Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.baitorg
Acharya Shri Kailassagersuri Gyanmandir
मिनस्तोत्र
शान्तिनाथ पनसहितः गणैः, सुराणां आलयस्तस्मिन् स्वर्गे च नाकं द्यौः सद् स्थानं येषां नाकेसीदन्तीति नाकसदस्तेषां स्वगौकसां स्वकीयभार्या
जनसंयुतगण, क्षितौ वा भूमौ च मृणां मनुष्याणां स्वकीयभार्याजनसंयुतेगणैः अन्वहं प्रतिदिनं ते तव गुणानां राशिः गुणसमुदायमगीयते प्रकीयते ॥ ३४॥
॥शार्दूलविक्रिडितवृत्तम् ॥ जाप्रद्योगदशा शुभाशयवतां सद्धपानयुक्चेतसां, श्रीपार्श्वेश्वरसेवनां तनुमतां प्रार्श्वभिभो यक्षराट् । कल्याणं कुरुतात्सदा गुणवती पद्मावती श्रीमती, सूरिश्रीविबुधाभिधानविमलैः स्तोत्रं कृतं तत्प्रभोः॥३५॥
जापदिति । नापतौ अनिद्रौ च योगस्य समाधिः दशा स्थितिः योगदशा, शुभवासी आशयश्च शुभाशयः अमबभावः, योगदशा दाच शुभाशयश्च नाग्रतौ च तो योगदशाशुभाशयौ च ते स्तः येषां, सल्याने शुभचिौकाग्रे, युनक्तीति सद्ध्यानयुक चेतो येषां शुमध्यान
लग्रचित्तानां, श्रिया शोभया विशिष्टः पाश्वरस्त सेवन्ते श्रीपाश्वरसेविनस्तेषां पावर भक्ताना, तनु अस्ति येषां तेषां तनुमतां शरी
रधारिणां 'पार्थ' इति अभिधा संज्ञा यस्य सः पाश्चाभिधः यक्षाणां राजा इति यक्षराट् गुडकेश्वरः । गुणः सन्ति अस्या सा गुणवती र गुणशालिनी श्रीमती शोभायुक्ता पद्मावती सदाऽनिशं कल्याणं सुखं कुरुतात् करोतु । स चासौ प्रभुश्च तत्मभुस्तस्य तत्पभोः पावजिनेश्वरस्य सूयश्च ते श्री विबुधाभिधानविमलाश्च तेः श्रीविबुधविमलमूरिभिः स्तोत्रं स्तवनं कृतं निर्मितं ॥ ३५ ॥ ॥ इति श्रीमत्तपागणगगनाङ्गणदिनमणिभट्टारकश्रीविबुधविमलसरिरचितं
श्रीपार्श्वनाथस्तोत्रं सम्पूर्णम् ॥
WwwsARANAHHHHHHENay
For Private And Personal use only

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76