिक्षि: इयं व पवित्रता क्रोधादीनां चंडाल त्वात् मनश्चेतः प्रतिसन्चासौ धर्मश्च तस्य चीजं सम्यक्त्तवादि तू रोपितं एताशपवित्रतायुक्तधात । लौकिकतपश्चरणरीति पवित्रताभिन्नत्वात् । विचित्रं पवित्र तपो येन तप्तं तस्मै श्रीयुगादीवराय एव एवकारेणान्यासा | देवतानां निषेधः नमः नमोऽस्तु ॥२॥
विना चन्द्रहासं विहासं विकोपं, हतो मोहदैत्यः सपुत्रप्रपुत्रम् ।
गृहीतं सराज्यं चिर कालनष्टं, नमः श्रीयुगादीश्वरायैव तस्मै ॥३॥ बिनेति । येनादितीर्थकरेण चन्द्रहास कृपाण विना, विगतः हास्यो यस्मिन्कर्मणि यया स्यात्तथा, विकोपं कोपरहितं विगतः कोपो यस्मिन् कर्मणि यथा स्यानथा विकोपं क्रोधरहिन पुत्राश्च मपुत्राश्च : सहितः यस्मिन्कमणि यथा स्यात्तथा सपुत्रमपुत्रं पुत्रपौत्रसहितं, मोर 5 एवं दैत्य मोहदेत्य अज्ञानासुरः हत: नाशितः, चिरकालनष्ट बहुकालविन स्वराज्य कर्मरहितात्मस्वरूपप्रतिरूपं गृहीतं संपादित, तस्मै श्री युगादीश्वरायव नमः मम नमस्कृतिः॥३॥
अहो ! यस्य शे मनुष्याः प्रभूताः, शिवानन्दभाजः प्रजाताः प्रसिद्धा । न तेषामरीष्यी न रागो न रोषो, नमः श्रीयुगादीश्वरायैव तस्मै ॥४॥
HERESENIUSHINE
१६.
For Private And Personal use only
Page #35
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
आहविति । अहो आवर्ष । यस्यादितीर्थ परस्य वंशे अन्वये प्रसिद्धाः विख्याताः प्रभूताः बहवः मनुष्याः शिवस्य मोक्षस्य आन|न्दं मुखं भजन्तीति सेवन्ते इति शिवानन्दभाजः । प्रकर्षण जाता उत्कर्षतया मोक्षसुखसेविजनो जाताः तेषामपि वंशजातानामपि । अपिना तीर्थेश्वरस्य नस्यादन किमुक्तव्यं ? इर्ष्या परोक्तांसहनमिर्ध्या न नास्ति न रागा स्नेहो न, न रोषो देषो न । अत एवाश्चर्य तस्मै श्रीयुगदीश्वराय नमोऽस्तु ॥४॥
भवन्ति स्म वंशेऽपि योधाः सुबोधा, महामोहगेहे यदादर्शगेहे।
प्रविश्य प्रलब्धं वरज्ञानरत्नं, नमः श्रीयुगादीश्वरायैव तस्मै ॥५॥ भवन्ती,ते । यस्य वंशेऽपि कुलेरि सुष्टुशोभनो चोचो ज्ञानं येषां ते सुबोधाः योधाः भटाः भानि स्म अभूवन् । यैः भटैः यस्य ज्ञानरत्नस्य आसमन्तात् दर्शः क्षयो यस्मिन् वत् यदादर्श च तत् गेई च गृ च तस्मिन् यदादी ज्ञानरत्नक्षयनहरुको महाँ बासी मोइश्च महामोह तस्य गेहे महदज्ञानगृहे प्रविश्य बरं श्रेष्ठं ज्ञानमेव रत्ने पलब्धं पातं तस्मै युगादीश्वराय नमोऽस्तु । अपिना वीर्येश्वरेणैव मोहगेहे संसारे विश्व शाां प्राप्तमित्येव न किन्तु स्ववंशजैरपि ज्ञान प्राप्तमित्यर्थः ॥ ५॥
न हीशा महीशा महारि विजेतु-मृते वंशजातेन भूतास्तु पूर्वम् ।
भविष्पन्ति नाने न सन्त्यय केचि-नमः श्रीयुगादीश्वरायैव तस्मै ॥६॥ नहीति | वंशत जातिः जननं तस्याः वंशजाने वंशजानेः को अन्तर आइतीघरसंशजनन तरा पूर्व मा. पहा इसा मह.शाः नयेन्द्राः भूताः मोदशडविजेतारो न जाता, अग्रे नो भविष्यन्ति । अय वर्तमानकाले केचित्र सन्ति के च न वर्तन्ते । तस्मात् राजानः
For Private And Personal use only
Page #36
--------------------------------------------------------------------------
________________
Shi Manare Jain Aradhana Kendra
www.kobatrm.org
Acharyeralassagersuri Genmande
शान्तिनाय
आदितीपरवंशजातिमन्तरा' मधासौ भरिव महारिस, ते महद मोदयात्रु विजेतुं पराभविक ईशा समर्थ नदिन सत्येन, वसी भीयुगादीवरायै नमः ॥६॥
प्रशस्य पिता यस्य माता कलत्रं, कुलं भ्रातृमित्रे पुरं पुत्रवर्गः।
प्रजाविधानं च भूत्यादिलोको, नमः श्रीयुगादीश्वरायेव तस्मै ॥७॥ प्रशस्थमिति । यस्य तीधरस्य पिता व माता जननी कलत्रं भार्या कुल वंशः भ्राता च मित्र व नापिने सादौ पुरं नगरं पुत्राणाम् को पुत्रवर्गः पुत्रसमुदाय: मजा आदिर्यस्मिन् तत् प्रजादि च तत् प्रधानं च प्रमादिपवानं मजादिगुरुपवर्ग: अपात्याविः | च मृत्यः आदिर्यस्मिन्स भृत्यादिवासी लोकच भृत्यादिलोक: किडरकम्नुकिममुखजन: सर्व प्रशंसित योग्य प्रशंसाई प्रचस्प तस्मै श्रीयुगादीवरायच नमः ॥७॥
में कस्यापि तुल्या क्षमा मार्दवं चा-जवं निस्पृहत्वं तपः संयमत्वम् ।
तथा सत्येशोचे धनं ब्रह्मचर्य, नमः श्री युगादीश्वरायैव तस्मै ॥८॥ नेति। यस्य परापराधसहन क्षमा मार्दवं मृताच आर्जवं सरलता, निर्गता स्पृहा यस्य स निस्पदः तस्य भावः तवं इच्छाराहित्यं तपः तपवरण संयमः योगः सम्यग् यमः इन्द्रियदमनै अस्ति अस्य तस्य भावः तच इन्द्रियदमन, तथा सत्यं च शौचं च सत्यशौचे नृत पावित्र्ये धनं द्रव्य प्रमणि आत्मस्वरूपे चरति संचरतीति ब्रह्मचारी तस्य भावः तचं आत्मस्वरूपज्ञानदर्शनचारित्रात्मकतत्वं, मेथुनामाको वा इमे गुणाः कस्यापि जनस्य तुल्याः समाः न सन्ति, तस्मै श्रीयुगादीचरायैव नमः ॥ ८॥
१६.
For Private And Personal use only
Page #37
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
न कर्त्ता न भर्त्त । न भोक्ता न भक्तो, न रक्तो न रुष्टो न दुष्टो न हृष्टः । तथाप्येष नाथो भवाम्भोधिपोतः सदा मे स आधार एकोऽस्तु देवः ॥ ९ ॥
नेति । यद्यपि एष नाथः स्वामी न कर्ता, अस्य कत्वं नास्ति । न भर्ना अस्य पोषक नास्ति । न भोका उपभोगकर्ता न भक्तः पूज्यतारूप श्रद्धावत्वं तदपि नास्ति । न रक्तः रतिः प्रीतिवत्वं रक्तत्वं तदपि नास्ति, न रूष्टः न क्रुद्रः परहानि करणे बुद्धिदुष्टखं तदपि नास्ति, न हृष्ट नानन्दयुक्तः, तथापि पूर्वोक्ताभावेऽपि एष स्वामी भवः संसारः एवांभोधिः समुद्र तस्य पोतः नौरहित तत्मात्स देवः सदा सततं मे ममः एकः अद्वितीय आधारः आश्रयः अस्तु ॥ ९ ॥
न देशे न देहे न गेहे गहिण्यां, न राज्ये न कार्ये न ते प्रेमबन्धः ।
तथापि प्रियस्त्वं सतां त्यक्ततृष्णः सदा मे स आधार एकोऽस्तु देवः ॥ १० ॥
नेति । ते तब देशे विषये नास्ति प्रेम्णः बन्धः प्रेमबन्धः स्नेहवन्धः, तथा देहे नास्ति गेहे गृहे नास्ति, गृहिण्यां गृहं अस्याः अस्ति सागृहिणी वस्य भार्यायां प्रेमबन्ध नास्ति, राज्ये नास्ति, कार्ये राज्यसंबन्धिकार्ये ते प्रेमबन्धः नास्ति । तथापि स्नेहाभावेऽपि त्यक्ताः तृष्णा येन सत्यक्त तुष्णस्त्यक्तस्पृहः त्वं सतां सज्जानानां मियः प्रीतिपात्र असि । स देवः सदा मे एक आधार अस्तु ॥ १० ॥
अहं कर्म्मपाशेन बद्धो भवान्धो वया प्रोटितो मूलतः कर्मपाराः । विना त्वामुपायो न कोऽप्यस्ति लोके, सदा मे स आधार एकोऽस्तु नः ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
INNNNNNNNNNNNNNN
Page #38
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शान्तिनाथ
॥ १७ ॥
www.kobatirth.org.
अहमिति । अहं भवः एव अब्धिः तस्मिन्भवान्धौ संसारे कर्म एव पाशस्तेन कर्मबन्धेन बद्धोऽस्मि । स कर्म एव पाशः कर्मपाशः कर्मबन्धनं त्वया भवता मूळतः समूलं त्रोटितः । त्वां विना त्वद् बिना लोके संसारमोक्षोपायः कोऽपि नास्ति, स देव सदा मे एक आधारोsस्तु ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दोपनिरस्ति, तथैह त्वदात्मस्वरूपोपलम्भः ।
अतोऽहेतुकार्य न धार्यं कदाचित् सदा मे स आधार एकोऽस्तु देवः ॥ १२ ॥
यथेति । यथा चक्रं च दण्डश्च तैचक्रदण्डैः घटानामुत्पत्तिः घटजननमस्ति, तथैव त्वत्तः आत्मनः स्वरूपं तस्योपलम्भः प्राप्तिरस्ति अतः कारणात् नास्ति हेतुर्यस्य तदहेतु अहेतु च तत्कार्यं च अहेतुकार्य हेतुमन्तराकार्यजननं कदाचिन धायै न मन्तव्यं, बौधास्तु अहेतुकार्य भवतीति मलपन्ति तन्मिथ्या । स देवः सदा मे एक आधारोऽस्तु ।। १२ ।।
तोगडियाहीनेऽयं सिद्ध इरप्रसिद्धः प्रयोगः ।
असाधारणं कारणं तत् प्रतीतः सदा मे स आधार एकोऽस्तु देवः ॥ १३ ॥
"
तवेति । तत्र स्तोत्रं च गोत्रं नाम च स्मृतिश्च ध्यानं चतैः हीनोऽनि रहिनोऽप्यये तिङः सिद्धि प्रातः इति अनेन प्रकारेण प्रयोगः वाक्यरचना असिद्धः नातित मात्कारणात् संसिद्ध असाधारणं मुख्यं कारणं हेतुः मनीः अनुः स देवः सदा मे एक आधारोऽस्तु ।। १३ ।।
For Private And Personal Use Only
जिनस्तोत्र.
