Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 67
________________ Shri Mahavir Jain Aradhana Kendra SANKRAA www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीमत्पण्डितकीर्तिविमलगणिशिष्य पण्डितबीर विमलगणिशिष्यपण्डितकुचाल विमलगणिकृतम् श्रीसिद्धचकस्तोत्रम् ॥ ॥ इतविलम्बितम् ॥ सुरनरेन्द्रनताङ्कियुतं युतं, त्रिवरणातिशयात्मवि भूतिभिः । भविकषायनिदाघनिवारकं, शुचिगिरा प्रणमामि जिनेश्वरम् ॥ १ ॥ सुरेति । सुराश्वनराश्वर सुरनराः तेषामिन्द्रास्तेन तौ च तावंधी च ताभ्यां युतस्तं देवमनुष्याभिपनतपादस्वहितं त्रयः वर्णां येषां ते त्रिवरणाथ तेऽविशयाश्च त्रिवरणातिशयास्त एव आत्मनः विभूतय स्वाभिः त्रिविधज्ञानदर्शनचारित्रात्मकातिशयस्वात्मसंपद्धिः युतं सहितं, मुक्तिदशायां कल्पवृक्षादि विभूतेरभावात्त्रिवरणविभूतिसहितत्वमुद्धं, भवीनां कषायास्त एव निदाघः तं निवारयतीति निवारकं, भव्यकामक्रोधादिरूपग्रिष्मतापनिवारकं जिनेश्वरं तीर्थनाथं शुचिगिरा पवित्रवाचा प्रणमामि नमस्करोमिः ॥ १ ॥ सकलविश्वविभावविवर्जितान् परमनिर्मलतत्त्वमुपागतान् । अहमनन्तचतुष्टयसंयुतान् शिवकृते हृदि सिद्धविभून् दधे ॥ २ ॥ सकलेति । विश्वस्य · विभावा विश्वविभावाः सकलाश्च ते विश्वविभावाश्च तैर्विषर्जितास्तान् समग्रजगद्वितान् परमं च श्रेष्ठं प्रचरहितं च तत्तत्वं च तत्तत्वं च परमनिर्मळतस्वं तदुपागतान् श्रेनिर्मलात्म दुमः रूपप्राप्तान्, अनन्तं च तच्चतुष्टयं च अनन्तचतुष्टयं तेन संयुतास्तान् भसंख्यचतुष्टयी संपन्नान् अहं शिवकृते मोक्षाय हृदि चित्ते सिद्धाय ते विमदन तान् मुक्तमभून् दधे वारयामि ॥ २ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76