Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 35
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir आहविति । अहो आवर्ष । यस्यादितीर्थ परस्य वंशे अन्वये प्रसिद्धाः विख्याताः प्रभूताः बहवः मनुष्याः शिवस्य मोक्षस्य आन|न्दं मुखं भजन्तीति सेवन्ते इति शिवानन्दभाजः । प्रकर्षण जाता उत्कर्षतया मोक्षसुखसेविजनो जाताः तेषामपि वंशजातानामपि । अपिना तीर्थेश्वरस्य नस्यादन किमुक्तव्यं ? इर्ष्या परोक्तांसहनमिर्ध्या न नास्ति न रागा स्नेहो न, न रोषो देषो न । अत एवाश्चर्य तस्मै श्रीयुगदीश्वराय नमोऽस्तु ॥४॥ भवन्ति स्म वंशेऽपि योधाः सुबोधा, महामोहगेहे यदादर्शगेहे। प्रविश्य प्रलब्धं वरज्ञानरत्नं, नमः श्रीयुगादीश्वरायैव तस्मै ॥५॥ भवन्ती,ते । यस्य वंशेऽपि कुलेरि सुष्टुशोभनो चोचो ज्ञानं येषां ते सुबोधाः योधाः भटाः भानि स्म अभूवन् । यैः भटैः यस्य ज्ञानरत्नस्य आसमन्तात् दर्शः क्षयो यस्मिन् वत् यदादर्श च तत् गेई च गृ च तस्मिन् यदादी ज्ञानरत्नक्षयनहरुको महाँ बासी मोइश्च महामोह तस्य गेहे महदज्ञानगृहे प्रविश्य बरं श्रेष्ठं ज्ञानमेव रत्ने पलब्धं पातं तस्मै युगादीश्वराय नमोऽस्तु । अपिना वीर्येश्वरेणैव मोहगेहे संसारे विश्व शाां प्राप्तमित्येव न किन्तु स्ववंशजैरपि ज्ञान प्राप्तमित्यर्थः ॥ ५॥ न हीशा महीशा महारि विजेतु-मृते वंशजातेन भूतास्तु पूर्वम् । भविष्पन्ति नाने न सन्त्यय केचि-नमः श्रीयुगादीश्वरायैव तस्मै ॥६॥ नहीति | वंशत जातिः जननं तस्याः वंशजाने वंशजानेः को अन्तर आइतीघरसंशजनन तरा पूर्व मा. पहा इसा मह.शाः नयेन्द्राः भूताः मोदशडविजेतारो न जाता, अग्रे नो भविष्यन्ति । अय वर्तमानकाले केचित्र सन्ति के च न वर्तन्ते । तस्मात् राजानः For Private And Personal use only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76