५१७
Page #39
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.baitorg
Acharya Shri Kailassagersuri Gyanmandir
जना येऽत्र मोक्ष्यन्ति मुश्चन्ति मुक्ताः, प्रभो! तेऽपि सर्वे भवद्भयानयुक्ताः ।
अतः सिद्धिसङ्गे स्वमेवासि हेतुः, सदा मे स आधार एकोऽस्तु देवः ॥ १४ ॥ जनेति !हे प्रभो! ये जना अत्र संसारे मोस्यन्ति सक्ति प्राप्नुवन्ति मुक्ताः शान्ति संसारं त्यजन्ति सर्वेऽपि ते भवतः ध्यानं तेन युक्ताः भवरचानयुकाः तव चिन्तवनसहिताः सन्तः मोहरहिताः भवन्ति अतः कारणात् सिद्धः सगः सिद्धिसंगः तस्मिन् मोक्षप्राप्ती त्वं एन । एक्कारेणत्वदतिरिक्त निषेधः, हेतुः कारणं असि स देवः सदा मे एक आधारोऽस्तु ॥ १४ ॥
निषिद्धोऽपि रागो विरुद्धो न शुद्ध-स्तथापि त्वदीयो मया धीयतेऽतः ।
तवोपर्यरागोन को वीतरागः, सदा मे स आधार एकोऽस्तु देवः ॥१५॥ निषिद्धेति । रागः स्नेहः निषिद्धोऽपि निषेधिकृतोऽपि विरुद्धः सिद्धियतिबन्धकः न शुद्धः शुद्धतारहितः आत्ममलिनिकरणात् तथापि उक्तरीत्या निपिरोऽपि अतः कारणात् मया तब अयं त्वदीयः तब संबन्धीरागः मीनिः धीयते धार्यते, हे वीतराग ! विगतः रागो यस्मात् स वीतरागः तत्संचुडो वीतराग स्नेहरहित तव उपरि नास्ति रागः इति अरागः कः? न कोऽपीति। त्वदूरागरहितः जगति नात्येव अतस्तवरागो धार्यते, स देव मे आधारोऽस्तु ॥ १५॥
न तं धन्यमन्यं वदन्यं च मन्ये, प्रदत्तं प्रशस्तं न ते येन भोज्यम् । पतः पात्रदानं निदानं शुभानां, सदा मे स आधार एकोऽस्तु देवः ॥१६॥
For Private And Personal use only
Page #40
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
पा
शान्विनाथ
चाबनतो.
॥१८॥
नेति । यतः पात्रेषु दानं पात्रदानं योग्याय दान शुभामा पुण्यानां निदानं कारण, तस्मात् येन पुरुषेण ते तब प्रशस्त सुन्दरं भोक्तुं योग्य भोज्यं अनादि न प्रदत् नापित, अन्य दाभिनं ते पुरुष धन्य धन्यवावादयुक्तं च बदन्यं दातारं च यस्त्वं दानपात्रीभूतान मन्ये स देवः मे एक आधारोऽस्तु ॥ १६ ॥
॥ऋषभस्तुतिः समाप्ता॥ अमादीकिलादिस्वनेकान्तवादी, यदायं तु तीर्थेषु मध्ये त्रिलोके ।
सुशात्रुजयाख्यं शुभाख्यं सुभाष्यं, सदा मे तदाधारमेकं सुतीर्थम् ।। १७॥ अवादीति । आदिः प्रथमः एकश्वासौ अन्तश्च एकान्त वदतीति एकान्तकावी, स न भवतीत्यनकान्तवादी, नित्यमेवनित्य, नानित्यमेवनित्यं नायमेकान्तवादः तं न वदति या नियमावनित्यमपि बदति स अनेकान्तवादी, आदितीधर प्रयाणां लोकानां समाहारखिलोंकः तस्मिन् लोकत्रये, तीर्थेषु मध्ये, किल निश्चयेन, यत्तु तीर्थमायं प्रथममबादीदवदव, सुष्टु शत्रवः कामक्रोधादयः जीयन्ते यस्मिन् मुशात्रुज आख्या यस्य तत्सुशार्बुजयाख्यं शाgजयाभिधानं शुभा आख्या यस्य तत् शुभाख्यं शोभनसंझं सुशोभनं भाष्यते उचायो यत् तत्सुभाष्यं तत्सुतीर्थ सुष्टु च तत्तीर्थ च सुतीर्थ सदा सततं एकमद्वितीयं मे ममाधारभूतमस्तु ॥१७॥
सुरीष्यन्तरीकिन्नरीखेचरीभिः, कुमारीसुनारीनृपान्तः पुरीभिः।। जगे यस्य गीतं महार्थं च मित्यिं, सवा मे तवाधारमेकं सुतीर्थम् ॥१८॥
१८
For Private And Personal use only
Page #41
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
___ मुरीति। सुर्यश्च व्यंन्तर्यश्च किन्नच खेचर्यश्च ताभिः सुरीव्यन्तरी किमरीखेचरीभिः मुख्यन्तरकिन्नरविद्यापरस्त्रीभिः कुमार्यश्च सुनाR' यश्च नृपाणामन्तःपुर्यश्च ताभिः कुमारीसुनारीनृपान्त:पुरीभिः, कुमारिका सुन्दरखी नृपागनाभिश्च नित्यं यस्य तीर्थस्य, महानों यस्य सन्महार्य महदर्यवत् गीतं गानं जगे, तत्सुतीर्थ, सदा मे एकं आधारमस्तु ॥ १८ ॥
मुकुन्दोऽमरेन्द्रश्च विद्याधरेन्द्रो, दिनेन्द्रो यतीन्द्रो विधु, पन्नगेन्द्रो।। ' मनो यत्र धत्ते त्वहं शुद्धभत्या, सदा मे तदाधारमेकं सुतीर्थम् ॥ १९ ।।
मुकुन्देति । मुकुन्दः कृष्णः अमराणां देवानामिन्द्रः स्वामी, च पुनः विद्यां खेचरी विद्यां धरन्तीति विद्याधरास्तेषा मन्द्रः नाथः, दिनस्येन्द्रः सूर्यः, यतीनामिन्द्रः यतीन्द्रः यतिश्रेष्ठ, विधुः चन्द्रः, पन्नगानामिन्द्रः पन्नगेन्द्रः सर्पेन्द्रः, अहं तु यत्र सिद्धाचले शुद्धा चासौ भक्तिश्च शुद्धभक्ति तया शुभत्या निर्मलभक्त्या मनश्चेतः धत्ते तत्सुतीथे मे ममैकमाधाररूपं सदाऽस्तु ॥ १९ ॥
अनन्ताः प्रशान्ता स्तुवन्तः स्मरतो, नमन्तश्चरन्तो धरन्तश्च चित्ते ।।
पुनः पूजयन्तः सृजन्तो यदों, सदा मे तदाधारमेकं सुतीर्थम् ॥ २०॥ अनन्तेति । अनन्ता असंख्याताः प्रशान्ताः मुनयः यस्य अर्चा यदर्चा तां यदों यद् पूजां सूजन्तीति एजन्त: कुर्वन्तः स्तुतिविषयं कुर्वन्तीति स्तुवन्तः, स्मरन्ति स्मृतिविष कुर्वन्तीति स्मरन्ता, नमन्तीति नमन्तः नतिं कुर्वतः, चरन्तितीति चरंतः पर्वतोपरिपर्यटन कुर्वन्त:, चित्ते मनसि सिद्धाचलं धरन्तः ध्यायन्तः पुनः पूजयान्तश्च पत्र तिष्ठन्ति, सदा तत्मुतीर्थ ममैकमाघारमस्तु ॥ २०॥
For Private And Personal use only
Page #42
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाया
न हि स्वर्गमागें न हि द्रङ्गदुर्गे, न हि स्वर्णभूभ्रे न हि द्वीपधाभ्याम् । ॥१९॥
न वर्षे न वर्षाद्रिशृङ्गे परं यत् , सदा मे तदाधारमेकं सुतीर्थम् ॥ २१ ॥ नहीति । यत्सकाशात् परं श्रेष्ठं स्वर्गस्य मार्गः स्वर्गमार्गस्तस्मिन् स्वर्गपथि नदि नास्ति, द्रास्य दुर्गः प्राकारस्तस्मिन् दंगदुर्गे दंगमाकारे न हि नास्ति, स्वर्णस्य भूधः तस्मिन् सुवर्णाचले नहि नास्ति, बीपस्य धात्री तस्यां दीपघाव्यां दीपभूमौ नहि नास्ति, उभयतो जलवान द्वीपस्तदैकदेशो वर्ष तस्मिन् न नास्ति वर्षसादिः पर्वतस्तस्मिन नास्ति यत्र सदा मे तमुनीर्य कमाधारमस्तु ॥२१॥
अनेके प्रसादाः सदाऽऽत्रासदा वो, ध्वजप्रान्तकम्पैर्जनानाह्वयन्ति ।
भजध्वं शिवाध्वानमेवेति यत्र, सदा मे तवाधारमेकं सुतीर्थम् ॥ २२॥ अनेकेति । वः युफाकं सदा सततं आवास स्थिति ददतीत्यावासदाः स्थितिदाः, अनेके बहवः, प्रासादा एनं शिवस्य मोक्षस्याचा मार्गस्तं शिवाध्यानमेव भजय भजत, इत्यनया रीत्या ध्वजानां प्रांतारतेषां कंपाः तः जनान् लोकानाहति सदा मे तत्सुवीर्षकमाचारमस्तु ॥ २२ ॥
सुधासाम्पभागवारभृतं सूर्य कृण्ड, पयोबिन्दपास्तक्षितीशोप्ररोगम् ।
थित यानमग्नगगारोपकण्ठं, सदा मे तदाधारमेकं सुतीर्थम् ॥ २३॥ एपेति । मुघाया अमृतस्य साम्यं तुल्यतां भजन्ति धारयन्ति सुधासाम्यभानध ताः बारव जलानि च ताभिभूतं पून, पयसा
For Private And Personal use only
Page #43
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
जलानां बिन्दवः कणा: सेः अपास्त चिनाशितः क्षितिपस्य राज्ञः उपचासौ रोगध भयंकररोगो येन तन् श्रिी च तत् ध्यानै तस्मिन्मग्नाच ते अनगाराच ते उरकण्ठे यस्य तत् स्वीकाकाग्रतामग्नसाधुसमी एनादृशं सूर्यस्य कुई यत्र तीर्थ तत्सुनीथ मे सदाऽधाररुपमस्तु ॥१३॥
भवेयत्र राजादनीवस्तु युक्तः, शिवा क्षिभिः साधुभिज्ञाततत्वैः।
सुपर्वाधिपः ख्यातसत्यप्रभाव:, सदा मे तदाधारमेकं सुतीथम् ॥ २४॥
भांति । तु पुनः यत्र ती शीवस्य मोक्षस्य आकांक्षा इच्छा अस्ति येषां ते मोशाभिलाषिगते तिं ज्ञानपियोका तत्वं आम॥ स्वरूप येस्ते तेस्तत्वज्ञातृभिः साधुभिः मुनिभिः युक्तः सहितः सुपर्वाणामविपास्त: देवेन्द्रैः ख्यातः सत्यस्य प्रधानो यस्य सः प्रसिद्धि पापित सत्यमभावः दनीदुनामकः राजा भवेत्स्यात् तत्मृतीर्थ मे सदाऽधारमस्तु ॥२४॥
ऋषीणां यतः पञ्चभिः कोटिभिश्च, विधाय क्षयं कर्मणां शात्राणाम् ।
गतः सिद्धिसोधं मुनिः पुण्डरीको, नतोऽहं सुभत्व सिद्ध.चलं तम् ॥ २५॥ ऋषीति । यतः सिद्धाचलात ऋषीणाम मुनीनां पञ्चभिः कोटिभिश्च साध, शात्रवाणां रिपूणाम् कर्मणां क्ष विनाशं विधाय कृत्वा पुण्डरीको मुनि सिद्धेः मोक्षस्य सौध स्था', तत् सिद्धि सौध गतः प्राप्तः, तं सिहाचलं अई शोभना भक्तिः मुभक्तिः तया सुभत्तया नतोऽस्मि ॥२५॥
मुनीनां तु कोटीद्वयेनेव युक्तो, नमिर्वा विनम्याख्यसाधुः समाधिम् ।
For Private And Personal use only
Page #44
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
बान्विनाथ
पिनस्तोत्र
॥२०॥
PHEYENTRIEEEEEEE
अलङ्कृत्य सिद्धिं वधू प्राप यत्र, नतोऽहं सुभक्क्यैव सिद्धाचलं तम् ॥ २६ ॥ मुनीति। यत्र पर्वते, तु पुनः, मुनीनां यतीनां कोटीद्रयं तेनैव युक्तौ नमिः साधुः वा च 'विनम्य' इति आख्या अभिधानं यस्य सः विनम्याख्यथासौ साधु विनम्याख्यसाधु द्वौ समाधिमलंकृत्य समाधि कृत्वा सिद्धि वधू पाप तं सिद्धाचलं सुभत्त वाई नतोऽस्मि ॥२६॥
ययौ निवृत्तिं द्राविडो वालिखिल्लो, घनं कर्म हत्वा च दिक्कोटिमानैः।
समं सारनिग्रन्थमुख्यमनुष्य-नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ २७ ॥ ययाविति । च किं च यत्र द्रविडेभव द्राविडः द्रविडदेशजः वालिखिल्लो बालिनामा दिशां कोटिसंख्याकैर्मा ने तं धनं निवि कर्म हत्वा च विनाशयित्व निवृत्तिं मोक्ष ययौ प्राप, अहं तं सिद्धचलं मुभक्त्यैव नतोऽस्मि ।। २७ ।।
विना यस्य यात्रां न जग्धि करोमी-ति पूर्वे भवेऽभिपही यो वभूव ।
