Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 16
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir शान्तिनाथ जिनस्तोत्र ॥६॥ तरेऽमि कश्चित् चार्वाकादिः न हरति । इतु न शन्कोति । लोकेऽपि मुवर्णरत्नाविद्रव्यमंजुषा चौरभयागुतस्थाने स्थापिता तां चौसा दम शन्कुवन्ति, तब व दयासम्यक्त्वादिरत्नपूर्णा ममोमयमंजुषा भव्यः तव शाखपर्वतशिखरगुहायां गुप्तस्थाने स्थापिता तां चार्वाकादिकोऽपि तस्करोऽस्मिन् जन्मनि न हरित । अत्र किमुवक्तव्यं, भवान्तरेऽपि न हरत्ययं भवार्यः ॥ २१ ॥ चैतन्यमाप्तविदुषां निजक व्यनक्ति, वहाग वृषांचितपदी चिरकालनष्ठम् । मीनाकरस्य निशि नन्दधिया सुधांशु, प्राच्येव दिग्जनयति स्फुरदेशुजालम् ॥ २२ ।। चैतन्यमिति । हरेण धर्मेगांचितानि पूजितानि पदानि सुविगतानि यस्यां सा तब वाक् तव वाणी चिरकालेन बहुकालेन नष्ट विध्वम्तं निजी स्वकीयं चैतन्य ज्ञान, आता यथार्थवक्तारचते विद्वान्सश्च विबुधाच तेषां व्यनक्ति प्रगटयति, काकमिव प्राचीदिक् पूर्वदिक निशि रात्रौ स्फुरत् दीप्यमान अंशुनां किरणानां जाल समूहो यस्य तं । मीनानां मत्स्यनां आकरः खनिः तस्य समुद्रस्य नंदस्य पुत्रस्य धीः बुद्धिः तथा सुधाः अमृतमयाः अंशयः किरगाः यस्य तं चन्द्रं जनयतीच यथोत्पादयति, तथा पूर्वदिक् जलनिधिपुत्रबुध्याचन्द्रमुत्पादयति तदेव आता विबुधमुपिया त्वद् वाणी चैतन्य जनयति, प्राचीदिगेव जलनिधिसुतं चन्द्रं जनयति तबचबागेवाप्सविबुधानामात्मस्वरूपज्ञानात्मक चैतन्यं जनयति । नान्येषां वाणीनां सामर्थ्यमिति, वा एवकार करणे टांतालङ्कार इव करण उपमालङ्कार इत्यर्थः ॥२२॥ सिद्वान्तवम॑नि पलायितदुर्मनीष-दस्यौ तवा गुरमृतं ननुयन्ति भूत्वा । एष्यन्ति ये स्वगुणभारभृता हि नाथ ! नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः॥ २३ ॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76