Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
पान्विनाथ
चित्रं चेतति वर्ततेऽद्युतमिदं व्यापल्लताहारिणी, मूर्तिस्कृतिमतीमतीवविमलां नित्यं मनोहारिणीम् ।। विख्यातां स्तपयन्त एव मनुजाः शुद्धोदकेन स्वयं, सङ्ख्यातीततमोमलापनयतो नैर्मल्यमाबिभ्रति ॥२॥
. चित्रमिति । जनाः शुद्धोदकेन स्वयं मति तपयन्त एवं नैपल्यमाविनति इति संवन्धः । जना मनुष्याः शुद्धोदकेन शुद्ध प| तदुदकं च शुद्धोदकं तेन निर्म जलेन स्वयं आत्मना मूर्ति सर्वज्ञात स्नग्यन्त एवं स्नान कारयन्त एव, एक्कारेण निरुपमा ध्वान्तनिरस न समयतपवरणादिकमकुर्वन्तोऽपि नै विशुद्धि आसमन्तात विम्रति धारयन्ति । कुनः संख्यातीततमोमलापनयतः, संख्पारहित: तमः एव मलः ध्वान्त पेच दोषः संरूपातीतबासौ तमोपलध तस्यानयस्तस्मात् गणनारहिताज्ञानदोपनिरासनतः इदमद्भुतं चित्रं चेतसि वर्ततें, 21
असंभवितवस्तुनो भवः चित्रमित्युच्यते, पुरो क्यमानं चित्रं निरुपमपंचमहाव्रतपालनादिकारणमन्तरापि आत्मनो विशुद्धचादि जननाप्रत्यर्फ अान्त एतावत्कालान्तमेतादशावदर्शनाभावात् मे मनसि प्रतिभाति । इत्यनेन मतिमापूजायां निरूमा सामर्षे ध्वनि । 22 की मूर्ति ? विशेषेण आपरेव लता तो हरतीति व्या साहारिणी, दुःखापनियतहारिणीं । पुनः कीदृशीं ? स्फू: अस्या अस्तीति
स्फूतिमती तां प्रतिभावती च चमत्कृतिवतीं। पुनः अतिशयेन विमला बाद्यान्तरदोषरहिता तां अतीरविमलां प्रतिमापदेशे वायदोपरहितात्मप्रदेशे रागादिदोषरहिता चात एव सततं मनोहरतीति मनोहारिणी, मनः पियां: पुनव विख्यानां जगमसिद्धां इत्ययः । जगति येन भोजन क्रियो तस्व मलापहरणां जायते नान्यस्य तु मुनेः स्नानं मलापहरणं पूजाकर्तृणामित्याश्चर्यत इति ॥२॥ धन्या दृष्टिरियं यया विमलया दृटो भवान् प्रत्सह, धन्यासौ रसना यस स्तुतिपयं नीतो जगहस्तलः । धन्यं कर्णयुगं वचोऽमृतरसं पोतं मुदा येन ते, धन्यं हृत् सततं च येन विशदस्त्वन्नाममन्त्रो धृतः ॥३॥
समसामयसमASANKAWAIIA
For Private And Personal use only

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76