Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 31
________________ Shr a na Kendre Acharye Sherilassagers Gyanmandir चन्येति । विमलया यया निर्दोषया यया दष्टया प्रत्यहं प्रतिवासरे भवान् दृष्टस्वदीया मुर्तिर्यया दृष्टा सेयं दृष्टि धन्यता युता। यया रसनया जिहया जगति सही वत्सलः प्रेमयुक्त जगबत्सलः, स्तुतेः पन्था इति स्तुतिपयः तं नीतः स्तुतिं पापितः यया स्तवेन नव वर्णन कुत सेयं पदीया रसना धन्यताशालिनी । येन कर्मपुटेन ते तव संवन्धी अमृतस्य रस इव रसो यस्य तत् अमनरस पीयूपसरशं वचो वचन सदा हर्षेण पीतं कर्णयुगलेन गृहित तस्कर्णयुग धन्य धन्यता विशिष्टं । च पुनः देन हृदयेन विशदः निर्मल स्तव नाम त्वमाम एव मन्त्र त्वनामंत्रोतः सततं गृहीत तरहन मनो धन्यं धन्यता युतं ॥ ३॥ किं पीयूषमयी कृपारसमयी कर्पूरपारीमयी, किं चानन्दमयी महोदयमयी सद्धयानलीलामयी। तत्वज्ञानमयी सुदर्शनमयो निस्तन्द्रचन्द्रप्रभा, सारस्फारमयी पुनातु सततं मूर्तिस्वदीया सताम् ॥४॥ कि पीयूपेति । त्वदीया मूर्तिः सततं सताम् पातु । तवेयं त्वदीया मूर्तिः स्वरूपं निरन्तरं सतां सज्जनानां पातु रक्षतु । कथं भूता? पीयूषमयी, किं पीयूष प्रचुरा पीयूषमयो सुधा स्वरूपा इच, पुनः कीदृशी ? पारसमयी कृपा एव रसः पारसमचुरा पारसमयी दयारसमयी किमु । पुनः कथं भूता? कपूरपारीमयी, कपूरस्य पारी कपूरपारी प्रचुरा कारपारीपयी कपरमूर्तिस्वरूपा। किं च आनन्दस्वरूपा आनन्दमयीच । पुनश्च पहाबासौ उदयश्च महोदयः महोदयमचुरा महोदयस्वरूपा कि अत्युदयस्वरूपा। किं पुनश्च स च तड्यानं च सरयानं सरचानस्य लीला प्रचुरा सहयानलीलामयी निदोंपात्वस्वरूपध्यानविलासस्वरूपा किम् ? च तस्य भावः तचं तचस्व ज्ञानं तवज्ञानं तत्वज्ञानमचुरा तत्वज्ञानमयी तत्वोधस्वरूपा किं? । सुष्टु च तदर्शनं च मुदर्शनं सुदर्शनस्वरूपा मुदर्शनमयी सम्यत्तषभरास्वरूपेव । पुनः कीरशी मूर्तिः ? निस्वन्द्र बासौ चन्द्रस्य निस्तन्द्रचन्द्रो निस्तन्द्रचन्द्रस्य प्रभा निस्तन्द्रचन्द्रप्रभा तस्याः सार स्वस्य स्कार For Private And Personal use only

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76