SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ चतुर्थोल्लासे अचंद्रराजचरित्रम् ॥ ॥१५४॥ सर्गः॥ वृष्टिंविधाय देवःप्राह-त्वन्मातापितरौ भूरि-भाग्यवन्तौ धरातले। नन्दनस्त्वादृशो याम्या, लब्धोऽस्ति गुणसेवधिः॥१॥ शीलर- स्नधरोऽसि त्वं, यथा शक्रेण संस्तुतः । देवोऽस्मि राजशार्दूल त्वत्परीक्षार्थमागतः॥२॥ प्रणिपत्य निगौवं, विबुधोन्तरधीयत । चन्द्रराजस्ततः सद्यः, प्रेमलासन्निधौ गतः ॥शा ग्राहीताज्ञस्ततो मार्गे, जितसर्वारिमण्डलः । कन्याः सप्तशतीं राज्ञा-मुपयेमे स सन्मतः ।।४।। क्रमेणाभापुरीं निकषा, विजयी स समागतः। तद्वृत्तान्तं समाकर्ण्य, जहर्षुः पुरवासिनः॥५॥ गुणावली गतप्राणान् , लब्ध्वेव मुदिताऽभवत् । सुमतिः सचिवः स्वामि-दर्शनान्मुदितो भृशम् ॥६॥ नागराः सजिताः सर्वे, महोत्सवपुरःसरम् । नृपं प्रवेशयामासुः, पुरं मचोरणध्वजाम् ॥७॥ दृष्टिक्षेपेण राजेन्दुः, सर्वान्संमानयन् जनान् । राजमार्गमभीयाय, सर्वलोकनमस्कृतः ॥८॥ माङ्गलिकाः सदाचारा-विलोक्यन्ते प्रतिस्थलम् । लब्धप्राणा इवाभूवन , पौरा: प्रेमातराश्चिताः ॥ 8 ॥ निषादिनो रथारूढाः, सादिनश्च पदातयः । अस्खलितोत्सवाः सर्वे, चलन्तिस्म तदग्रतः ॥ १० ॥ रथारूढा महिष्यस्ताः, समोदाः पुरतो:गमन् । अनेकानि सुवाद्यानि, गर्जयन्ति दिगन्तरम् ॥११॥ अर्थिनस्तोपर्यश्चन्द्रो-उनल्पदानेन जग्मिवान् । वर्द्धयन्तिस्म पौरा णा, योषितो रत्नमौक्तिकैः ।।१२।। नववध्वः प्रमोदिन्यो-मङ्गलानि पदे पदे । गायन्तिस्म वयोवृद्धा-आशीषिच चकाटिरे । क्रमेण राजप्रासादमभ्येत्य गजरत्नादुत्तीर्य सचिवेन दत्तकर पार्थिवः पौरान्संभावयन्सचिवप्रमुखानपि स्वस्थानंगन्तुमनुमेने, सभार्यश्चन्द्रराजोऽपि स्वनिकेतनंप्रविवेश, गुणावली स्वपतिप्रणम्य कृतकृत्याऽजनि । ततस्तन्महिषीवृन्दं, प्रणिपत्य गुणावलीम् । परस्परं मिलित्वाऽथ, बभूव मुदितं भृशम् ॥ १॥ यतः-गुणोज्ज्वलं योग्यपतिं प्रपद्य, प्रमोदकंदक्षसुतेव रुद्रम् । शीलार्थिनी का कमनीयरूपं, न वै वृणीयाज्जलजोत्तमाक्षी ॥२॥ ततस्ताभ्यः पृथक्पृथग्निवासान्वितीय स्वयंभूपतिगुणा ॥१५४॥ For Private And Personale Only
SR No.008553
Book TitleChandraraja Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy