________________
Shri Mahavir Jain Aradhana Kendra
शान्तिनाथ
॥ १७ ॥
www.kobatirth.org.
अहमिति । अहं भवः एव अब्धिः तस्मिन्भवान्धौ संसारे कर्म एव पाशस्तेन कर्मबन्धेन बद्धोऽस्मि । स कर्म एव पाशः कर्मपाशः कर्मबन्धनं त्वया भवता मूळतः समूलं त्रोटितः । त्वां विना त्वद् बिना लोके संसारमोक्षोपायः कोऽपि नास्ति, स देव सदा मे एक आधारोsस्तु ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
दोपनिरस्ति, तथैह त्वदात्मस्वरूपोपलम्भः ।
अतोऽहेतुकार्य न धार्यं कदाचित् सदा मे स आधार एकोऽस्तु देवः ॥ १२ ॥
यथेति । यथा चक्रं च दण्डश्च तैचक्रदण्डैः घटानामुत्पत्तिः घटजननमस्ति, तथैव त्वत्तः आत्मनः स्वरूपं तस्योपलम्भः प्राप्तिरस्ति अतः कारणात् नास्ति हेतुर्यस्य तदहेतु अहेतु च तत्कार्यं च अहेतुकार्य हेतुमन्तराकार्यजननं कदाचिन धायै न मन्तव्यं, बौधास्तु अहेतुकार्य भवतीति मलपन्ति तन्मिथ्या । स देवः सदा मे एक आधारोऽस्तु ।। १२ ।।
तोगडियाहीनेऽयं सिद्ध इरप्रसिद्धः प्रयोगः ।
असाधारणं कारणं तत् प्रतीतः सदा मे स आधार एकोऽस्तु देवः ॥ १३ ॥
"
तवेति । तत्र स्तोत्रं च गोत्रं नाम च स्मृतिश्च ध्यानं चतैः हीनोऽनि रहिनोऽप्यये तिङः सिद्धि प्रातः इति अनेन प्रकारेण प्रयोगः वाक्यरचना असिद्धः नातित मात्कारणात् संसिद्ध असाधारणं मुख्यं कारणं हेतुः मनीः अनुः स देवः सदा मे एक आधारोऽस्तु ।। १३ ।।
For Private And Personal Use Only
जिनस्तोत्र.
५१७