शुकः शोकमुक्तः स मुक्तिं जगाम, नतोऽई सुभत्यैव सिद्धाचलं तम् ॥ २८ ॥ विनेति । यत्र यस्य सिहाचलस्य यात्रां विना यात्रामकृत्वा जन्धि भोजनं न करोमि न करिष्यामीति पूर्वे भवे पूजनने अभिग्रहः नियमः अस्यारतीत अभिग्रही यः शुकः कीरः बभूवाभूत् । सः शुकः शोकात् मुक्तः शोकमुक्तः शोकरहितः सन् मुक्ति जगाम पाप ते सिद्धाचलं मुभत्तबह नतोऽस्मि ॥ २८॥
सुनिर्माणभाङ् नारदः पारदारा-प्रसङ्गीन्दुनन्द (९१) प्रमेयेस्तु लक्षैः ।
For Private And Personal use only
Page #45
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
मुमुक्षुषजस्येव साई बभूव, नतोऽहं सुभक्त्येव सिद्धाचलं तम् ॥ २९ ॥ सुनीति । यत्र परेषां दाराः पारदाराः परस्त्रीयः तेषां नास्ति प्रसंगो अस्येति पारदारामसंगी परस्त्रीसंबन्धरहितः नारदमुनिा, तु पुनः, इन्दुश्च दाब इन्दुनन्दाः प्रमेय येषां ते इन्दुनन्दपमेयास्तै इन्दुश्चन्द्र नवनन्दा ते प्रमेय परिमार्ग येषां अङ्कानां वामतो गतिरिनि बचनेन एकाधिकनवतिसंख्यां मोक्तु मिच्छवः मुमुक्षवस्तेषां व्रजः तस्य मुमुक्षुसमुदायस्य लक्ष्यैः सार्डमेव सहित एव मुण्टु शोभा च सनिर्वाण च मोभव तत् भवतीति निर्वाणभार मोक्षभाक् बभूवाऽभवत् ते सिहाचलं मुभत्यैवऽहं नतोऽस्मि ॥ २९ ॥
'अनजानगारस्तथा शाम्बसाधुः, ससा ष्टकोटीवतित्यक्तदेहः।।
महानन्दसौख्यं च भेजे भुजाभ्यां, नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ ३०॥
अनड्रेति । अष्ट च ताः कोव्यश्च अष्टकोव्य अर्धेन सहिताः सार्धाः सार्धा च ताः अधुकोव्यश्च सार्धाष्टकोव्यश्च ते तिनश्चतैः सहि| तस्त्वतः देहो येन सः पंचाशतलक्षसहिताष्टकोटिमुनियुक्तत्यक्तशरीरः नास्ति अङ्गं यस्य सः अनंग अनंगश्चासौ अनगारश्च 'अनङ्गानगार: मधुम्नमुनिः शाम्बचासौ साधुश्च शाम्बसाधुः शाम्बमुनिः यत्र भुजाभ्यां बाहुभ्यां महांश्वासावानन्दश्च तस्य सौख्यं मोक्षसुखं भेजे सेवितबत्ती, अहं तं सिसचलं मुभत्यैव नतोऽस्मि ॥३०॥
शिर्ष स्थापने यः शुभध्यानधारी, सहस्त्रेण वाच्यमानां च साकम् । अकर्मस्वमाश्वेव लेभे हि यत्र, नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ ३१ ॥
For Private And Personal use only
Page #46
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
॥११॥
शान्तिनाय
शिवमिति । यत्र च स्थापने प्रहे यः शुभं च तत् ध्यानं च तत्धारयतीति शुभध्यानधारी श्रेष्टध्यानधारी, आवेवः वाचंयमानां मुनीनां सहस्रेण साकं सहितः, कर्मणामभावः अकर्मत्वं तत् शिवं मोक्षं लेमे प्राप, हि निश्चयेन, तं सिद्धाचलं मुभक्त्यैव नतोऽहं ॥ ३१ ॥
चकाराजितस्तीर्थनाथो द्वितीयस्तथा षोडशः शान्ति सार्वश्च यत्र ।।
चतुर्मासकं जन्तुषट्कायरक्षं, नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ ३२॥ चकारेति । यत्र द्वितीयः अजित स्तीर्थनाथः, तीर्थेश्वरः, तथा पोडशः शान्तिनामकस्तीर्थकरः, सर्वाभिधानतीर्थस्वामी च जन्तूनां पटकायानां रक्षा रक्षणं यस्मिन् तत् जन्तुषटकायरक्षं तत् पटकायजन्तुरक्षक, चत्वारश्च ते मासाथ चतुर्मासास्तेषां समासचतुर्मासं, चतुर्मासमेव चतुर्मास तत् चातुर्मास्य चकार, त्रयस्तीर्थेश्वराः कृतवन्तस्तं सिद्धाचलं सुभक्त्यैवाई नतोऽस्मि ।। ३२ ।।
॥शार्दूलविक्रीडीतवृत्तम् ।। सिद्धाश्चार्षभसेनमुख्यजिनपत्याद्या अनन्तास्तथा, सिद्धेयुर्मुनयः समाधिसहिताः सेत्स्यन्त्यनेकेऽपि ते। यस्मिन् ये प्रबलप्रमादबहुला दुर्दान्तपापात्मका, वाञ्च्छा वो विबुधोदिते शिवपदे भक्त्या भजध्वंच तम् ॥१३॥
सिद्धेति । आर्षभसेनः मुख्यः येषु ते आपभसेनमुख्याः जिनपतिरायः येषु ते जिनपत्यायाः आर्षभसेनमुख्याश्च ते जिनपत्याद्याश्च - आर्षभसेनमुख्यजिनपत्यायाः आर्षभसेनमधानजिनपतिप्रथमाः अनन्ताः असख्याताः सिद्धाः सिद्धिमन्तः, तथा समाधिना एकाग्रनया
सहिताः समाधिसहिताः आत्मस्वरूपलमचिचाः मुनयः ऋषयः, यस्मिन् सिद्धाचले सिध्येयुः सिद्धि प्राप्नुयुः प्रबलश्चासौ प्रमादश्च पवलप
For Private And Personal use only
Page #47
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
मादः बहुलः येषु ते प्रयलप्रमादबहुलाः अत्यनवधानवन्तः ये दुर्दान्तः दुर्दान्तसंज्ञकः पापं आत्मा स्वरूपं यस्य सः दुर्दान्तः, अथवा दुाददातीति दुर्दुः दुःखदः, अन्तो यस्य तत्पापं आत्मा येषां ते दुर्दान्तः पापात्मको येषु ते दुर्दान्तपापात्मकाः दुन्तिपापीमधानाः, अनेके असंख्यातास्तेऽपि च पापिनोऽपि यत्र सेत्स्यन्ति सिद्ध्यन्ति, विबुधेन विबुधविमलमूरिणा उदिते कथिते शिवस्य मोक्षस्य पदं स्थानं तस्मिन् , | वः युष्माकं वाच्छा इच्छा अस्ति चेत्, सिद्धाचलं भजवं भजत ।। ३३॥
॥ इति श्रीमत्तपागणगगनाङ्गणदिनमणिभद्दारक श्रीविबुधविमलसूरि रचितं श्रीऋषभदेवस्तुतिगभितश्रीसिद्धाचलस्तोत्रं समाप्तम् ॥ ॥ श्रीमत्तपागच्छाचार्यश्रीविबुधविमलमूरिरचितम् ॥
॥श्रीपार्श्वनाथस्तोत्रम् ॥
॥ वंशस्थत्तम् ॥ श्रियायुतं पार्श्वजिनेश्वरं वरं, सुरेन्द्रवृन्दस्तुतपादपङ्कजम् ।
गुणाकरं दोषविमुक्तमानसं, मुदा स्तुवे तं जगदीशमच्युतम् ॥ १॥ श्रियेति । श्रिया शोभया युतं सहित, सुराणां देवानां इन्द्राः अधिपास्तेषां वृन्दैः समूहैः स्तुनं स्वपनविषयीकृत, पादावेच पङ्कज कमलं यस्य सस्तं देवेन्द्रपटलस्तवितचरणकमलं, अत एव वरं सर्वेभ्यः श्रेष्ट, गुणानां शान्त्यदीनामाकरं खनिरूपं, दोपैः क्रोधादिभिर्मुक्त
For Private And Personal use only
Page #48
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
पाविनाय
॥२२॥
195HEMEENERARHARISHN998
त्यक्तं मानसं चेतो यस्य सस्तं, न च्युतः न भ्रष्टः तमच्युत, जगतामीशं स्वामिनं तं प्रसिद्धं पार्थश्वासौ जिनेवरच ते पार्वजिनेश्वरं सदा हर्षेण स्तुषे स्तुतिविषयं करोमि ॥१॥
स्तुतिं स्वबीयां गुरुवाक्यगोचरां, प्रवक्तुमीशो जडधीरहं कथम् ? ।
म यस्य कार्ये हि विमृश्यकारिता, स एव मूखों विदुषा प्रगीयते ॥ २ ॥ स्तुतिमिति । जहा धीर्यस्य स मूढधीरहं गुरोर्वाचश्पते चौक्यानां वामवन्धानां गोचरां विषयी भूतां, तवेयं त्वदीया त्वां तत्संबन्धिनी स्तुति स्तवनं प्रवक्तुं मोचारयितुं कथमीश समर्थः ? नैव समर्थोऽस्मि ततः किमर्थमकार्यकरणे प्रवृत्तिस्तत्राह-यस्य जनस्य का कर्तव्ये विमृश्य विचार्य करीतीति विमृश्यकारी तस्य भावः विमृश्यकारिता विचार्यकारिता नास्ति हि निश्चयेन स एव मूर्खः मूदः विदुषा विबजनेन भगीयते मोच्चार्यते मूढत्वात्प्रवृत्तिरित्यनेन स्वस्य गर्वापहरण मूढत्येन स्वस्थासामर्थ्ये सति, केनेदं निर्मितमिति बायां शासनदेवतया किं ? इत्युत्प्रेक्षयति ॥२॥
स्तवं विधायैव चित्तश्च मां विना, भवेत्कृतार्थोऽयमगान वाङ् मुखे ।
ममेति मत्वा कृपयैव हि प्रसूः, क्षणे स्तुतेः पार्श्वजिनेश्वरस्य किम् ॥ ३॥ स्तनि। चित्तः एव ज्ञानवलादेव एक्कारेण स्वपलस्य निषेधः, स्तवं विधाय स्तुति कृत्वाऽयमगानः साधुः, मां विना मम सहायता विना कृतार्थः कथं भवेत्स्यात् ? नैव भवेत् । मर्मति मत्वा मदीयोऽयमगान इति विचार्य, कृपयैव दयौव, दि निश्चयेन, प्रजननी शासन
For Private And Personal use only
Page #49
--------------------------------------------------------------------------
________________
Shr
a
na Kendre
Acharye Sherilassagers
Gyanmandir
देवता स्वयं पार्षबासौ जिनेवरच तस्य स्तवं विधाय, वाचां वाणीनां मुखं यस्मिन् सः तस्मिन् क्षणे काले, जिनेश्वरे स्तुते स्तविते किं अयं मदीयो मुनिः मबिना स्तोतुमशक्त इति विचार्य स्वयं जिनेश्वरं स्तवितवती किमीतीयमुपेक्षा इति भावः ॥ ३॥
. अयं विमों घटते न ते कदा, त्वदागमे मातरिहेव शोभनम् ।
परोपकारे प्रकृतिर्धवं सतो, धुरि स्थिता त्वं हि परोकारिणाम् ॥ ४ ॥ अयमिति। हे मातर! अयं पूर्वोक्ता ते तव विमर्शः विचारः कदा कस्मिन् अपि काले न घटते न योग्यः न युज्यते किं? अपितु सदैव योग्यः सदैव युज्यते, तव आगमः शास्त्रं तस्मिन्त्वदागमे त्वत्शास्त्रे इहैव अस्मिन्विमर्श एव शोभनं समंजसं भवेत् । सतां सज्जनानां परेषां उपकारः तस्मिन् परोपकारे प्रकृतिः स्वभावः ध्रुवं निश्चितं त्वं परोपकारिणां परोपकर्तृणां धुरि अग्रे स्थिताऽसि, हि निश्चितं परोपकारकारिण्या स्तव मत्सहायताकरणं युक्तमेवेति शासनदेवतास्तवनं कार्यसिध्यर्थं शासनदेवताबलेन स्ववनसामध्यमस्ति, तथापि मनश्चञ्चलत्वात्कय स्तुवे ? इति अधुनावदति ॥४॥
स्तुवे कथं त्वां करुणासरित्पति-मवस्थितध्यानधिया मनस्विनाम् ।
धृतं क्षणं मे न मनः स्थिरं हि कै-श्चले जलेऽर्कप्रतिबिम्बमिष्यते ॥ ५॥ स्तुवेति । मनस्विनां विद्वज्जनानां अवस्थिता स्थिरा चासो ध्यानस्य धीश्च तथा विद्वज्जनसंबन्धिन्या एकाग्रबुद्धया करुणादयैव सरित्तस्याः पर्ति स्वामिनं त्वां कथं कया रीत्या स्तुवे ? स्तुति करोमि । मे मया मनः चित्तं न धृतं न स्थिरीकृतं । चले चञ्चले, जले कैरपि मनुष्यै स्थिरं अचलं अर्कस्य सूर्यस्य बिम्बम् छाया इष्यते मन्यते ? अपि तु नेष्यते, यथा चले जले सूर्यबिम्बं स्थिरं न, तथा चल
For Private And Personal use only
Page #50
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सान्विनाथ
जिनस्तोत्रं.
