Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 8
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir शातिन्नाथ जिनस्तोत्र सर्व व्रतं क्षितिभृतो जगृहस्तवानु, तत्कारणं करणनागहरे ! स्वमेव । आल्हादयत्यपि वनं सुरभी जनात् यत्, तच्चारुचूतकलिकानिकरैकहेतुः ॥६॥ सर्वमिति । क्षिति मूमि विभ्रतीति क्षितिभृतो राजानः तवानु तव पश्चात् सर्व पूर्ण व्रतं जगृहुः । गृहीतवन्तस्तत्र कारणं करणानींद्रियाणि तान्येव नागाः गजातेषां निपातने हरि सिंह इन्द्रियगजनिवारणासिंह त्वमेवासि। यत् यस्मात् वनमरण्यं सुरभी वसन्ते जनान् डोकान् आल्हादयति मुखयति, तदपि तत्रापि चाय॑श्वताचूतकलिकाश्च तासां निकर एवैकहेतुः सुंदराम्रकोरक समूह एव प्रधानो हेतुः ॥६॥ अज्ञानमाशु कठिनं दलितं स्वया त-द्धमानज्वलज्ज्वलनजोत्रमयेन विश्वम् । ज्ञानेन सोज्वलगुणेन हि पञ्चमेन, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥७॥ बानपिति । हे जिन ! त्वया ध्यानमेव ज्वलदसौ ज्वलनश्च प्रदिप्तवहिश्च तस्य जोन प्रचुर जोखमयं तेन ध्यानात्मक प्रज्वलिसानिकांतिमयेन पंचमसंख्यांकन ज्ञानेन केवलज्ञानात्मकेन सम्यगुबलः सोज्वल: सचासौगुगच सोज्वलगुगस्तेन विच समग्रं कठिन निवि तदक्षानं आभु शीघ्र दखितं विनाशित । कमिव ? मूर्यस्यांशवस्तैभि शर्वरयाँ भवं शार्वरं रात्रिभवमंधकारमिव ।७।। मान्यानि तानि विबुः कमलानि कान्स्य, गच्छन्ति तत्पदमितानि च यानि योग्यम् । उच्चं विषक्तसुरनाथशिरः परं न, पद्माकरेषु जलजानि विकाशभाजि ॥८॥ ॥ २ ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76