Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagersuri Gyanmandir शान्तिनाया न हि स्वर्गमागें न हि द्रङ्गदुर्गे, न हि स्वर्णभूभ्रे न हि द्वीपधाभ्याम् । ॥१९॥ न वर्षे न वर्षाद्रिशृङ्गे परं यत् , सदा मे तदाधारमेकं सुतीर्थम् ॥ २१ ॥ नहीति । यत्सकाशात् परं श्रेष्ठं स्वर्गस्य मार्गः स्वर्गमार्गस्तस्मिन् स्वर्गपथि नदि नास्ति, द्रास्य दुर्गः प्राकारस्तस्मिन् दंगदुर्गे दंगमाकारे न हि नास्ति, स्वर्णस्य भूधः तस्मिन् सुवर्णाचले नहि नास्ति, बीपस्य धात्री तस्यां दीपघाव्यां दीपभूमौ नहि नास्ति, उभयतो जलवान द्वीपस्तदैकदेशो वर्ष तस्मिन् न नास्ति वर्षसादिः पर्वतस्तस्मिन नास्ति यत्र सदा मे तमुनीर्य कमाधारमस्तु ॥२१॥ अनेके प्रसादाः सदाऽऽत्रासदा वो, ध्वजप्रान्तकम्पैर्जनानाह्वयन्ति । भजध्वं शिवाध्वानमेवेति यत्र, सदा मे तवाधारमेकं सुतीर्थम् ॥ २२॥ अनेकेति । वः युफाकं सदा सततं आवास स्थिति ददतीत्यावासदाः स्थितिदाः, अनेके बहवः, प्रासादा एनं शिवस्य मोक्षस्याचा मार्गस्तं शिवाध्यानमेव भजय भजत, इत्यनया रीत्या ध्वजानां प्रांतारतेषां कंपाः तः जनान् लोकानाहति सदा मे तत्सुवीर्षकमाचारमस्तु ॥ २२ ॥ सुधासाम्पभागवारभृतं सूर्य कृण्ड, पयोबिन्दपास्तक्षितीशोप्ररोगम् । थित यानमग्नगगारोपकण्ठं, सदा मे तदाधारमेकं सुतीर्थम् ॥ २३॥ एपेति । मुघाया अमृतस्य साम्यं तुल्यतां भजन्ति धारयन्ति सुधासाम्यभानध ताः बारव जलानि च ताभिभूतं पून, पयसा For Private And Personal use only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76