Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kabathorg
Acharya Shri Kailassagersuri Gyanmandir
शार्दुलविक्रिडितहतम् । इटानिष्टवियोगयोगहरिणी कल्याणनिष्पादिनी, चिन्ताशोककुयोगरोगशमिनी मूसिर्जनानन्दिनी। नित्यं मानववाञ्छितार्थकरिणी मन्दारसंवादिनी, कल्याणं विदधातु सुन्दरतरं सत्यं वचोवादिनी ॥१॥
भूतिः मुन्दरतरं कल्याणं विदधातु इति सम्बन्धः । अत्र मूर्तिशम्देन अष्टमातिहार्यविशष्टतीर्थकरस्वरूपा बाबा । अन्यासा भूचिना स्तोत्रप्रतिपादितस्वरूपाभावात् ग्रन्थासंगतेः । तीर्थंकरस्वरूपातिः सुन्दरतरं अतिशयेन सुन्दरमिति सुन्दरतरं निरूपममित्यर्थः। कल्याण
मोक्षमुखं च विदधातु ददातु । कीदृशी मूर्तिः ? इष्टानिष्टवियोगयोगहरिणी इष्टं चानिष्टं च इष्टानिष्टे वियोगच योगश्च वियोगयोगी इष्टावा निष्ठयोः वियोगयोगौ इष्टानिष्टवियोगयोगी, हरतीति हरिणी इष्टानिष्टवियोगयोगहरिणी। इवाञ्छितवस्तु न वञ्छितं तविपरीतं
अनि, वियोगः अपातिः, योगः प्राप्तिः, इष्टवियोगस्यानिष्टमाप्त ही । पुनः को भूता? कल्याणनिपादिनी कल्यागस्यात्यन्तिक दुःखः निवचे निष्पादयतीति निष्पादिनी संपादिनी । पुनः कीदृशी? चिन्ताशोककुयोग रोगामिनी, चिन्ता च बोकश्च रोगध तान् शमयसीति । चिन्ता मनोव्याधिः निंद्ययोगः कुयोगः चिन्तादिनिवारिणी । पुनः कथं भूता ? जनानन्दिनी जनान् मनुष्यान् आनन्दयति मुखयतीति सकलजनसुखकारिणी, पुनश्चानवरतं नित्यं मानवानां वाञ्छितश्चासौऽयश्च वांच्छितायः तं करोतीनि मानववान्छितार्थ करणी नुप्सितार्यदायिनी । पुनः कथं भूता ? मन्दारेण संवदतीति मन्दारसंवादिनी 'मन्दारेण कल्पवृक्षण संवदति विवादकरोति याचकमनोरखपूरणे मत्सद व सामर्थ्य नास्तीति विवदति । पुनश्च सत्यं वचो अविवषवचनं वत् वदतीति सत्यवचोवादिनी । सर्वविशेषणांनाएको मानो शासचाइति ॥१॥
For Private And Personal use only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76