Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
१२८
देवेन्द्रसूरिविरचितस्वोपज्ञटीकोपेतः
किण्हा नीला काऊ, तेऊ पम्हा व सुक भब्बियरा । arr aइगुवसम मिच्छ मीस सासाण सन्नियरे ॥ १३ ॥ इह षोढा लेश्या - कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'चः' समुये व्यवहितसम्बन्धश्च स च शुक्ललेश्या च इत्यत्र योज्यः । 'भव्यः' मुक्तिगमनार्हः 'इतर: ' अभव्यः -- कदाचनापि सिद्धिगमनानर्हः । "वेयग" चि 'वेदकं' सम्यक्त्वपुद्गलवेदनात् क्षायोपश किमित्यर्थः । तत्रोदीर्णस्य मिथ्यात्वस्य क्षयेण अनुदीर्णस्य चोपशमेन विष्कम्भितोदयस्वरूपेण यद् निर्वृत्तं तत् क्षायोपशमिकम् । उक्तं च---
[गाथा
मिच्छत्तं जमुन्नं तं खीणं अणुदियं च उवसंतं ।
मीसीभावपरिणयं, वेइज्जतं खओवसमं ॥ (विशेषा० गा० ५३२ )
तथा " खइग" त्ति क्षयेण - अत्यन्तोच्छेदेन त्रिविधस्याऽपि दर्शनमोहनीयस्य निर्वृत्तं क्षायिकम् । तच क्षपक श्रेण्यामेवं भवति -
पेढमकसाए समयं खवेइ अंतोमुहुत्तमितेणं । तत्तु च्चिय मिच्छतं, तओ य मीसं तओ सम्मं ॥ बद्धाऊ पडिवन्नो, पढमकसायक्खए जइ मरिज्जा । तो मिच्छतोदयओ, चिणिज्ज भुज्जो न खीणम्मि || तम्मि मओ जाइ दिवं, तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण, पच्छा नाणामइगईओ || खीणमिदंसणतिए, किं होइ तओ तिदंसणाईओ ? 1 ras सम्मट्टी, सम्मत्तखए कओ सम्म ? || निव्वलियमयणकुद्दवरूवं मिच्छत्तमेव सम्मत्तं । रवीणं न उ जो भावो, सद्दहणालक्खणो तस्स | सो तस्स विद्धयरो, जायद सम्म पुग्गलक्खयओ | दिट्टि व सहसुद्धभपडलविगमे मणूसम्स ॥
जह युद्धजलाणुगयं, वैत्थं युद्धं जलक्ख सुतरं । सम्मत्तयुद्धपुग्गलपरिक्खए दंसणं पेवं || (विशेषा० गा० १३१५-२१
१ मिध्यात्वं यदुदीर्णं तत् क्षीणमनुदितं चोपशान्तम् । मिश्रभावपरिणतं वेद्यमानं क्षायोपशमिकम् ३ प्रथमकषायान् समकं क्षपयति अन्तर्मुहूर्तमात्रेण । तत एव मिथ्यात्वं ततश्च मिश्रं ततः सम्यक्त्वम् ॥ प्रतिपक्षः प्रथमकषायक्षये यदि म्रियेत । ततो मिध्यात्वोदयतश्चिनुयाद् भूयो न क्षीणे ॥ तस्मिन् मृत बदायुः याति दिवं तत्परिणामश्च सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चानानामतिगतिकः ॥ क्षीणे दर्शनत्रिके किं भव, सकस्त्रिदर्शनातीतः ? । भण्यते सम्यग्दृष्टिः सम्यक्त्वक्षये कुतः सम्यक्त्वम् ॥ निर्वलितमदनकोश्वरूप farerana सम्यक्म् । क्षीणं न तु यो भावः श्रद्वानलक्षणस्तस्य ॥ स तस्य विशुद्धतरो जायते सम्यक्ल पुलक्षयतः । दृष्टिरिव लक्ष्णशुद्धाभ्रपटलविगमे मनुष्यस्य ॥ यथा शुद्धजलानुगतं वस्त्रं शुद्धं जलक्षये सुतराम् ॥ सम्यपरिक्षये दर्शनमप्येवम् ॥ ३ दुई क० ० ० ० ॥

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289