Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shalaga
Gyanmandir
सकलेवि । विमोः प्रमोःपुर अग्रे भगमणियापर्ययस्यास्ति तस्य परमेश्वरस्य, स्तुतिषु स्तवनेषु सारो मुख्यभागः कीदृशी? स एव सुखेनाश्यते खाद्यते मुखाशिका मुखभोज्यरूपा अस्तु भवतुः। श्रम संसारपर्यटनात्मकं हरतीति श्रमहरा । पुनः कीदृशी ? आर्म क्रोधादिरोग हरतीति आमहरा । पुनः सकलाश्च ते चेतनाथ तेषां जीवनं ददातीति सकलचेतनजीवनदायिनी स्तुतिसारमुखाशिका याः समस्तपाणीदीर्घजीवित्वकरणात् जीवनदातृत्व संभवति । पुनश्च कशी? विमला चासौ भक्तिच सैव विशुद्धरसस्तेनान्विता भक्तिस्वरूपनिर्मकरसयुका ॥८॥
इतीति । इह जगत्यां अत्र भूलोके ये पुरुषाः कीर्त्या यशसा विमलं निर्मलं तत् , जिनवराणां वृन्दं समूहस्तत् शुद्धो निर्मलबासौर भावश्च श्रद्धा च तेनेति, पूर्वोक्त रीत्याऽष्टप्रकारेण पुजयन्त्ययन्ति ते वीरपुरुषाः, निजस्य स्वकीयस्य कलिमलस्य दुःखस्य हेतोः करणस्य, कर्मणोऽन्तं नाशं विधाय कसा परमाः श्रेष्ठाश्च ते गुणाश्च तत्मचुरस्तं मोक्षं सिद्धिं यान्ति प्राप्नुवन्ति ॥९॥
॥इतिसिडचक्रस्तोत्रं सम्पूर्ण ॥
For Private And Personal use only

Page Navigation
1 ... 73 74 75 76