Book Title: Sadharan Jain Stotra Sangraha Author(s): Muktivimal Gani Publisher: Mansukhlal Shah View full book textPage 6
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir शातिन्नाथ जिनस्तोत्र १ ॥ शक्रार्यपादकमलं विमलप्रतापं, व्यापादिताखिलखलारिनृपेन्द्र वर्गम् । क्षीणाष्टकर्मवरचक्रभृतां प्रयणां, स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २॥ शक्रेति। ते जिनानामिन्द्रा, तं अहमपि स्तोष्ये स्तुतिविषय किये, किल ननु कथं भूतं जिनेन्द्रम् ? शः अमरेन्द्ररच्यै पादकमलं पस्य से देवेन्द्रपूजितचरणकमलं । पुनः कीदृशं ? व्यापादिता मारिता अखिलाच समग्राश्च ते खलाश्च दुष्टाश्च तेऽरयश्च रिपश्च ते नृपेन्द्राश्च पांवमः समूहः येन तं विनाशितसमस्तदुष्ठशवराजसमूहै । पुनः की! क्षीणानि नष्टानि अष्टकर्माणि येषां ते बराणि च श्रेष्ठानि च तानि चक्राणि च ताबि बिभ्रतीति भीणाष्टकर्माणश्च ते वरचक्रभृतश्च तेषां त्रयाणां त्रिसंख्याकानां मध्ये प्रथम मादिमं । पुनः कथं भूतं ! विमकः निर्मल: प्रतापः पराक्रमः यस्य ते ॥२॥ भुत्वेतीति वार्षिकमदाः प्रतिपादनं स्वं, भव्याय पापवनवन्दामृतायमानम् । सारं स्वभावसुखदं जिन ! तत्र दान-मन्यः क इच्छति जन सहसा ग्रहीतुम् ? ॥३॥ श्रुत्वेतीति । इति पूवोक्तरीत्या प्रतिपादनं देवेन्द्राणां वचनं श्रुत्वाऽऽकर्ण्य त्वं भव्याय कल्याणाय तत्र नगाँ वार्षिक वर्षप दानमदाः दत्तवानसि । कथं भूतं दानं ? पापवनस्य दुश्चरितारण्यस्य वहि तहहनेऽग्रिरूपं । पुनः कथं भूतं ? अमृतमिवाचरतीत्यमतापमान मुधासदृशं । पुनः कथम् भूतं ? सारभूतं, पुनः कथं भूतं ? स्वभावेन दाननिष्ठरूपरसादिधर्मेण मुखमानंदं ददातीति स्वभावसुखद, हे जिन ! अन्यस्त्वत्सकाशानिनः कः जनः मनुष्यः प्रतिपादनं सहसाऽकस्मात् ग्रहीतुमिच्छति ? न कोऽपीच्छतीत्यर्थः ॥३॥ For Private And Personal use onlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 76