Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
२०६ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा करेंतेण सलागापल्लो सलागाणं भरिओ, कमागतो अणवट्टियओ वि । तओ सलागापल्लो सलागं न पडिच्छइ त्ति काउं सो चेव उक्खित्तो निट्टियट्टाणाओ परओ पुबक्कमेण पक्खित्तो निहिओ य, तओ पडिसलागापल्ले पढमा सलागा छूटा । तओ अणवडिओ उक्खित्तो निट्ठियहाणाओ परओ पुधक्कमेण परिश्वत्तो निटिओ य, तओ सलागापल्ले सलागा परिवत्ता । एवं आण्णेणं अण्णेणं अणवट्टिएण आरिक्कनिक्किरतेणं जाहे पुणो सलागापल्लो भरिओ अणवढिओ य, ताहे पुणो सलागापल्लो उक्खित्तो पक्खित्तो निटिओ य पुबक्कमेण, ताहे पडिसलागापल्ले बिइया पडिसलागा छूटा । एवं आइरणनिक्किरणेण जाहे तिन्नि वि पडिसलागसलागअणवट्ठियपल्ला य भरिता ताहे पडिसलागापल्लो उक्खित्तो पक्खिप्पमाणो निटिओ य ताहे महासलागापल्ले पढमा महासलागा छूढा, ताहे सलागापल्लो उक्वित्तो पक्खिप्पमाणो निटिओ य ताहे पडिसलागापले सलागा परिवत्ता । ताहे अणवडिओ उक्वित्तो पक्वित्तो य ताहे सलागापल्ले सलागा पत्रिखत्ता । एवं आदरणनिकिरणकमेण ताव काय जाव परंपरेणं महासलाग पडिसलाग सलाग अणवट्ठियपलो य चउरो वि भरिया, ताहे उक्कोसमइच्छियं । इत्थ जावइया अणवट्टियपल्लसलागापल्लपडिसलागापल्लेग य दीवसमुद्दा उद्धरिया, जे य चउपल्लट्रिया सरिसवा एस सबो वि एतप्पमाणो रासी एगरूवूणो उक्कोसयं संखिजयं हवइ । जहण्णुक्कोसट्टाणमझे जे ठाणा ते सबै पत्तयं अजहण्णमणुक्कोसया संखिज्जया भणियबा । सिद्धंते य जत्थ जत्थ संखिज्जयगहणं कयं तत्थ तत्थ सवं अजहन्नमणुकोसयं दबं । एवं संखेजगे परुविए सीमो पुच्छइ-भगवं! किमेएणं अणवट्टियपल्लसलागपडिसलागाईहि य दीवसमुदुद्धारगहणेण य उक्कोससंविजपरूवणा किज्जइ ? गुरू भणइ नत्थि अन्नो संखिजगम्स फुडयरो पावणोवाओ त्ति (पत्र १११ ) ॥ ७७ ॥
--------
भृतः, क्रमागतोऽनवस्थितोऽपि । ततः शलाकापल्यः शलाकां न प्रतीच्छति इति कृत्वा स एवोत्क्षिप्तो निष्ठितस्थानात् परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च, ततः प्रतिशलाकापल्ये प्रथमा शलाका क्षिमा ततोऽनवस्थित उत्क्षिप्तो निष्तिस्थानात परतः पूर्वक्रमेण प्रक्षिप्तो निष्ठितश्च, ततः शलाकापल्य शलाका प्रक्षिप्ता । एवमन्येनान्यन अनवस्थितेन आकिरणनिकिरणेन यदा पुनः शलाकापल्यः भृतोऽनवस्थितश्च, तदा पुनः शलाकापल्य उत्क्षिप्तः प्रक्षिप्तो निष्टितश्च पूर्वक्रमेण, तदा प्रतिशलाकापल्ये द्वितीया प्रतिशलाका क्षिप्ता । एवं आकिरणनिस्किरणेन यदा त्रयोऽपि प्रतिशलाकाशलाकानवस्थितपल्याश्च मृताः तदा प्रतिशलाकापल्य उतिक्षप्तः प्रक्षिप्यमाणो निष्ठितश्च तदा महाशलाकापत्ये प्रथमा महाशलाका क्षिप्ता, तदा शलाकापत्य उक्षिप्तः प्रक्षिप्यमाणो निष्टितश्च तदा प्रतिशलाकापस्ये शलाका प्रक्षिप्ता । तदाऽनवस्थिन उत्क्षिप्तः प्रक्षिप्तश्च तदा शलाकापल्ये शलाका प्रक्षिप्ता । एवं आकिरणनिष्किरणक्रमेण तावत् कत्तव्यं यावत् परम्परया महाशलाका प्रतिशलाका शलाकाऽनवस्थितपल्यथ चत्वारोऽपि मृताः तदोकृष्टं अतिक्रान्तम् । अत्र यावन्तोऽनवस्थितपल्यशलाकापल्यप्रतिशलाका. पल्यैश्च द्वीपसमुद्रा उद्धृताः, ये च चतुष्पल्यस्थिताः सर्पपा एष सर्वोऽपि एतत्प्रमाणो राशिरेकरूपोन उत्कृष्टकं सल्यानकं भवति । जघन्योकृष्टस्थानमध्ये यानि स्थानानि तानि सर्वाणि प्रत्येक अजघन्यानुत्कृष्टानि सख्यातकानि मणितव्यानि । सिद्धान्ते च यत्र यत्र सधयग्रहणं कृतं तत्र तत्र सर्व अजघन्यमनुत्कृष्ट द्रष्टव्यम् । एवं सङ्ख्यातके प्ररूपिते शिष्यः पृच्छति-भगवन् ! किमेतेनानवस्थितपल्यशलाकाप्रतिशलाकादिभिश्च द्वीपसमुद्रोद्धारग्रहणेन चोत्कृष्टस वयातकप्ररूपणा क्रियते ? गुरुर्भणति-नास्त्यन्यः सङ्ख्येयकस्य स्फुटतरः प्ररूपणोपाय इति ॥ १ एष समप्रोऽपि पाठः अनुयोगद्वारचूर्णौ ७९ तमे पत्रेऽप्यस्ति ।।

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289