Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
She
hana Kendra
Acharye Shri Kailasagarsuri Gyanmande
शान्तिनाथ
११॥
यैरापि ते विशदधर्मतटाकतीर-मुत्फुल्लयोधकमलं शुचिहेसतुल्यः ।
मिनस्तोत्र तेऽसारभोगपरिखां न तु भोक्तुमीशा, मां भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥
यैरिति । शुचयश्च निर्मलाश्च ते हंसाच तैस्तुल्यैः सदृशैः यः जनः उत्फुलानि विकसितानि बोध एव कमलानि यस्मिन् तत् ते तव विशदो निर्मलचः सौ धर्मध तस्य तटाकं सरस्तस्य तीरं आपि मापि, मकरध्वजेन कामेन तुरूप रूप पां ते पाः मनुष्या तु पुनः, श्र असारा साररहिता चासौ भोगानांपरिखा च मां नगर परितो जलमयी लोके 'खाई' इति व्यवह्रियमाणा परिखोच्यते तां भोक्तुं नेशाः समर्थाः न भवन्ति ।। ४१॥
स्वर्नर्मशर्मपरिभोगविपाकरूपो, धम्र्मोऽस्ति योऽमितसुखाकर आपदस्तः ।
तं प्राप्य कर्मनरराजसितात्मनोऽपि, सद्य: स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥
स्वरिति । स्वरः स्वर्गस्य नर्म च क्रीडा शम्मं च सुखं परिभोगाश्च नानामुख विलासाः तेषां विपाकः परिपकता प्राप्तिरूपा रूपं स्वरूप यस्य, आपदः विपदः अस्ता अस्तं प्राप्ता, यस्मात् अमित निरूपमं च तत्सुखं च तस्याकरः खनिः, एतादृशः यः धर्मः अस्ति तं माप्य कर्माणि न राजसितानि न क्षपितानि येषां ते च ते आत्मानश्च कर्मनरराजसितात्मनोऽपि वहात्मनो बहात्मनोऽपि सद्यस्तरक्षणं स्वयं स्वतः विगतं बन्धस्य भयं येषां विगतवन्धभयाः, संसारभीतिरहिता भवन्ति ॥ ४२ ॥
For Private And Personal use only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76