Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
[गया
देवेन्द्रनारविरवितखोपाटी पायरअसनिविगले, अपनि पढमविय समिअपजते ।
अजयजुय सनिपजे, सव्वगुणा मिच्छ सेसेसु॥३॥ इह खुर्दश गुणस्थानानि भवन्ति । तथमा-मिथ्यादृष्टिगुणसानं १ सासादनसम्याहटिमुषस्थानं २ सम्यम्मिथ्याडष्टिगुणस्थानम् ३ अविरतसभ्याडष्टिगुणस्खानं ४ देशविरतिगुणसमा ५ प्रमतसंयतगुणखानम् ६ अप्रमत्तसंयतगुणस्थानम् . अपूर्वकरणगुणसानम् ८ अनियतिवादस्सम्परायगुणसानं ९ सूक्ष्मसम्परायगुणसानम् १० उपशान्तकवायवीतरागच्छ. यखमुणस्थानं ११ क्षीणकवायवीतरागच्छन्नस्थगुणस्थानं १२ सयोमिकेवलिगुणस्थानम् १३ अयोगिकेपलिमुणस्थानम् १४ । एतेषामर्थलेशोऽयम्
जीवाइपयत्ये, जिणोवइट्टेसु जा असहहणा । सदहणा वि ब मिच्छा, विवरीयपरूवणा जा य ॥ संसबकरणं जंपिय, जं तेसु अमायरो पयत्येसु । तं पंचविहं मिच्छं, तदिही मिच्छदिट्ठी य॥ उवसमअदाएँ ठिओ, मिच्छमपत्तो तमेव गंतुमणः । सम्मं आसायंतो, सासायण मो मुणेययो । बह गुडवहीणि विसमाइमावसहियाणि हुंति मीसामि। मुंअंतस नहोमवदिट्ठीए मीसदिट्ठीओ। लिविहे विदु सम्मते, थोबा वि न विरह जस्स कम्मवसा । सो अविरउ ति भन्नइ, देसे पुण देसविरईओ ॥ विगहाकसायनिदासदाइरओ भवे पमत्तु ति । पंचसमिओ तिगुचो, अपमत्तनई मुणेययो । अप्पुवं अप्पुवं, जहुत्तरं जो करेइ ठिइकंडं । रसकंडं तम्घायं, सो होइ अपुवकरणु ति । विणिवदृति विसुद्धिं, समगपट्टा वि जम्मि अनुनं । तो नियष्टिठाणं, विवरीवमओ वि अनिवट्टी ।। थूलाण लोहसंगण वेयरने बामसे मुणेयचो ।
सुहुमाण होई सुहुमो, उवसंतेहिं तु उवसंतो ।। १जीवादिपदार्थेषु जिनोपदिष्टेषु याऽश्रद्धा । श्रद्धाऽपि च मिथ्या विपरीतप्ररूपणा या च ॥ संशयकरणं यपि च यस्तेम्वनाहरः पहार्थेषु । तत्पश्चमि मिथ्या सदृष्टिः मिथ्याचि ॥ उपसमाध्यानि स्थिती नियात्रमनाससमेवयन्तुमनाः । सम्यक्त्वं आस्वादयन् सास्वादनो ज्ञातव्यः ॥ यथा पुढदविनी विकमानिभाषचहिते भवतो मिश्रे । भुजानस्य तथोभयदृष्ट्या मिश्रदृष्टिकः ॥ त्रिविधेऽपि हि सम्यक्त्वे स्तोकाऽपि म विरतिः पर कर्मवशात् । सोऽविरत इति भण्यते देशः पुनर्देशविरतेः । विकथाकषायनिद्राशम्दाविरतो भवेत् प्रमत्त इति । पचसहितबिगुप्तोऽप्रमत्तयतिशतव्यः । पूर्वमपूर्व यथोत्तरं यः करोति स्थितिखण्डं । रसखण्डम् तद्धातं स भबलपूर्वकरण इति ॥ विनिवर्तन् विशुद्धिं समकप्रविष्टा मपि यस्मिबन्योन्यम् । सो निखिला मिलमतोऽ. ध्यमिदत्तिास्थलानां लोभसण्डानां वेदको बादरोशातव्यः । सक्ष्माणां भवति सक्ष्म उपशाम्तेःतुपान्त.

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289