॥१३॥
बनसि तब ध्यान स्थिर नेति कय स्तुवे ? इति भावः ॥५॥
तथापि चेतः प्लवगप्रबन्धने,-मुकप्रयासः क्रियते मयाऽधुना।
जिनेशपार्श्वस्मरणस्वरूपकः, तथापिमोहक्रमशृङ्खलानिभः ॥६॥ तथापीति । तथापि चेतसचंचलत्वेऽपि मया अधुना वर्तमानकाले चेतः एव प्लवंगः वानरः तस्य भवन्धने बन्धनक्रियायां, जिनेशबासौ पाच तस्य स्मरणं स्मृतिः स्वरूपं यस्य सः पार्श्वजिनेश्वरस्मृत्यात्मकः, प्रकर्षण तापयतीति प्रतापीता पचासौ मोहस्याज्ञानस्य क्रमः चलन वस्य श्रृंखलानिभः श्रृंखलासदृशः अमुकश्चासौ प्रयासश्च सफलप्रयासः क्रियते ॥ ६॥
जिनेन्द्रसत्पावरमेश्वरं वरं, तथैव शङ्केश्वरगोडिमण्डनम् ।
अवन्तिपार्श्व कलिकुंण्डठारणं, भजेऽन्तरीकं वरकाणसंज्ञकम् ॥ ७॥ जिनेति । वरं श्रेष्ठं पाश्चीसौ रमेश्वरश्च संश्चासौ पार्श्वरमेश्वरश्च जिनेन्द्रश्चासौ सत्पार्चरमेश्वरश्च तं जिनेन्द्र सत् रमेश्वरपार्थ । तथैव शझेश्वरश्चासौ गोटिमण्डनश्च तं गोडिभूषणशंखेश्वरपा कलिकुंडढारणं कलिकुण्डस्य अवन्तिपाचे वरकाण इति संज्ञा यस्य सः तं वरकाणाभिधानं, अन्तरीकं अन्तरीक्षाख्यं पार्थ भजे ॥ ७॥
नमामि पञ्चासरपार्श्वशङ्करं, भटेवभाभो अमिभीडभञ्जनम् । मुढेरचिन्तामणिकोकथंभणो, इतीहितं नाभ ददसु बिभ्रमम् ॥८॥
ASHAIRAVEER
॥२३॥
For Private And Personal use only
Page #51
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
नमामीति। भटेवभाभः अमिभीडभजनं मुढेर चिन्तामणि काकथंभणः इति रीत्या ईहितं इच्छितं नामाभिधानं जनेषु ददत्म सत्सु धारयन्त पंचासरे पायः पंचासरपाबासौ शंकरश्च तं मुखकर पंचासरपा नमामि नमस्करोपि ॥८॥
अहो ! अरेऽस्मिन् विषमेऽपि पञ्चमेऽ-श्वसेनवामातनुजोऽवलम्बनम् ।
भवोदधौ भीतिरतिप्रियभ्रमौ, निमजतां प्राणभृतां त्वमीदृशाम् ॥ ९॥ अहइति । अतिप्रिया भ्रमियस्य स तस्मिनतिप्रियभ्रमणे भव एव उदधि स्तस्मिन्संसारसमुद्रे निमज्जन्ति चुदन्तीति निमज्जन्तस्तेषां निमज्जतां चुदन्तान् माणान् बिभ्रतीति माणभृतस्तेषां पाणीनाम् भीतिरस्ति भयमस्ति ईदशां भयवतां जन्तूनां अहो ! आश्चर्ये विषमे विरूद्ध अस्मिन् पञ्चमअरेऽपि पञ्चमस्य नरकदातृत्वात्तस्मिन् त्वं आधार इति आधार इति आश्चर्य अश्वसेनस्य राज्ञः वामा मार्या तस्यास्तनोर्जातस्तनुजः पुत्रः त्वं अवलम्बनम् आधारः असि ॥९॥
सुतोऽसि मातुर्हरिभिः कृतस्तुतेः, गुणेरनन्तैः परिपूर्णवर्मणः।
तव क्षितिख्यापितकीर्तिमण्डल-स्त्वमेव मोहस्य रणाङ्गणेऽग्रणीः॥१०॥ मतोऽसीति । हरिभिः इन्द्रः कृता स्वतिर्यस्य स कृतस्तुतेः कृतस्तवनस्य अनन्तैः गुणैः परिपूर्णदेहस्य तब मानुस्त्वं मुतोऽसि PSI पुत्रोऽसि, क्षिती भूमौ ख्यापितं प्रतिक कीर्तेः मण्डलं समूहो पस्य स त्वमेव मोहस्य अझानस्य रणस्य भङ्गणं, तस्मिन् युद्धस्थाने भग्रणी अग्रेसरोऽसि ॥१०॥
तव प्रशसा क्रियते मया च का, न केवलज्ञानदतो विकर्मणः ।
For Private And Personal use only
Page #52
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाय
जिनस्तोत्रं. प्रभो। यदा छद्मदशाऽभवत्तदा, भुजङ्गनाथे कमठे मनः समम् ॥ ११ ॥
तवेति । केवलं च तत् शानं च केवलज्ञान तत् अस्ति अस्येति केवलज्ञानवान् , तस्य केवलज्ञानवता, केवलप्रकाशयतः, विगतं कर्म । यस्मात्तस्य विकर्मणः कर्मरहितस्य तव का च काऽपि चाऽप्यर्थे प्रशंसा मया न क्रियते, कर्तुं न शक्यते । कुतः ? प्रशंसा हि समद्रष्टित्ववी-2
तरागित्वादिः सा तु छादशायामभूत इत्यर्धश्लोकेन वदति-प्रभो ! समर्थ ! यदा छपदशा अभवत्तदा अनुकूले भुजानाथे नागाऽधिपे प्रतिकूड़े कमठे च ते मनः चित्तं समं समष्टिवदभवत् यत्पूर्वं तदेव केवलदशायामाधिक्याभावात्का वा प्रशंसा मया कार्या ? कर्तुं न शक्यते, इत्यनेनान्येषां छादशायां समद्रष्ठित्वाभावात्तव समद्रष्ठित्वाभावात्महती प्रशंसा इति व्यंग्य सूचयति ॥ ११ ॥
स्वतीर्थसम्पत्प्रतिपादनक्षमे, मनो मदीयं भवदीयपत्कजे।
सदा वदान्ये हि रमस्व शाश्वते, यतो न याचे भवतः पुरोऽधिकम् ॥ १२ ॥ स्वतीर्थेति । स्वस्य तीर्थ स्वकीयशास्त्रं तस्य संपत्तस्याः प्रतिपादनं निरुपणं तस्मिन्क्षमे समर्थे, भवतः इमौ भवदीयौ पदावेव के | जातं कर्ज कमलं भवदीयचरणकमले, मदीयं मनः सदा सततं रमस्व, रममाणं भवतु, हि निश्चये कीडशे वदान्ये दातरि, पुनः कीदृशे शाश्वते नित्ये यतश्चरणकमलादधिकं, भवतः पुरः भवतः सकाशे न याचे याचनां न करोमि ॥ १२ ॥
नमस्कृतेरास्यविधोरभूदही-श्वरो, विभो ! यस्य विहाय तं क्वचित् । भवादृशं स्वामिनमिष्टदायिनं, जनाः क्व चान्यत्र सुखाभ्रमन्ति किम् ॥ १३ ॥
॥२४॥
BHMMMMMMMMEMEMBER
For Private And Personal use only
Page #53
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailasagarsur Gyanmandie
ममस्कृतेति । विभो ! समर्थ ! यस्य पावतीर्थेश्वरस्य आस्यमेव मुखमेव विधुश्चन्द्र तस्य नमस्कृतैः नमस्करणात् , अहीनां सपाणामीश्वर स्वामी अभूत् । तं भवादृशं भवत्स्वरूपं, इष्टं ददातीति इष्टदायी त इष्टदातारं, स्वामिनं नार्थ, कचित् स्थानान्तरे विहाय त्यक्त्वा जनाः मनुष्या अन्यत्र क च अन्यकचित्स्थाने मुखात् मुखमाप्त्यर्थं भ्रमन्ति किं ? अपि तु न भ्रमन्ति ॥ १३ ॥
यथा कथायां नृपते रतिस्तव, तथा प्रभोः पार्श्वजिनेश्वरस्य किम् ? . यथा व्यथायां वपुषो रतिर्भवे, तथा कथं नाथ ! नुतिर्विधास्यते ? ॥ १४ ॥
यथेति । यया येन प्रकारेण नृपतेः राज्ञः कथायां जनस्य रतिः, तथा प्रभोः समर्थस्य, पाश्चासौ जिनेश्वरच तस्य तव कथायां रतिर्भवति किं ? अपि तु न भवति । यथा वपुषः व्यथायां जातायां भवे संसारे रतिः प्रतिभाति, तथा त्वयि रतिरस्ति किं! अपि तुन । नाथ ! स्वामिन् ! नति रतेः कारणत्वात् रत्यभावे नुतिः नतिः कथं ? कयारीत्याविधास्यते, कर्तुं शक्यते ? अपि तु न शक्यते. नतेरभावे इष्टाभावः तस्मादिष्टप्राप्त्यर्थं रतिपूर्वकनतिस्तुभ्यं जनैः कार्येति भावः ॥१४॥
गुणाय भक्तेष्टविधायिनस्तव, सुसंस्तवो दरतरेऽस्तु सेवना।।
त्वया विरोधः कमठस्य पाप्पनः, सुदर्शनायाद्यविनाशकारिणे ॥ १५॥ गुणेति । भक्तस्येष्टं तद्विदधातीति भक्तेष्टविधायी, तस्य भक्तेष्टकर्तुस्तव सुष्टु संस्तवः परिचयः, सोऽपि गुणाय गुणजनका 15 भवति, सेधना सेवा दूरतरेऽतिरेऽस्तु तिष्ठतु । तव सेवा गुणकारिणी भवेदत्र किमुवक्तव्यम् ?। यथा पाप्मनो दुष्टस्य कमठस्य त्वया सार्क
For Private And Personal use only
Page #54
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाय
विरोधः शत्रुता अर्घ दुःखं विनाशयतीति अघविनाशकारी तस्मै तबोपद्रवविनाशकारिणे सुदर्शनाय गुणजनकोऽभवत् । गुणामिलापिभिस्ततस्तव परिचयोऽपि कार्यः, गुणदातृत्वादित्यनेन तव महत्सामर्थ्य सूचितमिति ॥ १५ ॥
अतीन्द्रियाऽऽस्ते गुणसन्ततिस्त्वयि, प्रतीयते चर्मदृशा न सा कथम् ?।।
स्वदाकृती रूपमयी रमाश्रिता, विमोहितानेकशचीशचीवरा ॥ १६ ॥
अतीति । ते तव गुणानां सन्ततिः पंक्तिः सा इन्द्रियग्रहितमशक्यत्वाचर्मक् दष्टि यस्य तेन चर्मद्रष्टिना पुरुषेणत्वधि न प्रतीतिविषयी क्रियते, तथापि चर्मदृशा चर्मदृष्टिना, सा कथं न प्रतीयते प्रतीतिविषयी क्रियते ? । सा इति का विमोहिताः मोहे माप्ता अनेकाश्च शच्यः शचीषु वराः विमोहिता, अनेकशच्यः शचीवराः, यया सा विमोहिता पुलोमजा वरानेकेन्द्राणी रमया शोभया आश्रिता अंचिता रूपमचुरा रूपमयी तव आकृती त्वदाकृती सा तवाकृतिर्जनेन दृष्टच्या शुभत्वात्पापविनाशकत्वाच ॥१६॥
स्तुमोऽश्वसेनक्षितिरक्षिणं वयं, क्षणे क्षणे तं हतशत्रुदुष्कृतम् ।
कुलाम्बरे यस्य विलक्षणो विधु-र्भुजङ्गमाङ्कः समजायत प्रभुः ॥ १७॥ स्तुमेति । क्षणे क्षणे प्रतिक्षणं इतं विनाशितं, शत्रवः रिपवः एव दुष्कृतं पापं, येन स तं प्रसिद्धं, अश्वानां सेना यस्य वित्याः | भुवः रक्षतीति रली अश्वसेनाभिधानभूपालं वयं स्तुमः स्तुति कुर्मः यस्य राज्ञः कुलं वंश एवाम्बरमाकाशं तस्मिन् विलक्षणः विश्वचन्द्रभित्रः कुतः ? स तु मृगलान्छन असमर्थश्चामावास्यायां विनाशित्वात् अयं तु भुजङ्गमः सर्प अङ्को लांछन यस्य स प्रभुः समर्थश्व एतादृशविलक्षणोः विधुः चन्द्रः समजायत उत्पन्नोऽभूत् विलक्षणचन्द्रजनिभूमित्वात्स्तुतिपात्रत्वमित्यर्थः ॥ १७ ॥
॥२५
For Private And Personal use only
Page #55
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
जगत्प्रशस्या जननी जगत्पितु- महासती मन्दरशैलसन्निभा ।
त्वमेव वामे ! भुवि भानुरत्नसू - नमोऽस्तु तुभ्यं नृपवासवार्चिते ॥ १८ ॥
जगदिति । महती चासौ सती च महासती पतिव्रता शिरो रत्नं मन्दरवासौ शैलच तेन संनिभा मन्दरपर्वता सदृशी यथा मन्दरो वातादिभिश्चालयितुमशक्यस्तथा विटैः शिलादिभ्यश्चालयितुमशक्या अत एव मन्दरसादृश्यं जगतः पिता तस्य जगत्पितुः, तीर्थेश्वरस्य जननी माता जगति प्रशंसितुं योग्या जगत्मशंस्या जनमर्शनायोग्या वामे ! भुवि भूतले भानुस्तदेव रत्नं तत्सूते भानुरत्नसुः सूर्यमणिजननी त्वमेवासि नृपः वासव इव तेन अर्चिता पूजिता तत्संबुद्धौ नृपामराधिपपूजिते तुभ्यं नमोऽस्तु । इयं तीर्थेश्वरमातुः प्रशंसायोग्यत्वात् ॥ १८ ॥
समुद्धृताशेषजगन्निवासिको, विभुश्च्युतो युर्दशमादवातरः ।
मधोश्चतुर्थीदिवसे सितेतरे, प्रजापवित्रीकरणाय भूतले ॥ १९ ॥
समुष्वेति । सम्यक् उन्द्रताः अशेषाः समग्राः जगतिनिवासो येषां ते जगन्निवासिकाः जगत्वास्तव्याः, येन स विभुः प्रभुः श्वासौ शमशमस्तस्मात् दशमदेवलोकात् मधोः मधुमासस्य सितादितरस्तस्मिन् कृष्णपक्षे चतुर्थी चासौ दिवसश्च तस्मिन् चैत्रकष्णचतुर्थ्यां प्रजानां पवित्रीकरणं तस्मै जनपावित्र्यार्थ भूवस्तलं तास्मिन्भूमौ अवतारः अवतरितवान् ॥ १९ ॥
मुनीश ! पौषोदशमी स्वदस्युहा, न कस्य शस्या विशदापि शासिता ।
For Private And Personal Use Only
Page #56
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org.
