Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवेन्द्रसूरिविरचितखोपाटीकोपेतः
[गाया मीसो कुणइ कालं" इति वचनात् ; मिश्रप्रकृतिः पुनरत्रोदये प्राप्यते, ततः साखादनव्या बच्छिन्न प्रकृतिनवकमानुपूर्वीत्रिकं च पूर्वोकैकादशशताद् अपनीयते शेषा तिष्ठति प्रकृतीनां नवनवतिः, तत्र मिश्रप्रकृतिप्रक्षेपे जातं शतमिति । “मीसंतु" ति मिश्रगुणसाने मिमप्रकृतेरन्तो भवति, एतदुदये हि मिश्रष्टिरेव भवति नान्य इति । "चउसयमजए सम्माणुपुविखेव" ति चतुर्मिरधिकं शतं चतुःशतमुदये भवति, क! इत्याह-'अयते' अविरतसम्यादृष्टी, कथम् ! इत्याह--"सम्म" ति सम्यक्त्वं "अणुपुषि" ति आनुपूर्व्यश्चतसस्तासां क्षेपात्-प्रक्षेपात् । इदमुक्तं भवति--पूर्वोक्तशताद् मिश्रगुणस्थानव्यवच्छिन्नैका मिश्रप्रकृतिरपनीयते, शेषा नवनवतिः, तत्र सम्यक्त्वानुपूर्वीचतुष्कलक्षणं प्रकृतिपञ्चकं क्षिप्यते जातं चतुःशतम्, यतः सम्यक्त्वमत्र गुणे उदयत एव, तथाऽविरतसम्यग्दृशां यथाखं चतस्रोऽ. प्यानुपूर्व्य इति । "बियकसाय" ति द्वितीयकषायाः-अपत्याख्यानावरणाश्चत्वारः क्रोष. मानमायालोमाः ॥१५॥
मणुतिरिणुपुव्वि विउवष्ट दुहग अणइजदुग सतरछेओ।
सगसीह देसि तिरिगइआउ निउज्जोय तिकसाया ॥१६॥ "मणुतिरिणुपुषि" ति आनुपूर्वीशब्दस्य प्रत्येकं योजनाद् मनुजानुपूर्वी तिर्यगानुपूर्वी "विउवऽg" ति वैकियाष्टकं वैक्रियशरीरवैक्रियानोपानदेवगतिदेवानुपूर्वीदेवायुर्नरकगतिनरकानुपूर्वीनरकायुर्लक्षणं दुर्भगम् अनादेयद्विकम्-अनादेयाऽयशःकीर्तिरूपम् इत्येतासां सप्तदशप्रकृतीनामविरतसम्यग्दृष्टावुदयं प्रतीत्य च्छेदो भवति । तत इमाः सप्तदश प्रकृतयः पूर्वोक्तचतुःशताद् अपनीयन्ते शेषा "सगसीह देसि" ति सप्ताशीतिः "देसि" ति देशविरते उदये भवति । इदमत्र तात्पर्यम्-द्वितीयकषायोदये हि देश विराम आगमे निषिद्धः; यदागमः
बीयकसायाणुदए, अप्पचक्खाणनामधिजाणं ।
सम्मइंसणलंभ, विरयाविरयं न उ लहंति ॥ (आ० नि० गा० १०९) नापि पूर्वपतिपनदेशविरत्यादेर्जीवस्य तदुदयसम्भवस्तेनोत्तरेषु तदुदयाभावः; मनुजानुपूर्वीतिर्यगानुपूयोस्तु परभवादिसमयेषु त्रिष्वपान्तरालगतावुदयसम्भवः, स च यथायोगं मनुजतिरश्चां वर्षाष्टकाद् उपरिष्टात् सम्भविषु देशविरत्यादिगुणस्थानेषु न सम्भवति देवत्रिक नारकत्रिकं च देवनारकवेद्यमेव, न च तेषु देश विरत्यादेः सम्भवः, वैक्रियशरीरवैकि. यानोपाननाम्नोस्तु देवनारकेषूदयः, तिर्यग्मनुष्येषु तु प्राचुर्येणाऽविरतसम्यग्दृष्यन्तेषु; यस्तू. तरगुणस्थानेष्वपि केषाच्चिदागमे विष्णुकुमारस्थूलमद्रादीनां वैक्रियद्विकस्योदयः श्रूयते स प्रविरलतरत्वादिना केनापि कारणेन पूर्वाचार्येन विवक्षितं इत्यस्माभिरपि न विवक्षित इति; दुर्भगमनादेयद्विकमित्येतास्तु तिसः प्रकृतयो देशविरत्यादिषु गुणप्रत्ययाद नोदयन्त इत्येता अविरते व्यवच्छिन्ना इति । "तिरिगइआउ" ति तिर्यक्शब्दस्य प्रत्येक योगात् तिर्यग्गतिस्तिर्यगायुः "निउज्जोय" ति नीचेगोत्रमुद्योतं च "तिकसाय" ति तृतीयाः कषाया
द्वितीयकषायाणामुदये अप्रत्याख्याननामधेयानाम् । सम्यग्दर्शनलाभं विरताविरतं न तु लभन्ते । २°त इति । दुर्भक० घ० ज०॥

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289