Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 246
________________ पडशीतिनामा चतुर्थः कर्ममयः। पन्नरस पमतम्मी, अपमते आइलेसतिगविरहे । ते चिय बारस सुकेगलेसओ दस अपुवम्मि ॥ . एवं अनियट्टिम्मि वि, मुहुमे संजलणलोभमणुयगई । अतिमलेसअसिद्धत्तभावमओ जाण चउ भावा ।। संजाणलोमविरहा, उक्सतक्खीणकेवलीण तिगं। लेसाभावा आणसु, अजोगिणो भावदुगमेव ।। अविस्मसम्मा उवसतु जाव उक्समगखाइगा सम्मा। अनियट्टीओ उवसंतु जाब उवसामिवं चरणं ।। खीणम्मि खइयसम्मं, चरणं च दुगं पि जाण समकालं । नव नब खाइयभावा, जाण सजोगे अजोगे य॥ नीवत्तममवत, भवत्तं पि हु मुणेसु मिच्छम्मि । साणाई खीणते, दोन्नि अभवत्तवज्जा उ ॥ सज्जोगि अजोगिम्मि य, जीवत्तं चेव मिच्छमाईणं । ससभावमीलणाओ, मावं मुण सन्निवायं तु ॥ व्याख्यातप्राया एवैताः, नवरमेकादश्यां गाथायाम् "उवसमगखाइगा सम्म" ति अनेनौपशमिकक्षायिकसम्यक्त्वरूपमौपशमिकक्षायिकभावभेदद्वयं युगपल्लाघवार्थ निरूपितम् । ततश्चाविरतादारभ्योपशान्तमोहं यावत् कस्यचिदौपशमिकसम्यक्त्वरूप औपशमिकभावमेदः प्राप्यते कस्यचित् पुनः क्षायिकसम्यक्त्वरूपः क्षायिकभावभेदश्चेति ॥ ७० ॥ व्याख्यातं मूलद्वारगाथायां भावद्वारम् । सम्प्रति सपेयकादिद्वारं प्रचिकटयिषुराह संखिजेगमसंखं, परित्तजुत्तनियपयजुयं तिविहं। एवमणतं पि तिहा, जहन्नमझुकसा सधे ।। ७१ ॥ पतावन्त पत इति सहानं सोयम् , “य एकातः” (सि०५-१-२८) इति यप्रत्ययः, तब 'एकम्' एकमेव भवति, मापरे असहयेयादेरिव परीत्तादयो मूलभेदस्वरूपा भेदा अस्प विद्यम्त इति भावः । न सलामहतीलसनम् , "देण्डादिभ्यो यः" (सि० ६-४-१६८) इति यप्रत्ययः, असकोयकं तत् पुनः परीचं च युकं च निजपदं-खकीयपदमसायकलक्षणं तच परीचयुक्तनिज १ पञ्चदश प्रमत्तेऽप्रमत्त आदिलेश्यात्रिकविरहे । त एव द्वादश शुक्लैकलेश्यातो दश अपूर्वे ॥ एवममितिऽपि सूरमे सज्वलनलोभमनुजमस्योः । अन्तिमलेश्यासिद्धखयोर्भावाद् जानीहि चखारों भाषाः ॥ समयलनलोविराधान्तक्षणकालिमा त्रिकम् । लेश्याभावाजानीहि भयोगिनो भावद्विकमेव । अविरतसम्बक्साइपशान्तं यायपक्षमकक्षाबिके सम्बक्ले । भनिवृत्तितः उपशान्तं यावदोक्शनिक चरणम् सीणे क्षामिकसम्यक् चरणं च द्विकमपि जानीहि समकालम् । नव नव भायिकमावान् जानीहि सयोगे योगे च ॥ जीपलममव्यवं भव्यखमपि खलु जानीहि मिथ्याले । सासादनादिषु क्षीणान्तेषु द्वावभन्यलवर्जी तु॥ सयौगिन्ययोगनि च जीवखमेव मिथ्यावादीनाम् । खखभावमीलनाद् भावं आनीहि सामिपातिक तु॥ १तिबनवानुवासने दण्याऐवः" इति पाणिनीयसूबेतु दण्डादिभ्यो यत्" इस सूत्रम् ॥

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289