Acharya Shri Kailassagersuri Gyanmandir
जिनस्तोत्र
२६॥
शान्तिनाथ
जिनाऽजनिष्टस्तिलकत्रिविष्टपे, स्वमाशु यस्यां भुविसम्पदः सुजन् ॥ २०॥ मुनीशेति । मुनीनामीशः मुनीशस्तत्संबुडौ ऋषीश्वर ! न विशदा न निर्मला अविशदाऽपि कृष्णपक्षीयाऽपि पौषदशमी स्वस्य | दस्यून्हन्तीति स्वदस्युहा स्वकर्मचोरविनाशिनी कस्य, जनस्य शस्या प्रशस्या न शासिता न कथिता सर्वस्यापिश्रेष्ठा शासिता। यस्यां | दशम्यां वि भूमौ सम्पदः श्रियः सृजन् ददन जिनस्त्वं आशु शीघ्रं त्रिविष्टपे स्वर्ग तिलकभूतो भूषणरूपः अजनिष्ठः बभूव ।। २० ॥
प्रवर्तयाऽभीरिति तीर्थमाईतं, निशम्य लोकान्तिकदेवभारतीम् ।
सहस्यमासस्य दिने सिते शुभे, त्रिशलिसङ्ख्यातिथिगे व्रतं न्यधाः॥२१॥
प्रवर्तयेति । नास्ति भिर्यस्य स भयरहितस्त्वं अहंतां इदं आईतं तत्तीर्थ प्रवर्तय, इति लोकान्तिकाश्च ते देवाश्च तेषां भारती वाणी INGI निशम्य श्रुत्वा सदस्यश्चासौ मासश्च तस्य पौषमासस्य, त्रिशूलमस्ति येषां ते त्रिशूलिनः एकादशरुद्रस्तेषां संख्याऽस्ति यस्यां एतारशीया तिथी तस्यां गच्छतीति तस्मिन् एकादशीरूपे सिते शुक्ले शुभे दिने दिवसे व्रत पंचमहावतं न्यधाः धारितवान् ।। २१ ॥
मधोश्चतुर्थीतिथिरिन्द्रादिमता-ऽसिताप्यपूर्वा भविनां प्रकाशकृत् ।
विभोर्विवस्वानिव यत्र शाश्वते-रनन्तपादेरुदियाय केवलम् ॥ २२ ॥ मचारिति । मधोश्चैत्रस्य चतुर्थीतिथि इन्द्रस्य दिन पूर्वदिक रुपा मता मान्या असिताऽपि कृष्णाऽपि अपूर्वा नूतना भवित मव्यानां प्रकाचं करोतीति प्रकाशकृत् मकाशकारिणी यत्र यस्याम् विभोः प्रभोः पूवस्यां सहस्रकिरणविवस्वानिव सूर्य इव, शाश्वतैनित्यः
ORWSNNNNNNN
For Private And Personal use only
Page #57
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
भनन्ताश्च ते पादाश्च अनन्तपादास्तैः अनन्तकिरणैः केवलं केवलज्ञानात्मकसूर्य उदियाय उदयं पाप ॥ २२ ॥
शुभाष्टमी श्रावणमासवासिनी, यथार्थसम्पूर्णविलासशंसिनी।
बभूव शुभ्रा भुवनेऽहि लक्ष्मणः, सुतीर्थनाथस्य हताष्टकर्मणः ॥ २३ ॥ शुभेति । श्रावणधासौ मासच तस्मिन्बसीति श्रावणमासी या यथार्थाश्च संपूर्णाश्च ते विलासाथ तान् शंसतीति यथार्थ संपूर्णविलासशसिनी । सत्यसमग्रानन्दमूचिनी शुभा शुभकारीणी अष्टमी, इतानि नष्टानि अष्टकर्माणि यस्य, तस्य अहिः सर्पः लक्ष्मणं चिन्हें यस्य तस्य, सुष्टु च तत्तीयं च तस्य नाथ. तस्य स जस तीर्थनाथकस्य शुभ्रा शुक्ला बभूवाऽभवत् ।। २३ ॥
अभूहिशाखा शुभं श्यतीति सा, विशेषतो भव्यशरीरिणां तदा ।
यदात्र वामातनुजन्मनः प्रभो-बभूव कल्याणक पञ्चकं वरम् ॥ २४ ॥
अभूदिति । यदा यस्मिन् काले अत्र जगति प्रभोर्विभो मायास्तनुस्तस्या जन्म यस्य स तस्य पार्वतीर्थश्वरस्य वरं श्रेष्ठं कल्या5 णानां मोक्षानां पश्चकं बभूवाऽभूत् । तदा तस्मिन्समये विशेषतो बहुशो भव्य शरीरं येषां ते भव्यशरीरिणस्तेषां भव्यशरीरिणां भाविकज
नानां अशुभं पापं श्यति खण्डयतीति सा श्रावणमासीयाष्टमी, विशेषेण श्यति पापं नाशयतीति विशाखानामवती बभूवाऽभूत्, हि निश्चयेन ॥२४॥
विशाखतीयं रुचिरं वपुष्मतां, भवेद्विशाखार्थयथार्थनामभृत् ।
For Private And Personal use only
Page #58
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शन्तिनाथ
॥ २७ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अवाप यस्यां परमाः सुसम्पदो, यतो जिनेन्द्र ! स्तुमहे वयं तु ताम् ॥ २५ ॥
श
विशाखेति । यस्यादियं अष्टमी वपुः शरीरमस्ति येषां ते वपुष्मन्तस्तेषां वपुष्मतां देहधारीणां रुचिरं पापं विशाखति तस्मात्, विशेषेण श्यतीति विशाखः अर्थो यस्य तत्विशाखार्थे, अर्थमनतिक्रम्य वर्तते इति यथार्थ विशाखार्थ च तत् यथार्थ च विशाखायें यथार्थे च तत् नाम च बिशाखार्थयथार्थनाम तत् विभर्तीति विशाखार्थयथार्थनामभृत् छेदनार्थयथार्थ नामवती भवेत् स्यात्, तु पुनः, यस्यां अष्टम्यां जिनेन्द्रः तीर्थेश्वरः यतः यस्मात् परमा अनतिशयाः सुसंपदः सृष्टु श्रियः अवाप प्राप, तस्मात्तां अष्टमीं वयं स्तुमहे स्तविष्यामः ॥ २५ ॥ शतं शमानां परिपाल्य जीवितं जगाम नाथोऽभयदोऽपुनर्भवम् ।
मनोहरानन्तचतुष्टयीश्रितं, सुरद्रुचिन्तामणिकुम्भतोऽधिकम् ॥ २६ ॥
शतमिति । अभयं ददातीति अभयदः अभीर्द: नाथः स्वामी, समानां वर्षाणां शतं जीवितं परिपाल्य शतवर्षपर्यन्तं जीवनम घारयित्वा सुरद्रुश्च चिन्तामणिश्च कुम्भश्व सुरद्रचिन्तामणिकुम्भाः तस्मात् कल्पवृक्षचिन्तामणिकामघटतः, अधिकं श्रेष्ठं मनः हरतीति मनोहरा चित्तहारिणी, अनन्तानां असंख्यानां, मुक्ततीर्थेश्वराणां या चतुष्टयी विंशाधिकचतुष्टयी चतुर्विंशतिसंख्या तयाश्रितमाश्रितं नास्ति पुनः भवः संसारः यस्मिन् तं अपुनर्भवं मोक्षं जगाम गतवान् ॥ २६ ॥
अपावि काशी भवता स्वजन्मना, क्रमाम्बुजन्यासपवित्ररेएकः । वत्कण्ठितमानसा जना, न ताममुञ्चन्नुचितं हि तत् ॥ २७ ॥
For Private And Personal Use Only
जिनस्तो:
Page #59
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अपावीति । क्रमावेबाम्बुजे तयोन्यसैः पवित्रा रेणुका यस्यां चरणकमल विन्यासपवित्ररजवती काशी काशी नामनगरं भावत त्वया स्वस्य स्वकीयस्य जन्मनि तेन अपावि पवित्रीकृता, साम्पतं संप्रति महांवासौ उदयश्च तस्मिन् उत्कण्ठितं मानस येषां मोक्षाभिलाषीचित्ताः जनाः मनुष्याः तां काशीं न अमुञ्चत् न त्यजन्ति, तदुचितं योग्यं हि निश्चितं ॥ २७ ॥
यदा जिन ! स्नानमकारि मन्दरे, यदम्बु पूरैर्हरिभिस्तदाऽऽगमत् ।
सदाभिषेकोदकधारयैव सा नभः सरित्वामिह नाथ ! सेवितुम् ॥ २८ ॥
यदेति । यदा यस्मिन् काले मन्दरे मन्दराचले हरिभिः इन्द्रः यस्याः अम्बुपूराः यद म्बुपूरास्तैर्यदुदक प्रवाहैर्जिनस्य स्नानमकारि कारितं तदा तस्मिन्काले सा नभसि सरित् नभः सरित् आकाशगङ्गा सदा सतता चासौ अभिषेकस्य स्नानस्योदकं जलं तस्य धारा च तया सततस्नानजलधारयैव एवकारेण कदाप्यत्रुटितया हे नाथ ! स्वामिन् ! त्वां भवन्तं इह भूलोके सेवितुमागमदाजगाम ॥ २८ ॥ सुपर्वनाथैर्विदधे बृहन्मह - त्रिविष्टपाद्यत्र परिच्छदैर्युतैः ।
अबोभवीत्सा नगरी गरीयसी, यदाऽऽददे पार्श्वजिनो महाव्रतम् ॥ २९ ॥
सुपर्वेति । यदा यस्मिन्काले यत्र नगर्यां पार्श्ववासी जिनश्च पार्श्वजिनः पार्श्वतीर्थेश्वरः, महत् च तत् व्रतं च महाव्रतं तत् दीवानादबे गृहीतवान् । यत्र च त्रिविष्टपात्स्वर्गादागत्य परिच्छदैः सेवकैर्युतैः सहितैः सुपर्वाणां नाथास्तै र्देवनायैः बृहत् महत्महः महोत्सवः विद अकारि सा नगरी गरीयसी सर्वनगरी श्रेष्ठाऽबोभवीत् अभवत् ॥ २९ ॥
तिरस्कृतश्याममणिच्छविच्छवि-ज्वलत्तऽदन्तततिद्युतिस्तनुः ।
For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirtn.org
