Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 18
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir पिनस्तोत्रं शान्तिनाय मोऽसि । पुरुषेषु नरेषु उत्तम श्रेष्ठः, सा प्रसिद्धा निजा खकीया चासौ केबलस्य केवलज्ञानस्य श्री लक्ष्मीः, त्वां दिनं च निशं च दिनशनिशं दिवारात्रौ सेवते, पुरुषोत्तमस्य विष्णोरपि श्रीः दिवाररात्रौ सेवते । कीदृशं त्वां ? प्रक्षीण: विनष्टः मोहो अज्ञानमेव दनुजो दैत्यो यस्मा, विष्णुर,पे विनाशितदैत्यः। पुनः कीदृशं? सुष्टु सम्यक् दर्शनं सर्वजगत्प्रत्यक्षं तेन सहितं स सुदर्शनं, विष्णुरपि सुदर्शनचक्र सहितः । पुनः कथं भूतं ? अध्यासितः उपशमः शान्तिरेव सागरः समुद्रो येन तं विष्णुरपि समुद्रमध्ये तिष्ठति, उक्त पुरुषात्तमविशेषगर्दैतुमिस्त्वमेव नरश्रेष्ठ इति भावः ॥२५॥ देवाः परे स्वमपि तारयितुं न हीशा, आत्मश्रितान्कथमिमे तु भवेयुरत्र । नत्यादि तेषु च वृथा श्रितवैभवाय, तुभ्यं, नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥ देवा इति । परे अन्ये देवाः सुराः स्वमपि स्वात्मानमपि तारयितुमुद्धतु नेशाः न समर्थाः हि निश्चित, तु पुनः, इमे देवाः आत्मानं स्वं श्रिता आश्रितास्तानत्र तारणे समर्थाः कथं स्यु ? । यः स्वात्मानं न तारयति स अन्य कथं तारयेत ? अतः कारणात् तेषु च देवेषु नति मनदिर्यामन् नन्नत्यादि वृथा विफलं । हे जिन ! नितानां आश्रितानां वैभवः संपद् यस्मात्तस्मै श्रितवैभवाय भवः संसार एवोदधिः सागरस्तं शोपयतीति विनाशयति यस्मै तुभ्यं नमोऽस्तु ।। २६ ।। ये त्वां विमुच्य परकोयविभून् भजन्त्य-विज्ञाततत्त्वमधुरैर्वरतत्त्वकीर्णः । नाम्ना प्रशान्तभधिपापजसाध्वसस्तैः, स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥ २७॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76