Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 60
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtn.org Acharya Shri Kailassagersun Gyanmandir शान्तिनाथ जिनस्तोत्र २८॥ सुदेशनागजितनिःस्वना प्रभो-घनागतिर्भव्यमनोरथास्पदे ॥३०॥ तिरस्कृतेति । तिरस्कृता तर्जिता श्याममणीनां च्छविर्यया सा तिरस्कृताश्याममणिच्छविः च्छविश्वासौ ज्वलन्ती चासौ तडिश्च तदिव दन्तानां ततेथुतिः यस्या, सा च तिरस्कृतातर्जिता नीलमणीनां कान्तिर्यया एतादृशी कान्तिर्यस्याः, एतादृशी चासौ दैदीप्यमानबैशुत्सरशी दन्तानां कान्ति र्यस्याः सा च मुण्टु देशनाया उपदेशस्य गर्जितं गर्जनेवनिःस्वनो स्तनितं यस्याः प्रभोस्तीर्थेवरस्य तनुः देहरूपा घनस्य मेघस्य आगति आगमनं भव्यानां पुण्यशालीनां मनोरथा इच्छा प्रवाहास्तदेवास्पद स्थान तस्मिनभवत् मेघपक्षे ज्वलत्तडिदेवदन्तततिः युतिर्यस्याः सुदेशनेव गर्जितनिःस्वनो यस्या अन्यत् पूर्ववत् ॥ ३० ॥ मुनिश्चलध्याननिलीनमानसः, कृतोपसर्गः कमठेन पाम्पना । यदा तदाऽभूत्परमं हि केवलं, तवेक्षमाणं भवचक नर्तनम् ॥ ३१ ॥ सुनिश्चलेति । मुनिश्चलं चलनारहितं च तद्वयानं चैकाग्रता च तस्मिन् निलीन मॅग्नं मानसं चित्तं यस्य तस्य तब पाम्पना पापिना कमठेन कमठनामकेन, यदा यस्मिन्समये कृतश्चासौ उपसर्गश्च कृतोपसर्गः कृतोपद्रवः, तदा तस्मिन्काले भवचक्रस्य संसार च क्रस्य नर्तनं नृत्यं तदीक्षते अवलोकयतीतीक्षमाणं परमं श्रेष्ठ केवलं केवलज्ञानमभूत् , हि निश्चितं ॥ ३१ ॥ अशोकदिव्यध्वनिपुष्पचामरा-तपत्र सिंहासनदुन्दुभिप्रभम् । अदोऽष्टकं ते प्रतिहाररूपकं, सदा समीपं सुरपूज्य ! सेवते । ३२॥ BEHSEEN MISHy For Private And Personal use only

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76