Acharya Shri Kailassagersun Gyanmandir
शान्तिनाथ
जिनस्तोत्र
२८॥
सुदेशनागजितनिःस्वना प्रभो-घनागतिर्भव्यमनोरथास्पदे ॥३०॥ तिरस्कृतेति । तिरस्कृता तर्जिता श्याममणीनां च्छविर्यया सा तिरस्कृताश्याममणिच्छविः च्छविश्वासौ ज्वलन्ती चासौ तडिश्च तदिव दन्तानां ततेथुतिः यस्या, सा च तिरस्कृतातर्जिता नीलमणीनां कान्तिर्यया एतादृशी कान्तिर्यस्याः, एतादृशी चासौ दैदीप्यमानबैशुत्सरशी दन्तानां कान्ति र्यस्याः सा च मुण्टु देशनाया उपदेशस्य गर्जितं गर्जनेवनिःस्वनो स्तनितं यस्याः प्रभोस्तीर्थेवरस्य तनुः देहरूपा घनस्य मेघस्य आगति आगमनं भव्यानां पुण्यशालीनां मनोरथा इच्छा प्रवाहास्तदेवास्पद स्थान तस्मिनभवत् मेघपक्षे ज्वलत्तडिदेवदन्तततिः युतिर्यस्याः सुदेशनेव गर्जितनिःस्वनो यस्या अन्यत् पूर्ववत् ॥ ३० ॥
मुनिश्चलध्याननिलीनमानसः, कृतोपसर्गः कमठेन पाम्पना ।
यदा तदाऽभूत्परमं हि केवलं, तवेक्षमाणं भवचक नर्तनम् ॥ ३१ ॥ सुनिश्चलेति । मुनिश्चलं चलनारहितं च तद्वयानं चैकाग्रता च तस्मिन् निलीन मॅग्नं मानसं चित्तं यस्य तस्य तब पाम्पना पापिना कमठेन कमठनामकेन, यदा यस्मिन्समये कृतश्चासौ उपसर्गश्च कृतोपसर्गः कृतोपद्रवः, तदा तस्मिन्काले भवचक्रस्य संसार च क्रस्य नर्तनं नृत्यं तदीक्षते अवलोकयतीतीक्षमाणं परमं श्रेष्ठ केवलं केवलज्ञानमभूत् , हि निश्चितं ॥ ३१ ॥
अशोकदिव्यध्वनिपुष्पचामरा-तपत्र सिंहासनदुन्दुभिप्रभम् । अदोऽष्टकं ते प्रतिहाररूपकं, सदा समीपं सुरपूज्य ! सेवते । ३२॥
BEHSEEN MISHy
For Private And Personal use only
Page #61
--------------------------------------------------------------------------
________________
Shr
a
na Kendre
Acharye Sherilassagers
Gyanmandir
अशोकेति । अशोकच अशोकक्षच दिव्यध्वनयश्च दिव्यगीतानि च पुष्पाणि च कुसुमानि च चामरे च धालण्यजने च भातपत्रं चत्रं च सनं च दुन्दुभिव गर्भ च धर्मचक्रं च एतेषां समाहारे नपुंसकं, अदोऽष्टकं एतनया य ' ते तव मतिहाररूपकं बारपाल रूपकं सत् सदा सततं समीपं समीपभाग सेवते ॥ ३२ ॥
- पुरातनं कर्म मया व्यधायि यद्, विपदशाऽदायि भवेऽत्र ये न मे।
अपाचरीकृद् युपकारचेतसा, शिरोमणिस्तजिन ! वावदीमि किम् ? ॥३३॥ पुरातनेति । पुरातनं माचीनं कर्म मया यद् व्यधायि अकारि येन कर्मणा मे मह्यं विपदः दशा विपदशा आपरशा अत्र भवे अस्मिन् जन्यनि अदायि अदापि, जिन ! तीर्थे घर ! तत्कर्म अपाचरमपगतं करोतीति अपाचरीकत क्षयकृत, दि पाद पूत्यर्य, उपकारे चित्तो वेषां उपकारकृमित्ताना, शिरसां मणिः शिरोमणिः शिरोरत्नं वावदीमि, कि अहं दुःखदायिकर्मक्षयकत् च उपकारिणतषिरोरत्नमिति, न्यवहारविषयो भविष्यामि किं पार्थनेयं ॥३३॥
रसातले कुण्डलिलोकवासिना, सुरालये नाकसदां क्षितौ नृणाम् ।
स्वकीयभार्याजनसंयुतेर्गुणैः, प्रगीयते ते गुणराशिरन्वहत् ॥३४॥ रसातलेति । रसायाः भूम्याः तलं तस्मिन् पाताले, कुण्डलिनां नागानां छोकः तस्मिन्वसन्तीति कुण्डलिकोकवासिनस्तषों नागलोकनिवासिना, स्वस्येमे स्वकीया भार्या च जनाश्च भार्याजना स्वकीयाच ते भाजनाश्च तैः संयुक्तास्तैः स्वकीयस्त्रीकिकारादि
For Private And Personal use only
Page #62
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.baitorg
Acharya Shri Kailassagersuri Gyanmandir
मिनस्तोत्र
शान्तिनाथ पनसहितः गणैः, सुराणां आलयस्तस्मिन् स्वर्गे च नाकं द्यौः सद् स्थानं येषां नाकेसीदन्तीति नाकसदस्तेषां स्वगौकसां स्वकीयभार्या
जनसंयुतगण, क्षितौ वा भूमौ च मृणां मनुष्याणां स्वकीयभार्याजनसंयुतेगणैः अन्वहं प्रतिदिनं ते तव गुणानां राशिः गुणसमुदायमगीयते प्रकीयते ॥ ३४॥
॥शार्दूलविक्रिडितवृत्तम् ॥ जाप्रद्योगदशा शुभाशयवतां सद्धपानयुक्चेतसां, श्रीपार्श्वेश्वरसेवनां तनुमतां प्रार्श्वभिभो यक्षराट् । कल्याणं कुरुतात्सदा गुणवती पद्मावती श्रीमती, सूरिश्रीविबुधाभिधानविमलैः स्तोत्रं कृतं तत्प्रभोः॥३५॥
जापदिति । नापतौ अनिद्रौ च योगस्य समाधिः दशा स्थितिः योगदशा, शुभवासी आशयश्च शुभाशयः अमबभावः, योगदशा दाच शुभाशयश्च नाग्रतौ च तो योगदशाशुभाशयौ च ते स्तः येषां, सल्याने शुभचिौकाग्रे, युनक्तीति सद्ध्यानयुक चेतो येषां शुमध्यान
लग्रचित्तानां, श्रिया शोभया विशिष्टः पाश्वरस्त सेवन्ते श्रीपाश्वरसेविनस्तेषां पावर भक्ताना, तनु अस्ति येषां तेषां तनुमतां शरी
रधारिणां 'पार्थ' इति अभिधा संज्ञा यस्य सः पाश्चाभिधः यक्षाणां राजा इति यक्षराट् गुडकेश्वरः । गुणः सन्ति अस्या सा गुणवती र गुणशालिनी श्रीमती शोभायुक्ता पद्मावती सदाऽनिशं कल्याणं सुखं कुरुतात् करोतु । स चासौ प्रभुश्च तत्मभुस्तस्य तत्पभोः पावजिनेश्वरस्य सूयश्च ते श्री विबुधाभिधानविमलाश्च तेः श्रीविबुधविमलमूरिभिः स्तोत्रं स्तवनं कृतं निर्मितं ॥ ३५ ॥ ॥ इति श्रीमत्तपागणगगनाङ्गणदिनमणिभट्टारकश्रीविबुधविमलसरिरचितं
श्रीपार्श्वनाथस्तोत्रं सम्पूर्णम् ॥
WwwsARANAHHHHHHENay
For Private And Personal use only
Page #63
--------------------------------------------------------------------------
________________
Shi Manare Jain Aradhana Kendra
Acharye Shri
K
assagersuri Gyanmandir
॥ अथ श्रीमत्तपागच्छाचार्यश्रीविबुधविमलसूरिविरचितम् ॥ ॥ अष्टप्रकारपूजागर्भितश्रीजिनेश्वराष्टकम् ।।
॥ द्रुतविलम्बितव्रत्तम् ॥ जिनपतेर्वरगन्धसुपूजनं, जनिजरामरणोद्भवभीतिहृत् ।
सकलरोगवियोगविपद्धर, कुरु करेण सदा निजपावनम् ॥१॥ निनपतेरिति । जिनानां पतिः जिनपतिस्तस्य जिनपतेस्तीश्वरस्य, वश्चासौ गन्धश्च वरगन्धस्तेन, सुष्टु पूजनं सुपूजनं शोभनां पूजा, सदा सततं, करेण इस्तेन कुरु । कीदृशं पूजनं ? जनिश्च जरा च मरणं च जनिजरामरणानि उत्पतिवद्धतानिधनानि तेम्य उद्भवा चासौ भीतिश्च तां हरतीति तत् । पुनः रोगाव वियोगव विपदश्च रोगवियोगविपदः, सकलाच ताः रोगवियोगविपदश्च ता हरतीति तत् समग्रव्याधिवियोगापद्धरं । पुनः कीदृशं ? निजं स्वात्मनीति पावयति निजपावनं तत् ॥ १ ॥
सुमनसां गतिदायिविधायिनां, सुमनसां निकरैः प्रभुपूजनम् ।
सुमनसा सुमनोगुणसङ्गिना, जन ! विधेहि निधेहि मनोऽर्चने ॥२॥ सुमनसामिति । जन ! मनुष्य ! सुष्टु मनो येषां ते सुमनसस्तेषां विद्वज्जनानां मति कल्याणं ददतीति गतिदायिनः तान्धिदधतौति गतिदायि विधामीनि तेषां, कल्याणदायिकर्तृणां सुमनसां पुष्पाणां निकरैः समूहः, सुमनसां गुणाः तैः सङ्गो अस्य, तेन विजुधन नगुणसङ्गिना मुमनसा शुभचेतसा, प्रभोः पूजनं विषेहि कुरु अर्चने च मनः निधेहि स्थापय ॥२॥
For Private And Personal use only
Page #64
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
जिनस्वोत्र.
