Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
स्वर्गस्य भोग इह हस्त इवास्ति तस्य, भूयिष्ठ पुण्यकणकोलितजीवितस्य । कैवल्यनिर्वृतिवदान्यसमं प्रशस्तं, यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥
स्वर्गस्येति । मति जिरस्ति यस्य मतिमान यः कैवलस्य मोक्षस्य निर्वृत्तिः सुखं तस्य वदान्यो दाता तेन स तुल्यं प्रशस्तं श्रेष्ठ तावकं खदीयमि स्तवं स्तोत्र मधीते पठति भूयिष्ठं च तत्पुण्यं च बहुपुष्पं च तस्य कगास्तैः कीलितं व्याप्त जीवितं यस्य तस्य पुरूपस्येह कोके स्वर्गस्य भोगो इस्तस्थ इवास्ति ॥ ४३ ॥
उद्यन्ति चित्त सरसि स्तवतोयजानि, शान्तर्जिनस्य करुणाच्छजलौघभाजि ।
नूर्यस्य सच्छतदलप्रमुखासनस्था, तं मानतुङ्गमवशा समुपैति लक्ष्मीः ॥४४॥
जयन्तीति । यस्य नु मनुष्यस्य चित्तमेव सरस्तस्मिन् मनःसरोवरे शान्तेजिनस्य स्तवान्येव तोयजानि स्तोत्रकमलानि उद्यन्ति उद मामुनि । कथं भूतानि तोयनानि ? शान्तिजिनस्य करुणा कौवाऽच्छो निर्मलो जलौघो जलसमुदायस्तं भजन्तीति, मानेनादरेण तुंग मुन्नतं तं जन संत विद्यमानानि शत:लानि शापत्राणि यस्मिन्नत्कमलं प्रमुखं प्रधानमासनं यस्याः, न वशाऽवशा कस्यापि नाधिना लक्ष्मीः समुपैति सम्यक् प्राप्नोति ॥४४॥
श्रीकीतिनिर्मलगुरोश्चरणप्रसादा-द्भक्तामरस्तवनपादतुरीयमापवा।। पादत्रयेग रचितं स्तवनं नवीनं, लक्ष्मीसितेन मुनिना विमलस्य शान्तः ॥ ४५ ॥
For Private And Personal use only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76