Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
मादः बहुलः येषु ते प्रयलप्रमादबहुलाः अत्यनवधानवन्तः ये दुर्दान्तः दुर्दान्तसंज्ञकः पापं आत्मा स्वरूपं यस्य सः दुर्दान्तः, अथवा दुाददातीति दुर्दुः दुःखदः, अन्तो यस्य तत्पापं आत्मा येषां ते दुर्दान्तः पापात्मको येषु ते दुर्दान्तपापात्मकाः दुन्तिपापीमधानाः, अनेके असंख्यातास्तेऽपि च पापिनोऽपि यत्र सेत्स्यन्ति सिद्ध्यन्ति, विबुधेन विबुधविमलमूरिणा उदिते कथिते शिवस्य मोक्षस्य पदं स्थानं तस्मिन् , | वः युष्माकं वाच्छा इच्छा अस्ति चेत्, सिद्धाचलं भजवं भजत ।। ३३॥
॥ इति श्रीमत्तपागणगगनाङ्गणदिनमणिभद्दारक श्रीविबुधविमलसूरि रचितं श्रीऋषभदेवस्तुतिगभितश्रीसिद्धाचलस्तोत्रं समाप्तम् ॥ ॥ श्रीमत्तपागच्छाचार्यश्रीविबुधविमलमूरिरचितम् ॥
॥श्रीपार्श्वनाथस्तोत्रम् ॥
॥ वंशस्थत्तम् ॥ श्रियायुतं पार्श्वजिनेश्वरं वरं, सुरेन्द्रवृन्दस्तुतपादपङ्कजम् ।
गुणाकरं दोषविमुक्तमानसं, मुदा स्तुवे तं जगदीशमच्युतम् ॥ १॥ श्रियेति । श्रिया शोभया युतं सहित, सुराणां देवानां इन्द्राः अधिपास्तेषां वृन्दैः समूहैः स्तुनं स्वपनविषयीकृत, पादावेच पङ्कज कमलं यस्य सस्तं देवेन्द्रपटलस्तवितचरणकमलं, अत एव वरं सर्वेभ्यः श्रेष्ट, गुणानां शान्त्यदीनामाकरं खनिरूपं, दोपैः क्रोधादिभिर्मुक्त
For Private And Personal use only

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76