शान्तिनाथ
क्षितितलेऽक्षतशर्मनिदानकं, गणिवरस्य पुरोक्षतमण्डलम् ।
क्षतजनिर्मितदेहनिवारणं, भवपयोधिसमुद्धरणोद्यतम् ॥३॥ ३०॥
क्षितितलेति । हेजन ! मित्याः पृषिव्यास्तकं तस्मिन्भूतले, गणिषु घरः तस्य श्रेष्ठस्य पुरः अग्रे, अक्षतं तत् मण्डलं च तत् न्यूनII तारहितमण्डनं विधेहि । कीदृशं तत ? भक्षतं च तत शर्म च अक्षतशर्म नित्यमुखं तस्व निदानकं कारणं । पुनः कीदृशं ? क्षतजेन निर्मि
तश्चासौ देहश्च ते निवारयतीति निवारणं रुधिरजातशरीरोद्भववारणं । पुनः कथं भूतं संसारः एव पयोधिः समुद्रः तस्मात्सतुद्धरणं निष्कासनं तस्मिन् उद्यतं प्रवृत्तं ॥३॥
भवति रीपशिखापरिमोचनं, त्रिभुवनेश्वरसद्मनि शोभनम् ।
स्वतनुकान्तिकरं तिमिर हरं, जगति मङ्गलकारणमान्तरम् ॥ ४ ॥ । भवतीति । हे नन ! त्रयाणां भुवनानां समाहारखिभुवनम, त्रिभुवनस्य लोकत्रयस्य ईश्वर स्वामी, तस्य सब ग्रह तस्मिन् जिनम| न्दिरे शोभनं मुशोभिवं दीपशिखायाः परिमोचनं प्रदीपज्योतिकरणं स्वस्य तनुः स्वकीयदेहः तस्य कान्ति रुचिं करोतीति तिमिरमन्धकारमज्ञानं च तत् हरतीति हरं नाशक, जगति लोके आन्तरं मदृश्यमानं मालस्य कल्याणस्य कारणं-ननकं भवति ॥४॥
शिवतरोः फलदानपरेर्नवे-वरफलेः किल पूजय तीर्थपम् । त्रिदशनाथनतक्रमपङ्कजं, निहतमोहमहीधरमण्डनम् ॥ ५॥
For Private And Personal use only
Page #65
--------------------------------------------------------------------------
________________
Manavian Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
शिवतरोरिति । शिवतरोः मोक्षवृक्षस्य फलदाने पराणि तत्पराणि तमोक्षवृक्षफन्दानतत्परैः, नवैः न्तनः बराणि च तानि फलानि च तैः श्रेष्ठफलस्तीय पातीति तीर्थपस्तं तीर्थपं तीर्थेवरं, किल निश्चितं, पूजय पूजां कुरु । कीदृशं तीर्थपं ? त्रिदशनायैः नतं क्रमपकर्ज यस्य तं अमरनावनमस्कृतपादपंकर्ज । पुनः की ? निहतः विनाशितः मोह एवा शानमेव महीधरः पर्वतो पेनऽत एव मण्टनं भूषणभूतं, ते पूजय ॥ ५॥
अगरुमुख्यमनोहरवस्तुनि, स्वनिरुपाधिगुणोधविधायिनः।
प्रभुशरीरसुगन्धसुहेतुना, रचय धूपनपूजनमर्हतः ॥६॥ अगसाख्येति । प्रभोः शरीरस्य सुगन्ध एव सुहेतुस्तेन प्रभुदेहेसुगन्धीकरणार्थ अईतः भगवतः भगवख्यं च तत् मनोहरवस्तु च तस्य, गुग्गुलमधानसुन्दरद्रव्यस्य धूपनं च तत्पूजनं च धूपनपूजनं धूपधूपनं रचय कुरु । कथं भूतस्य अहंतः ? स्वस्य निरूपायब ते गुणौघाव तान्विदवातीति, तस्य स्वनिर्बाधज्ञानादिगुणकारिणः ॥६॥
मुरनदीजलपूर्णघटैर्घन-घुसणमिभितवारिभूतः परैः ।
स्नपय तीर्थकृतं गुणवारिधि, विमलतां क्रियतां च निजात्मनः ॥७॥ सुरनदीति । घनदैः घुमणेन चन्दनेन मिश्रितं मिलितं तत् वारि, तेन भृतैः पूर्णैः, परैः श्रेष्ठैः, मुराणां देवानां नदी गङ्गा तस्याःजलं, तेन पूर्णाश्च ते घटाश्च तैः गुणानां वारिधिः समुद्रस्तं, तीर्थ करोतीति तीर्थकत , तं तीर्थेन्चरं स्नपय स्नापय च निजश्चासौ आत्मा च निजात्मा, तस्य स्वात्मनः विमझतां निर्मलता क्रियतां इक्तां ॥७॥
For Private And Personal use only
Page #66
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kasagarsuri Gyanmandir
शान्तिनाथ
जिनस्तोत्र.
॥३१
॥
YASSANNEARRINEEREYEESHA
अनशनं तु ममास्त्विति बुद्धितो, रुचिरभोजनसञ्चितभाजनम् ।
अनुदिनं विधिना जिनमन्दिरे, शुभमते ! वत ढोक्यसु चेतसा ॥८॥ अनशनमिति । शुभा मतिर्यस्य तत्संधुडौ ! मम त्वनशनमस्त्विति बुद्धितः इति निधयता, रुचिरं च तव भोजनं रुचिरभोजनम् । तत्मश्चितं यस्मिन् तच्च तद्भाजनं च रुचिरभोजनं सञ्चितभाजनं, तत्सुंदरभोज्यवस्तु पूर्णपात्रं, अनुदिनं प्रतिदिनं जिनमन्दिरे जिनालये सुचेतसा शुखमनसा, बत हर्षे होकय पापय ।। ८॥
उपेन्द्रवज्रावृत्तम् अष्टप्रकारां मुनिनाथपूजा, यो देहधारी विदधाति नित्यम् ।
अर्हत्पदं प्राप्य स याति मुक्तिं, तत्पूजय स्वं विबुधेस्थुरीशम् ॥९॥ अष्टप्रकारामिति । देहं शरीरं धारयतीति देहधारी शरीरधारी यः मनुष्यः नित्यं सततं अष्टमकारा यस्याः तां अष्टवियां मुनीनां नाथः तस्य पूजा तां तीर्घश्वरपूजां विदधाति करोति, स जनः अर्हत्पदै प्राप्य, मुक्ति मोक्षं याति प्रामोति तत्तस्मात् विबुधे तिष्ठतीति विषुधेस्थु विद्वज्जनगण्टबस्थस्त्वं ईशं भगवन्तं पूजय जिनपूजां कुरु ॥९॥
॥ इति अष्टप्रकारिपूजागर्भितजिनस्तोत्रं समाप्तम् ।।
PARESSINUSIMRAN
For Private And Personal use only
Page #67
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
SANKRAA
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीमत्पण्डितकीर्तिविमलगणिशिष्य पण्डितबीर विमलगणिशिष्यपण्डितकुचाल विमलगणिकृतम् श्रीसिद्धचकस्तोत्रम् ॥ ॥ इतविलम्बितम् ॥
सुरनरेन्द्रनताङ्कियुतं युतं, त्रिवरणातिशयात्मवि भूतिभिः । भविकषायनिदाघनिवारकं, शुचिगिरा प्रणमामि जिनेश्वरम् ॥ १ ॥
सुरेति । सुराश्वनराश्वर सुरनराः तेषामिन्द्रास्तेन तौ च तावंधी च ताभ्यां युतस्तं देवमनुष्याभिपनतपादस्वहितं त्रयः वर्णां येषां ते त्रिवरणाथ तेऽविशयाश्च त्रिवरणातिशयास्त एव आत्मनः विभूतय स्वाभिः त्रिविधज्ञानदर्शनचारित्रात्मकातिशयस्वात्मसंपद्धिः युतं सहितं, मुक्तिदशायां कल्पवृक्षादि विभूतेरभावात्त्रिवरणविभूतिसहितत्वमुद्धं, भवीनां कषायास्त एव निदाघः तं निवारयतीति निवारकं, भव्यकामक्रोधादिरूपग्रिष्मतापनिवारकं जिनेश्वरं तीर्थनाथं शुचिगिरा पवित्रवाचा प्रणमामि नमस्करोमिः ॥ १ ॥ सकलविश्वविभावविवर्जितान् परमनिर्मलतत्त्वमुपागतान् ।
अहमनन्तचतुष्टयसंयुतान् शिवकृते हृदि सिद्धविभून् दधे ॥ २ ॥
सकलेति । विश्वस्य · विभावा विश्वविभावाः सकलाश्च ते विश्वविभावाश्च तैर्विषर्जितास्तान् समग्रजगद्वितान् परमं च श्रेष्ठं प्रचरहितं च तत्तत्वं च तत्तत्वं च परमनिर्मळतस्वं तदुपागतान् श्रेनिर्मलात्म दुमः रूपप्राप्तान्, अनन्तं च तच्चतुष्टयं च अनन्तचतुष्टयं तेन संयुतास्तान् भसंख्यचतुष्टयी संपन्नान् अहं शिवकृते मोक्षाय हृदि चित्ते सिद्धाय ते विमदन तान् मुक्तमभून् दधे वारयामि ॥ २ ॥
For Private And Personal Use Only
Page #68
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शान्तिनाथ
॥ ३२ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
गुरुगुणर्द्धिगुरुत्वगरीयसे, भुवनभावविभासनभानवे ।
भुतबलाज्जनसंशयभेदिने, जिनसमाय नमो मम सूरये ॥ ३ ॥
गुरुगुणेति । गुर्वीं चासौ गुणानां ऋद्धिश्च तथा यद् गुरुत्वं तेन गरीयान् तस्मै महती या गुणसमृद्धिस्तया यद् महत्वं तेन पदार्थास्तेषां प्रकाशनं तस्मिन् सूर्यरूपाय, श्रुतस्य शास्त्रस्य बळं सामर्थ्य तस्मात् जनानां संशयस्तं भेदयतीति जनसंशयभेदी, तस्मै मनुष्यसंशयनिवारकाय, जिनसमाय तुल्याय मम सूरये आचार्याय नमोऽस्तु || ३ ||
जिनवरागमपारगमर्थयुक् श्रुतसमर्पणतत्परमर्थिनाम् ।
ऋजुगिरं चरणादिगुणाञ्चितं, नमत वाचकमादरतो जनाः ॥ ४॥
जिनवरेति । हे जनाः ! मनुष्याः ! जिनवरस्य आगमः तस्य पारं गच्छतीति जिनवरागमपारगतस्तं, तीर्थेश्वरस्य यद् शास्त्रं तस्य पारं गतं, अर्थिनां आगमार्थापक्षिणां, अर्थं युनक्तीति अर्थयुक्, तत् श्रुतसमर्पणं च तस्मिन्, तत्परस्तं अर्थसहितशास्त्राध्यापनमवृत्तं, ऋजुः सरला गीर्वाणी यस्य तं चरणादिगुणैरश्चितस्तं चरणादिगुणविशिष्टं यूयं वाचकमुपाध्यायं आदरतः भक्तितः नमत नतिं कुरुत ॥ ४ ॥ सकलपापनिबन्धननिर्वृता, उपशमामृतशान्तहृदोऽमदाः ।
समितिसंयमधर्मरताः शिवं ददतु मे मुनयः प्रतिवासरम् ॥ ५ ॥
सकलेति । सकलानि च तानि पापनिबन्धानि च तेभ्यो निर्द्धताः सम्पूर्णपापकारणशान्ताः, उपश्चम एवामृतं तेन शान्तं हृद् येषां
For Private And Personal Use Only
जिनस्तोत्रं
॥ ३२ ॥
Page #69
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
WWNNNNNNNNNNNNNN
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
शान्ति सुधाशान्तहृदयाः, नास्ति मदो येषां तें अमदा मदरहिता, समितिच संयमश्च समितिसंयमौ तावेव धर्मस्तस्मिन्रताः समितिसंयमादिधर्मतत्पराः, मुनयः साधवः मे मम प्रतिवासरं प्रतिदिनं शिवं मोक्षं सुखै वा ददतु प्रापयतु ॥ ५ ॥
सुगुरुदेवसुधर्मजिनोदितं, सकलभावरुचित्वमयं मम ।
कलशमादिभवं शुचिदर्शनं भवतु मुक्तिसुखाय गुणालयम् ॥ ६ ॥
सुगुरुदेवेति । शोभनो गुरुः सुगुरुः सुष्ठुगुरुः सुगुरु एव देवः सुगुरुदेवश्वासौ सुधर्मा वासौ जिनथ तेनोदितं सुष्ठुगुरुदेवस्वरूपसुधर्मा नामक जिनेन कथितं वा सुगुरु देव सुधर्माजिनय तैरुदितं, सकलाः समयाश्च ते भावाच पदार्थाच तेषां रुचिर्दीप्तिः प्रकाशौ यस्मिन् वत्, तु पुनः, अमयं निरोगं निष्कपटं वा, कलः मधुरश्वासौ शमादिः शान्त्यादिव तेन भवं जनितं गुणानामालयं स्थानं शुचि पवित्रं च तद्दर्शनं च शुचिदर्शनं मम मुक्तेः सुखं तस्मै मोक्षमाप्त्यर्थं भवतु ॥ ६॥
स्वपरबोधकरी सुखदायिनी, चरणहेतुरकृत्यनिवर्तिनी । सकलभावविकाशनकारिणी, हरतु संविदगम्यतमो मम ॥ ७॥ परव स्वपरौ तयोः स्व बोधमात्मस्वरूपज्ञानं करोतीति, भुखं शर्म दवीत सुखदायिनी, च हेतुः कारणं, अकृत्यं नीचकृत्यं निवर्तयतीति अकादरियां, सकला तेषां विकासनं प्रकाशनं करोतीति समस्तपदा मिकाशकारिणी संवित् चित् ज्ञानमित्यर्थः, मम गन्तुं योग्यं गम्यं न गम्यमगम्यै निष्कासितुमशक्यं च तचम्श्राज्ञानं हरंतु निवारयतु ॥ ७ ॥
