Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२९] षडशीतिनामा चतुर्थः कर्ममन्यः ।
१६१ यदाह धर्मसारमूलटीकायां भगवान् श्रीहरिभद्रसूरिः
मनोवचसी तदा न व्यापारयति, प्रयोजनाभावात् । काययोगस्य तु औदारिककाययोगस्यौदारिकमिश्रकाययोगस्य वा कार्मणकाययोगस्य वा व्यापारो न शेषस्य, लब्ध्युपजीवनाभावेन शेषस्य काययोगस्याऽसम्भवात् । तत्र प्रथमाघमसमययोरौदारिककायप्राधान्याद् औदारिककाययोग एव, द्वितीयषष्ठसप्तमकेषु पुनः कार्मणशरीरस्यापि व्याप्रियमाणत्वाद् औदारिकमिश्र एव, तृतीयचतुर्थपञ्चमेषु तु केवलमेव कार्मणं शरीरं व्यापारभागिति कार्मणकाययोगः ।
यदाहुः श्रीमदार्यश्यामपादाः श्रीप्रज्ञापनायां पत्रिंशत्तमे समुद्रातपदे
पढमट्टमेसु समएसु ओरालियसरीरकायजोगं जुंजइ, बिइयछट्ठसत्तमेसु समएसु ओरालियमीसगसरीरकायजोगं जुंजइ, तइयचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं झुंजइ ॥ (पत्र ६०१-२) भाष्यकारोऽप्याह
न किर समुग्धायगओ, मणवइजोगप्पओयणं कुणइ । ओरालियजोगं पुण, जुजइ पढमऽहमे समए । उभयचावाराओ, तम्मीसं बीयछट्टसत्तमए ।
तिचउत्थपंचमे कम्मगं तु तम्मत्तचिट्ठाओ।। (विशे० गा० ३०५४-३०५५) ततः समुद्धातात् प्रतिनिवृत्तो मनोवाक्काययोगत्रयमपि व्यापारयति । यतः स भगवान् भवधारणीयकर्मसु नामगोत्रवेदनीयेप्वचिन्त्यमाहात्म्यसमुद्धातवशतः प्रभूतमायुषा सह समीकृतेष्वप्यन्तर्मुहूर्तभाविपरमपदो यदाऽनुत्तरौपपातिकादिना देवेन मनसा पृच्छयते तर्हि व्याकरणाय मनःपुद्गलान् गृहीत्वा मनोयोगं युनक्ति, तमपि सत्यमसत्यामृषारूपं वा; मनुष्यादिना पृष्टः सन् अपृष्टो वा कार्यवशाद् गृहीत्वा भाषापुद्गलान् वाग्योगम् , तमपि सत्यमसत्यामृषारूपं वा; न शेषान् वाङ्मनोयोगान् , क्षीणरागद्वेषत्वात् ; काययोगं तु गमनादिचेष्टासु; तदेवमन्तर्मुहूर्त कालं यथायोगं योगत्रयव्यापारभाक् केवली भूत्वा तदनन्तरम् अत्यन्ताप्रकम्पं लेश्यातीतं परमनिर्जराकारणं ध्यानं प्रतिपित्सुरवश्यं योगनिरोधाय उपक्रमते, योगे सति यथोक्तरूपस्य ध्यानस्याऽसम्भवात् । यदाह भाष्यसुधाम्भोधिः
'विणिवत्तसमुग्धाओ, तिन्नि वि जोगे जिणो पउंजिज्जा । सञ्चमसञ्चामोसं, च सो मणं तह वईजोगं ॥
ओरालकायजोगं, गमणाई पाडिहारियाणं च । १ प्रथमाष्टमयोः समययोरौदारिकशरीरकाययोग युनक्ति, द्वितीयषष्ठसप्तमेषु समयेषु औदारिकमिवशरीरकाययोगं युनक्ति, तृतीयचतुर्थपश्चमेषु समयेषु कार्मणशरीरकाययोगं युनक्ति ॥ २ न किल समुद्रातगतो मनोवाग्योगप्रयोजनं करोति । औदारिकयोगं पुनर्युनक्ति प्रथमाष्टमयोः समययोः ॥ उभयव्यापाराद् तन्मिभं द्वितीयषष्ठसप्तमेषु । तृतीयचतुर्थपञ्चमेषु कार्मणं तु तन्मात्रचेष्टायाः ॥ ३ विनिवृत्तसमुद्धातस्त्रीनपि योवान् जिनः प्रयुजीत । सत्यमसत्यामृषं च त मनस्तथा वाग्योगम् ॥ औदारिककाययोगं गमनादि प्रातिहारिकाणां च ।
क०२१

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289