Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 56
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtn.org. Acharya Shri Kailassagersuri Gyanmandir जिनस्तोत्र २६॥ शान्तिनाथ जिनाऽजनिष्टस्तिलकत्रिविष्टपे, स्वमाशु यस्यां भुविसम्पदः सुजन् ॥ २०॥ मुनीशेति । मुनीनामीशः मुनीशस्तत्संबुडौ ऋषीश्वर ! न विशदा न निर्मला अविशदाऽपि कृष्णपक्षीयाऽपि पौषदशमी स्वस्य | दस्यून्हन्तीति स्वदस्युहा स्वकर्मचोरविनाशिनी कस्य, जनस्य शस्या प्रशस्या न शासिता न कथिता सर्वस्यापिश्रेष्ठा शासिता। यस्यां | दशम्यां वि भूमौ सम्पदः श्रियः सृजन् ददन जिनस्त्वं आशु शीघ्रं त्रिविष्टपे स्वर्ग तिलकभूतो भूषणरूपः अजनिष्ठः बभूव ।। २० ॥ प्रवर्तयाऽभीरिति तीर्थमाईतं, निशम्य लोकान्तिकदेवभारतीम् । सहस्यमासस्य दिने सिते शुभे, त्रिशलिसङ्ख्यातिथिगे व्रतं न्यधाः॥२१॥ प्रवर्तयेति । नास्ति भिर्यस्य स भयरहितस्त्वं अहंतां इदं आईतं तत्तीर्थ प्रवर्तय, इति लोकान्तिकाश्च ते देवाश्च तेषां भारती वाणी INGI निशम्य श्रुत्वा सदस्यश्चासौ मासश्च तस्य पौषमासस्य, त्रिशूलमस्ति येषां ते त्रिशूलिनः एकादशरुद्रस्तेषां संख्याऽस्ति यस्यां एतारशीया तिथी तस्यां गच्छतीति तस्मिन् एकादशीरूपे सिते शुक्ले शुभे दिने दिवसे व्रत पंचमहावतं न्यधाः धारितवान् ।। २१ ॥ मधोश्चतुर्थीतिथिरिन्द्रादिमता-ऽसिताप्यपूर्वा भविनां प्रकाशकृत् । विभोर्विवस्वानिव यत्र शाश्वते-रनन्तपादेरुदियाय केवलम् ॥ २२ ॥ मचारिति । मधोश्चैत्रस्य चतुर्थीतिथि इन्द्रस्य दिन पूर्वदिक रुपा मता मान्या असिताऽपि कृष्णाऽपि अपूर्वा नूतना भवित मव्यानां प्रकाचं करोतीति प्रकाशकृत् मकाशकारिणी यत्र यस्याम् विभोः प्रभोः पूवस्यां सहस्रकिरणविवस्वानिव सूर्य इव, शाश्वतैनित्यः ORWSNNNNNNN For Private And Personal use only

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76