उनल
For Private And Personal Use Only
MANMANVARANA
Page #70
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाय
जिनस्तोत्रं
॥ ३३॥
निखिलपापविरामवदेनसां, भवकलापकृतां चय रिक्तकृत् ।
सुरनरादिसुस्वार्पण तत्परं, भवतु सञ्चरणं शरणं मम ॥ ८॥ निखिलेति । निखिलानि समग्राणि च तानि पापानि चाघानि तेषां विरामो निवृतिर्यस्मिन् तत् , भवानां जन्मनां कलापाः समूहाः तैः कृतां संपादिताना एनसां पापानां चर्य समूह, रिक्तं करोतीति, शून्यं करोति पापसमूहविनाशकृत् , मुराश्च ते देवाश्च नराश्च मनुष्याच ते आदिर्येषु ते सुरनरादयस्तेषां मुखस्यार्पणं तस्मिन् तत्परं देवमनुष्यादिशर्मदानप्रवृतं, सच्च तच्चरणं च शुभाचरणं मम शरणं रक्षणं भवतु स्याताम् ॥८॥
निचितकर्मचयेन्धनपावकं, परमलब्धिसमृद्धिसमर्पकम् ।
सकलमङ्गलमजुलमन्दिरं, निजसुखाय सदाऽस्तु शुभं तपः ॥ ९॥ निचितेति । निचितानि संपादितानि च तानि कर्माणि च तेषां चयाः समूहाः एवेन्धनानि काष्ठानि तेषां, पावकः वहिः पूर्वकतपापपटलकाष्टविनाशकरणे वद्विरूपं, परमा श्रेष्ठा चासौ लम्धिस्तेजोलब्ध्यादिश्च तस्याः समृद्धिा संपत् , तां समर्पयतीति समर्पकं दायक सकलानि च तानि मङ्गलानि च समस्तकल्याणानि तेषां मञ्जुलं सुन्दरं च तत् मन्दिरं च स्थानं चैवाहवं शुभ शुक्लं हितकारि तपस्तपधरणं सदा सततं निजं च तत्सुखं च तस्मै स्वमुखायास्तु भवतु ॥९॥
For Private And Personal use only
Page #71
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
॥ मालिनीवृत्तम् ।। नवपदशुचिमन्त्रं सिद्धचक्राख्ययन्त्रं, भजति जपति भक्त्या यः स हत्वारि वर्गम् । इह जगति विशाले ऋद्धिकीर्ती च लब्ध्वा, व्रजति कुशलतो द्राक् सिद्धिशर्माणि वीरः॥१०॥
नवपदेति । यः पुरुषो भक्त्या पूज्यबुद्धयात्मकस्नेहरूपया नव संख्याकानि पदानि यस्मिन्शुचिः पवित्रश्चासौ मन्त्रश्च तं जपति, सिद्धानां मुक्तानां चक्रं पटलं सिद्धचक्र आख्याऽभिधानं यस्य तत्सिडचक्राख्य, च तत् यन्त्र च सिडचक्राख्य यन्त्र तत् भजति सेवते स वीरपुरुषोऽरीणां शत्रणामन्तर्बहिः स्वरूपाणां इखा विनाशयित्वा, इह जगति अस्मिन्लोके विशाले महती ऋषिश्च समृद्धिश्च कीर्तिश्च यशश्च ते लब्ध्वा पाप्य कुशलतः मुखेन द्राक् बीघ्र सिद्धेः मोक्षस्य शर्माणि मुखानि तानि ब्रजति पामोति ॥१०॥
॥ इति सिद्धचक्रस्तोत्रं समाप्तम् ।। ॥श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितश्रीवीरविमलगणिकृत् ।। ॥श्री अष्टप्रकारपूजागभितजिनस्तोत्ररूपाष्टकम् ॥
॥ दुतविलम्बितवृत्तम् ॥ विमलकेवलदर्शनसंयुतं, सकलजन्तुमहोदयकारणम् । स्वगुणशुद्धिकृते स्नपयाम्यहं, जिनवरं नवरङ्गमयाम्भसा ॥१॥
For Private And Personal use only
Page #72
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
शान्तिनाय
॥ ३४ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
विमलेति । विमलं च निर्मलं च तत्केवलदर्शनं च केवलज्ञानं च तेन संयुतः सहितस्तं, सकलाथ समस्ताम्र ते जन्तवश्च प्राणिनश्च तेषां महांवासादयश्च तस्य महोदयस्य कारणं जनकं तत्, अईं स्वस्थ स्वकीयस्य गुणाः तेषां शुद्धिः शुद्धयर्यमिति स्वगुणशुद्धिकृते स्वगुणानां निर्मलता प्राप्त्यर्थं नव संख्यांकाः वर्णाः रङ्गाः यस्मिन् तत् नवरंग नवरंगमचुरं, नवरंगमयं च तदभव जलं च तेन, वा नवाश्च ते रंगाश्व नवरंगा नूतनवर्णा तत्प्रचुरं नवरंगमयं च तदभव तेन नवसंख्यांकाः, नूतना वा ये वर्णास्तत् बहुलजलेन नूतनस्नेहमयजलेन वा जिनेषु वर श्रेष्ठस्तं स्नपयामि स्नातं करोमि ॥ १ ॥
जगदुपाधिचयाद्रहितं हितं, सहजतत्त्वकृते गुणमन्दिरम् । विनयदर्शन केशरचन्दनै-रमलहन्मलहज्जिनमर्चये ॥ २ ॥
जगदिति । जगतां भुवनानां उपाधय उपद्रवास्तेषां चयः समूहः तस्मात् रहितं शून्यं हितं हितकारकं, गुणानां क्षमादीनां मन्दिरं स्वानं तत्, विनयपूर्वकं दर्शनं प्रत्यक्षं विनयदर्शनं च केशरमिश्रितानि चन्दनानि केशरचन्दनानि च विनयदर्शननान्येव केशरमिश्रितचन्दनावा तैः सहजं च तत्तत्रं च सहजतत्त्वार्यमिति सहजतस्वकृते स्वाभाविकात्मस्वरूप प्राप्त्यर्थ, अमलं निर्मलं हृत् हृदयं यस्य अमहत् चासौ म पापादिकं हरति मलहृथाऽसौ जिनव तं अर्चये पूजये ॥ २ ॥
सुकरुणासुनृतार्जवमार्दव- प्रशमशौचदमादिसुमैर्जनाः ।
परमपूज्यपदस्थितमर्चत, परमुदारमुदारगुणं जिनम् ॥ ३ ॥
झुकरुणेति । जनाः ! हे लोकाः ! सुकरुणा च शोभना कृपा च सुनृतं च प्रियं रम्यंवचनं, चार्जवं च सरलता, च मार्दवं च मृदुता,
For Private And Personal Use Only
जिनस्तोत्रं
।। ३४ ।।
Page #73
--------------------------------------------------------------------------
________________
Sh
a
na Kende
Acharya SheKailasagarsu Gyanmandir
च प्रशमश्च शान्ति च, शौचं च पक्विताच, दमशेन्द्रियादमानं चादिर्येषु, वानि च वानि कुसुमानि च ते करुणाधिसहितपुष्पैः, करुणादिमयपुष्पैर्वा, परमं च तत श्रेष्टं च तत् पूज्यं च तत् पूजित योम्यं च तत् पदं च स्थानं च, तस्मिन् स्थितस्तं परं श्रेष्ठं उदारं दातारं उदाराः श्रेष्ठाः गुणाः यस्य तं जिन तीर्थेश्वरं अर्चत पूजयत ॥३॥
अशुभपुद्गलसञ्चयवारणं, शमसुगन्धकरं तपधूपनम् ।
भगवतस्तु पुरो हतकर्मणो, जयवतो यवतोऽक्षयसम्पदाम् ॥४॥ अशुमेति । तु पुनः, अशुभाः दुर्गन्धमयाः पापमयाश्च ये पुद्गलास्तेषां संचयस्य समूहस्य वारण निवारक तत्, शमः शान्तिरेव सुगन्धः तं करोतीति तत् , तपः एक धूपन तत्, इतानि विनाशितानि कर्माणि वेन विनाशितकर्मणः, जयः कामादिरिपुजयः अस्ति अस्यइति जयवान् तस्य जयवतः, अक्षयाब नाशरहिताच ताः सम्पदश्च तासां अयः सम्पदागमनं अस्ति अस्य अयवान , तस्य विनाशरहितसम्पदागमनवतः भगवतः तीर्थे चरस्य पुरः अने तपधुपर्ने कुरुत ॥४॥
बहुलमोहतमिलनिवारकं, स्वपरवस्तुविकाशकमात्मनः ।
विमलबोधसुदीपकमादधे, भुवनपावनपारगताग्रतः ॥ ५॥ बहुलेति । भुवनानि लोकान् पालयति पवित्रीकरोतीति भवनपावनश्चासौ पारं संसारपारंगतः, पारगतश्च तस्य अग्रतः पुरत: बहलं चात्यन्तं च तत मोह अज्ञानमेवतमिस्र च तिमिरं च तत निवारयतीति निवारकस्तं आत्मनः जीवस्य स्वं च परं च स्वपरे..ते वस्वनी च स्वपरवस्तुनी तयोविकाशं करोति प्रकाशं करोतीति तं, चियकवासों निर्यलश्चासौ बोध एवं ज्ञानमेव मुदीपकश्चतं आदधे स्थापयामि॥५॥
For Private And Personal use only
Page #74
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाथ
जिनस्तोत्र
॥ ३५॥
सकलमङ्गलसम्भवकारणं, परममक्षतभावकृते जिनम् ।
सुपरिणाममयैरहमक्षतेः, परमया रमया युतमर्चये ॥६॥ सकलेति । अहं जिन अचय । किमर्थ जिनार्चनं ? तबाहनास्ति क्षतं विनाशो यस्या क्षतचासो भवच तस्य प्रासये मोक्षमुखार्थ केवलज्ञानरूपभावकृते च । कैरर्चनं ? तत्राह-शोभनाच ते परिणामाश्च तत्मचुराः सुपरिणामप्रायास्तैः सुन्दरमनोव्यापारमयैरक्षतैः । कथं भूतं जिन ? परमं श्रेष्ठं । पुनः कीदृशं ? सकलानि समग्राणि च तानि मङ्गलानि सुखानि च तेषां संभवस्य जननस्य कारणं तत् । पुनः कीदृशं ? परमया-श्रेष्ठया रमया शोभया युतं सहितं ॥ ६॥
अमलशान्तिरसैकनिधि शुचि-गुणफलर्मलदोषहरैरहम् ।
परमसिद्धिफलाय यजे जिनं, परहितं रहितं परभावतः ॥७॥ ___ अमलेति । अहं जिनं यजे अर्चये । किमर्थ ? परमा चासौ सिद्धिश्च सैव फलं तस्मै मोक्षरूपफलाय । कीदृशं जिनं ? परस्यान्यस्य हितो हितकारकः तं । पुनः कीदृशं ? परस्य भावस्तस्मात् परोऽयमित्याशयतः रहितं शून्य । पुनः कीदृशं ? अमल: निर्मलश्चासौ शान्तिरसश्च तस्यैकनिधिः एकसमुद्रस्तं । कैरर्चनं ? मलाच दोषाश्च तान्हरन्तीति मलदोषहराणि तः शुचिगुणाः एव फलानि तैः पवित्रगुणरुपफलैः ॥७॥
सकलचेतनजीवनदायिनी, विमलभक्तिविशुद्धरसान्विता । भगवतः स्तुतिसारसुखाशिका, श्रमहरा महरास्तु विभो पुरः॥८॥
For Private And Personal use only
Page #75
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shalaga
Gyanmandir
सकलेवि । विमोः प्रमोःपुर अग्रे भगमणियापर्ययस्यास्ति तस्य परमेश्वरस्य, स्तुतिषु स्तवनेषु सारो मुख्यभागः कीदृशी? स एव सुखेनाश्यते खाद्यते मुखाशिका मुखभोज्यरूपा अस्तु भवतुः। श्रम संसारपर्यटनात्मकं हरतीति श्रमहरा । पुनः कीदृशी ? आर्म क्रोधादिरोग हरतीति आमहरा । पुनः सकलाश्च ते चेतनाथ तेषां जीवनं ददातीति सकलचेतनजीवनदायिनी स्तुतिसारमुखाशिका याः समस्तपाणीदीर्घजीवित्वकरणात् जीवनदातृत्व संभवति । पुनश्च कशी? विमला चासौ भक्तिच सैव विशुद्धरसस्तेनान्विता भक्तिस्वरूपनिर्मकरसयुका ॥८॥
इतीति । इह जगत्यां अत्र भूलोके ये पुरुषाः कीर्त्या यशसा विमलं निर्मलं तत् , जिनवराणां वृन्दं समूहस्तत् शुद्धो निर्मलबासौर भावश्च श्रद्धा च तेनेति, पूर्वोक्त रीत्याऽष्टप्रकारेण पुजयन्त्ययन्ति ते वीरपुरुषाः, निजस्य स्वकीयस्य कलिमलस्य दुःखस्य हेतोः करणस्य, कर्मणोऽन्तं नाशं विधाय कसा परमाः श्रेष्ठाश्च ते गुणाश्च तत्मचुरस्तं मोक्षं सिद्धिं यान्ति प्राप्नुवन्ति ॥९॥
॥इतिसिडचक्रस्तोत्रं सम्पूर्ण ॥
For Private And Personal use only
Page #76
--------------------------------------------------------------------------
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir // इति साधारणजैनस्तोत्रसंग्रहः समाप्तः // - For Private And Personal use only