Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शन्तिनाथ
॥ २७ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अवाप यस्यां परमाः सुसम्पदो, यतो जिनेन्द्र ! स्तुमहे वयं तु ताम् ॥ २५ ॥
श
विशाखेति । यस्यादियं अष्टमी वपुः शरीरमस्ति येषां ते वपुष्मन्तस्तेषां वपुष्मतां देहधारीणां रुचिरं पापं विशाखति तस्मात्, विशेषेण श्यतीति विशाखः अर्थो यस्य तत्विशाखार्थे, अर्थमनतिक्रम्य वर्तते इति यथार्थ विशाखार्थ च तत् यथार्थ च विशाखायें यथार्थे च तत् नाम च बिशाखार्थयथार्थनाम तत् विभर्तीति विशाखार्थयथार्थनामभृत् छेदनार्थयथार्थ नामवती भवेत् स्यात्, तु पुनः, यस्यां अष्टम्यां जिनेन्द्रः तीर्थेश्वरः यतः यस्मात् परमा अनतिशयाः सुसंपदः सृष्टु श्रियः अवाप प्राप, तस्मात्तां अष्टमीं वयं स्तुमहे स्तविष्यामः ॥ २५ ॥ शतं शमानां परिपाल्य जीवितं जगाम नाथोऽभयदोऽपुनर्भवम् ।
मनोहरानन्तचतुष्टयीश्रितं, सुरद्रुचिन्तामणिकुम्भतोऽधिकम् ॥ २६ ॥
शतमिति । अभयं ददातीति अभयदः अभीर्द: नाथः स्वामी, समानां वर्षाणां शतं जीवितं परिपाल्य शतवर्षपर्यन्तं जीवनम घारयित्वा सुरद्रुश्च चिन्तामणिश्च कुम्भश्व सुरद्रचिन्तामणिकुम्भाः तस्मात् कल्पवृक्षचिन्तामणिकामघटतः, अधिकं श्रेष्ठं मनः हरतीति मनोहरा चित्तहारिणी, अनन्तानां असंख्यानां, मुक्ततीर्थेश्वराणां या चतुष्टयी विंशाधिकचतुष्टयी चतुर्विंशतिसंख्या तयाश्रितमाश्रितं नास्ति पुनः भवः संसारः यस्मिन् तं अपुनर्भवं मोक्षं जगाम गतवान् ॥ २६ ॥
अपावि काशी भवता स्वजन्मना, क्रमाम्बुजन्यासपवित्ररेएकः । वत्कण्ठितमानसा जना, न ताममुञ्चन्नुचितं हि तत् ॥ २७ ॥
For Private And Personal Use Only
जिनस्तो:

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76