SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सनातनजनप्रथमाया [जैनेंद्र नैयायिक: । सौवागमः । स्वर्हता प्रोक्तं सौवईत परतः । पूर्वासु वर्षासु भवः पूर्ववार्षिकः । तत्वं । पद इति किं यत इमे शिष्याः याताः। अपरबार्षिक: । पूर्वशारदः । पूर्वनैदापः । ख इति किं ! वाश्विः। अक्ष्वादेरिति किं ! अभ्यं- मंशादिति कि पूर्खास्वतीतास वर्षासु मवा पोर्चजनेन चरति-आभ्यंजनिकः।। वर्षः । मापरवर्षः। द्वारादेः ॥१०॥ द्वारादीनां यव ऐयौव् स्त: मुसर्वाद्रिाष्ट्रस्य ॥ १८ ॥ एभ्या परस्य इति णिति परतः। द्वारे नियुक्तः दौवारिका । राष्ट्रवाचकस्यैन्मवति हृति परतः । सुपंचालेषु द्वारपालस्यापत्यं दौवारपालिकः । वरेण चरति | जातः सुपांचालकः । सर्वपांचालकः । भर्द्धपांसौवरिकः सौवाध्यायिकाव्यक्लसे भवः वैयक्लसः। चालकः।सुमागधकः सर्वमागधकः। भर्द्धमागषकः । न्यग्रोधस्यैकस्य॥ ११ ॥ न्यग्रोधस्य एक- दिशोऽमद्रस्य ॥ १९ ॥ दिकशब्दात्परस्य स्य केवलस्य यो यकारस्तस्य ऐय् भवति । न्य- राष्ट्रस्य मद्रवर्जितस्य ऐन्मवति। पूर्वेषु पंचालेषु प्रोषस्यायं नैयपोधो दंडाएकस्येति कि.न्यग्रोभि- जातः पूर्वपांचालकः । अपरपांचालकः दक्षिणकायां भवान्यानोधिकः । पांचालकः । उत्तरपांचालका अमद्रस्येति किं : *यव्यंगादेः ॥ १२ ॥ अत्यांतस्य व्यंगादीनां | पौर्वमद्रः । आपरमदः। चादेरचा ऐब्भवति हृति । परस्परं व्यवक्रोशनं प्राग्ग्रामाणां ॥ २० ॥ दिशः परेषां प्राग्देव्यवकोशी।व्यापहासी। व्यापचर्ची वर्तते।व्यांगिः। शेग्रामाणामैब्भवति इति परतः । पूर्वेषुकाम । स्वांगिः।व्यवहारेण चरति-इति व्यावहारिकः। शम्यां जातः पूर्वकामशमः । अपरकामशामः । *धादेरौ ॥ १३ ॥ श्वनशब्दादेरिकारादौ पूर्वकार्णमृत्तिकः । अपरकाÓमृत्तिकः । प्रागिति हत्यचामादेरे भवति ।श्वकर्णस्यापत्यं श्वाकर्णिः। किम् ? पैर्विदेवदत्तः। श्वादष्टिः । श्वागणिकः। भौ इति किं? श्वादंष्ट्राया | *स्थ्यधिकाभ्यां वर्षस्याभाविनि ॥२१॥ विकारः शौवादंष्ट्रो मणिः। भाभ्यां वर्षस्यैब्भवति-मभाविन्यर्थे इति परे । * इमः ॥१४॥ इश्त्यांतस्य श्वात्यैब्भवति। दाभ्यां वर्षाभ्यां निवृतो भृतोऽभीष्टो ना द्विवार्षिकः। श्वाकर्णेरिदं वाकणे । श्वाभस्त्रं । इञ इत्या । त्रिवार्षिकः । अधिकेन वर्षेण निर्वस:-भधिक वा पदस्यानौ ॥ १५॥ पदशब्दांतस्य- बार्षिकः। मभाविनीति किं वर्षे भावि-दैवार्षिकं । श्वादेरनिकारादौ हत्यैप स्याद्वाराश्वापदानां समूहः त्रैवर्षिकं धान्यं । श्वापदं । शौवापदं । अनौ इति किं ? श्वापदै- *मानसंवत्सरस्याशाणकुलिजस्याखौ ॥२२॥ भरति श्वापदिकः। स्थ्यधिकाभ्यां परस्य शाणकुलिजवर्जितस्य *मोष्ठभद्राज्जाते ॥ १६ ॥ आभ्यां परस्य मानस्य संवत्सरस्य चैब्मवति अखौ । द्वौ कुडनी पदस्याक्ष्वादेरेन्भवति जातेऽप्रोष्ठपदास जातः प्रयोजनमस्य द्विकौडविकः । त्रिभिः सुवर्णैः प्रोष्ठपादः । भद्रपादः बालकः । जात इति किं! | क्रीतं त्रिसौवर्णिकं । द्वाभ्यां षष्टिभ्यां भृतः द्विषाप्रोष्टपदासु भवः प्रौष्ठपदः । भाद्रपदो मेषः। ष्टिकः । अधिकषाष्टिकः । विनवत्या. क्रीतं अंशाहतोः ॥ १७ ॥ अंशादवयवात्प- द्विनावतिकं । द्वाभ्यां संवत्सराभ्यां भृतः द्विसारस्य वाचकस्यादेस्यः ऐप: स्यात् णिति वत्सरिकः । अधिकांवत्सरिकः । भशाणकु
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy