________________
કુળમાં આવ્યા હતાં તે દેવકીના પુત્ર એવા ગજસુકુમાલ भुनिने हुं नमा२ धुं. (५० ५)
श्लोक : जो वासुदेवपुरओ, पसंसिओ दुक्करं करेइ त्ति ।
सिरिनेमिजिणवरेणं, तं ढंढणरिसिं नमसामि ॥२९॥ टीका : यो वासुदेवपुरतः श्लाघितः दुष्करं करोतीति श्रीनेमिजिनवरेन्द्रेण
(वरेण) तं ढण्ढणर्षि नमस्करोमि ॥२९॥ . ગાથાર્થ : શ્રી નેમિપ્રભુએ કૃષ્ણમહારાજા સમક્ષ “આ મહાત્મા દુષ્કર
આરાધના કરે છે એ પ્રમાણે જેઓની પ્રશંસા કરી હતી, ते श्री ढंदमुनिने नभ७।२ ॐ धुं. (२८)
श्लोक : इब्भकुलबालियाओ, सुपरिचत्ताओ जेण बत्तीसं ।
जस्स य निक्खमणमहं, दसारकुलनंदणो कासी ॥३०॥ जो पुरिससहस्सजुओ, पव्वइओ नेमिपायमूलम्मि ।
सो थावच्चापुत्तो, चउदसपुव्वी सिवं पत्तो ॥३१॥ टीका : इभ्यकुलानां बालिका इभ्य[कुल]बालिकाः सुष्टु अतिशयेन परित्यक्ताः
सुपरित्यक्ताः येन द्वात्रिंशत्संख्याः । यस्य च निष्क्रमणमहोत्सवं दशारकुलनन्दनो वासुदेवोऽकार्षीत् यः पुरुषसहस्रेण युतो युक्तः प्रव्रजितो नेमिजिनपादमूले स थावच्चासार्थवाहीपुत्रश्चतुर्दशपूर्वी गतः
सिद्धिम् ॥३०-३१॥ ગાથાર્થ : શ્રેષ્ઠીઓના કુળમાં જન્મેલી એવી ૩૨ પત્નીઓનો જેમણે
ત્યાગ કર્યો હતો, જેમનો દીક્ષાનો મહોત્સવ શ્રીકૃષ્ણ
-
स्तवप्रकरणम्॥
१५