Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. न कर्त्ता न भर्त्त । न भोक्ता न भक्तो, न रक्तो न रुष्टो न दुष्टो न हृष्टः । तथाप्येष नाथो भवाम्भोधिपोतः सदा मे स आधार एकोऽस्तु देवः ॥ ९ ॥ नेति । यद्यपि एष नाथः स्वामी न कर्ता, अस्य कत्वं नास्ति । न भर्ना अस्य पोषक नास्ति । न भोका उपभोगकर्ता न भक्तः पूज्यतारूप श्रद्धावत्वं तदपि नास्ति । न रक्तः रतिः प्रीतिवत्वं रक्तत्वं तदपि नास्ति, न रूष्टः न क्रुद्रः परहानि करणे बुद्धिदुष्टखं तदपि नास्ति, न हृष्ट नानन्दयुक्तः, तथापि पूर्वोक्ताभावेऽपि एष स्वामी भवः संसारः एवांभोधिः समुद्र तस्य पोतः नौरहित तत्मात्स देवः सदा सततं मे ममः एकः अद्वितीय आधारः आश्रयः अस्तु ॥ ९ ॥ न देशे न देहे न गेहे गहिण्यां, न राज्ये न कार्ये न ते प्रेमबन्धः । तथापि प्रियस्त्वं सतां त्यक्ततृष्णः सदा मे स आधार एकोऽस्तु देवः ॥ १० ॥ नेति । ते तब देशे विषये नास्ति प्रेम्णः बन्धः प्रेमबन्धः स्नेहवन्धः, तथा देहे नास्ति गेहे गृहे नास्ति, गृहिण्यां गृहं अस्याः अस्ति सागृहिणी वस्य भार्यायां प्रेमबन्ध नास्ति, राज्ये नास्ति, कार्ये राज्यसंबन्धिकार्ये ते प्रेमबन्धः नास्ति । तथापि स्नेहाभावेऽपि त्यक्ताः तृष्णा येन सत्यक्त तुष्णस्त्यक्तस्पृहः त्वं सतां सज्जानानां मियः प्रीतिपात्र असि । स देवः सदा मे एक आधार अस्तु ॥ १० ॥ अहं कर्म्मपाशेन बद्धो भवान्धो वया प्रोटितो मूलतः कर्मपाराः । विना त्वामुपायो न कोऽप्यस्ति लोके, सदा मे स आधार एकोऽस्तु नः ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only INNNNNNNNNNNNNNN

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76