Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsur Gyanmandie ममस्कृतेति । विभो ! समर्थ ! यस्य पावतीर्थेश्वरस्य आस्यमेव मुखमेव विधुश्चन्द्र तस्य नमस्कृतैः नमस्करणात् , अहीनां सपाणामीश्वर स्वामी अभूत् । तं भवादृशं भवत्स्वरूपं, इष्टं ददातीति इष्टदायी त इष्टदातारं, स्वामिनं नार्थ, कचित् स्थानान्तरे विहाय त्यक्त्वा जनाः मनुष्या अन्यत्र क च अन्यकचित्स्थाने मुखात् मुखमाप्त्यर्थं भ्रमन्ति किं ? अपि तु न भ्रमन्ति ॥ १३ ॥ यथा कथायां नृपते रतिस्तव, तथा प्रभोः पार्श्वजिनेश्वरस्य किम् ? . यथा व्यथायां वपुषो रतिर्भवे, तथा कथं नाथ ! नुतिर्विधास्यते ? ॥ १४ ॥ यथेति । यया येन प्रकारेण नृपतेः राज्ञः कथायां जनस्य रतिः, तथा प्रभोः समर्थस्य, पाश्चासौ जिनेश्वरच तस्य तव कथायां रतिर्भवति किं ? अपि तु न भवति । यथा वपुषः व्यथायां जातायां भवे संसारे रतिः प्रतिभाति, तथा त्वयि रतिरस्ति किं! अपि तुन । नाथ ! स्वामिन् ! नति रतेः कारणत्वात् रत्यभावे नुतिः नतिः कथं ? कयारीत्याविधास्यते, कर्तुं शक्यते ? अपि तु न शक्यते. नतेरभावे इष्टाभावः तस्मादिष्टप्राप्त्यर्थं रतिपूर्वकनतिस्तुभ्यं जनैः कार्येति भावः ॥१४॥ गुणाय भक्तेष्टविधायिनस्तव, सुसंस्तवो दरतरेऽस्तु सेवना।। त्वया विरोधः कमठस्य पाप्पनः, सुदर्शनायाद्यविनाशकारिणे ॥ १५॥ गुणेति । भक्तस्येष्टं तद्विदधातीति भक्तेष्टविधायी, तस्य भक्तेष्टकर्तुस्तव सुष्टु संस्तवः परिचयः, सोऽपि गुणाय गुणजनका 15 भवति, सेधना सेवा दूरतरेऽतिरेऽस्तु तिष्ठतु । तव सेवा गुणकारिणी भवेदत्र किमुवक्तव्यम् ?। यथा पाप्मनो दुष्टस्य कमठस्य त्वया सार्क For Private And Personal use only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76