Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 41
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagersuri Gyanmandir ___ मुरीति। सुर्यश्च व्यंन्तर्यश्च किन्नच खेचर्यश्च ताभिः सुरीव्यन्तरी किमरीखेचरीभिः मुख्यन्तरकिन्नरविद्यापरस्त्रीभिः कुमार्यश्च सुनाR' यश्च नृपाणामन्तःपुर्यश्च ताभिः कुमारीसुनारीनृपान्त:पुरीभिः, कुमारिका सुन्दरखी नृपागनाभिश्च नित्यं यस्य तीर्थस्य, महानों यस्य सन्महार्य महदर्यवत् गीतं गानं जगे, तत्सुतीर्थ, सदा मे एकं आधारमस्तु ॥ १८ ॥ मुकुन्दोऽमरेन्द्रश्च विद्याधरेन्द्रो, दिनेन्द्रो यतीन्द्रो विधु, पन्नगेन्द्रो।। ' मनो यत्र धत्ते त्वहं शुद्धभत्या, सदा मे तदाधारमेकं सुतीर्थम् ॥ १९ ।। मुकुन्देति । मुकुन्दः कृष्णः अमराणां देवानामिन्द्रः स्वामी, च पुनः विद्यां खेचरी विद्यां धरन्तीति विद्याधरास्तेषा मन्द्रः नाथः, दिनस्येन्द्रः सूर्यः, यतीनामिन्द्रः यतीन्द्रः यतिश्रेष्ठ, विधुः चन्द्रः, पन्नगानामिन्द्रः पन्नगेन्द्रः सर्पेन्द्रः, अहं तु यत्र सिद्धाचले शुद्धा चासौ भक्तिश्च शुद्धभक्ति तया शुभत्या निर्मलभक्त्या मनश्चेतः धत्ते तत्सुतीथे मे ममैकमाधाररूपं सदाऽस्तु ॥ १९ ॥ अनन्ताः प्रशान्ता स्तुवन्तः स्मरतो, नमन्तश्चरन्तो धरन्तश्च चित्ते ।। पुनः पूजयन्तः सृजन्तो यदों, सदा मे तदाधारमेकं सुतीर्थम् ॥ २०॥ अनन्तेति । अनन्ता असंख्याताः प्रशान्ताः मुनयः यस्य अर्चा यदर्चा तां यदों यद् पूजां सूजन्तीति एजन्त: कुर्वन्तः स्तुतिविषयं कुर्वन्तीति स्तुवन्तः, स्मरन्ति स्मृतिविष कुर्वन्तीति स्मरन्ता, नमन्तीति नमन्तः नतिं कुर्वतः, चरन्तितीति चरंतः पर्वतोपरिपर्यटन कुर्वन्त:, चित्ते मनसि सिद्धाचलं धरन्तः ध्यायन्तः पुनः पूजयान्तश्च पत्र तिष्ठन्ति, सदा तत्मुतीर्थ ममैकमाघारमस्तु ॥ २०॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76