Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 21
________________ Sun Mahavir Jain Aradhana Kendra www.bath.org Acharya Shri Kailassagersuri Gyanmandir । आप्त्वापचेतनमहो ! प्रसवीयवृन्द, त्वां स्मरतां लभत एव कयं विहस्य ?। पत्रैः परश्रियमतीव विभो ! त्वदीयं, प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ आप्त्वेति । अहो ! आश्चर्य ! अपगतं चैतन्यं यस्मात्तदपचेतनं चैतन्यररितं प्रसवाणां पुष्पाणामिदं प्रसवीयं च तद्वन्दं च पटलं च ते मेवाप्त्वा प्राप्त्वा पत्रैः विहस्य हासं कृत्वा कथं कस्मात्कारणात्स्मेरतां विकसतां लभते पामोति ?। अचेतनस्य त्वद् माप्त्यैव एवकारेणान्य माप्त्यो नेति सूचन, चेतनधर्महास्यवदा संभवित संभवनमाश्चर्य, कयं भूतं प्रसवीयवन्दं विभो समर्थातीवात्यन्तं परा श्रेष्ठा भीर्यस्य तत्तत् | अनतिशयितसमृद्धिमत् तवेदं त्वदीयं त्वत्संबन्धि, प्रयाणां जगतां लोकानां समाहारखिजगत् तस्य त्रिलोकस्य इष्टेऽसौ ईश्वरः य इष्टे कार्य करणे समर्थों भवति स ईन्चरः, परमश्चासौ इश्वरध परमेश्वरस्तस्य भावः परमेश्वरत्वं तत् असंभवितवस्तुकरणसामर्थ्य परमेश्वरत्वं, प्रख्या| पयति प्रसिरि नयतीति प्रख्यापयत् परमसामर्थ्यमन्तराऽचेतनस्य चेतनधर्मवत्वं कथं स्यात् ? चेतनधर्महास्यं धारयन् त्वदीयमनुपमसामर्थ्य सूचयतीति भावः ॥ ३१ ॥ सम्भाव्य भद्र ! भवदीयगुणान् श्रितास्त्वा-मा भवेयुरणि नेतदसत्यमत्र । पत्ते क्रमौ श्रयति पीठमतिप्रणिम्नं, पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२॥ सम्भाव्येति । हे भद्र ! श्रेष्ठः! भवत इमे भवदीयाश्च ते गुणाश्च तान् सम्भाव्य ज्ञात्वा, ये जनास्त्वामाश्रितास्ते अचितुं योग्या अर्ध्याः पूज्या अपि, अत्र लोके भवेयुः स्युः, एतदसत्यं न त्वदाश्रिता जगति पूज्या भवन्ति एतन्मिथ्या न, कुतस्ते तव क्रमौ पादौ MasaNISHRA For Private And Personal use only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76